ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page96.

[109] Sasakkaṃ na karaṇīyanti ekaṃseneva na kātabbaṃ. Paṭisaṃhareyyāsīti nivatteyyāsi mā kareyyāsi. Anupadajjeyyāsīti anupadeyyāsi upatthambheyyāsi punappunaṃ kareyyāsi. Ahorattānusikkhīti rattiñca divasañca sikkhamāno. [111] Aṭṭiyitabbanti aṭṭena pīḷitena bhavitabbaṃ. Harāyitabbanti lajjitabbaṃ. Jigucchitabbanti gūthaṃ disvā viya jigucchā uppādetabbā. Manokammassa pana adesanāvatthukattā idha desetabbanti na vuttaṃ. Kittake pana ṭhāne kāyakammavacīkammāni sodhetabbāni, kittake manokammanti. Kāyakammavacīkammāni tāva ekasmiṃ purebhatteyeva sodhetabbāni. Bhattakiccaṃ katvā divāṭṭhāne nisinnena hi paccavekkhitabbaṃ "aruṇuggamanato paṭṭhāya yāva imasmiṃ ṭhāne nisajjā atthi nu kho me imasmiṃ antare paresaṃ akappiyaṃ kāyakammaṃ vā vacīkammaṃ vā"ti. Sace atthīti jānāti, desanāyuttaṃ desetabbaṃ, āvikaraṇayuttaṃ āvikātabbaṃ. Sace natthi, teneva pītipāmojjena vihātabbaṃ. Manokammaṃ pana etasmiṃ piṇḍapātapariyesanaṭṭhāne sodhetabbaṃ. Kathaṃ? "atthi nu kho me ajja piṇḍapātapariyesanaṭṭhāne rūpādīsu chando vā rāgo vā paṭighaṃ vā"ti. Sace atthi, "na puna evaṃ karissāmī"ti citteneva adhiṭṭhātabbaṃ. Sace natthi, taneva pītipāmojjena vihātabbaṃ. [112] Samaṇā vā brāhmaṇā vāti buddhā vā paccekabuddhā vā tathāgatasāvakā vā. Tasmātihāti yasmā atītepi evaṃ parisodhesuṃ, anāgatepi parisodhessanti, etarahipi parisodhenti, tasmā tumhehipi tesaṃ anusikkhantehi evaṃ sikkhitabbanti attho. Sesaṃ sabbattha uttānameva. Imaṃ pana desanaṃ bhagavā yāva bhavaggā ussitassa ratanarāsino yojaniyamaṇikkhandhena kūṭaṃ gaṇhanto viya neyyapuggalavasena pariniṭṭhāpesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷarāhulovādasuttavaṇṇanā niṭṭhitā. Paṭhamaṃ. -----------


             The Pali Atthakatha in Roman Book 9 page 96. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2413&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2413&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=125              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2383              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2518              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2518              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]