ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    10 Bandhanamokkhajātakaṃ
     abaddhā tattha bajjhantīti idaṃ satthā jetavane viharanto
ciñcamāṇavikaṃ ārabbha kathesi. Tassā vatthu dvādasanipāte
mahāpadumajātake āvibhavissati.
     Tadā pana satthā na bhikkhave ciñcamāṇavikā idāneva maṃ
abhūtena abbhācikkhati pubbepi abbhācikkhiyevāti  vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
purohitassa gehe nibbatto vayappatto pitu accayena tassa
purohito ahosi. Tena aggamahesiyā varo dinno hoti bhadde

--------------------------------------------------------------------------------------------- page305.

Yaṃ icchasi taṃ vadeyyāsīti. Sā evamāha mayhaṃ añño varo nāma na dullabho ito paṭṭhāya aññā itthī kilesavasena na oloketabbāti. So paṭikkhipitvāpi punappunaṃ pīḷiyamāno tassā vacanaṃ atikkamituṃ asakkonto sampaṭicchitvā tato paṭṭhāya soḷasasu nāṭakitthīsahassesu kilesavasena ekaṃ itthimpi na olokesi. Athassa paccanto kupito. Paccante ṭhitā yodhā corehi saddhiṃ dve tayo saṅgāme katvā ito uttariṃ mayaṃ na sakkomāti rañño paṇṇaṃ pesesuṃ. Rājā tattha gantukāmo balakāyaṃ saṃharitvā taṃ pakkositvā bhadde ahaṃ paccantaṃ gacchāmi tattha nānappakārāni yuddhāni honti jayaparājayopi anibaddho tādisesu ṭhānesu mātugāmo dupparihāro tvaṃ idheva nivattāhīti āha. Sāpi na sakkā deva mayā nivattitunti punappunaṃ raññā paṭikkhittā āha tenahi ekekaṃ yojanaṃ gantvā mayhaṃ sukhadukkhaṃ jānanatthaṃ ekekaṃ manussaṃ peseyyāthāti. Rājā sādhūti sampaṭicchitvā bodhisattaṃ nagare ṭhapetvā mahantena balakāyena nikkhamitvā gacchanto yojane yojane ekekaṃ purisaṃ amhākaṃ ārogyaṃ ārocetvā deviyā sukhadukkhaṃ jānitvā āgacchāti pesesi. Sā āgatāgatapurisaṃ rājā taṃ kimatthaṃ pesesīti pucchitvā tumhākaṃ sukhadukkhaṃ jānanatthāyāti vutte tenahi ehīti tena saddhiṃ asaddhammaṃ paṭisevati. Rājā dvattiṃsayojanamaggaṃ gacchanto dvattiṃsa jane pesesi. Sā sabbehi tehi saddhiṃ tatheva akāsi.

--------------------------------------------------------------------------------------------- page306.

Rājā paccantaṃ vūpasametvā janapadaṃ samassāsetvā puna āgacchanto tatheva dvattiṃsa jane pesesi. Sā tehipi saddhiṃ vippaṭipajjiyeva. Rājā āgantvā jayakhandhāvāraṭṭhāne ṭhatvā nagaraṃ paṭijaggāpetūti bodhisattassa paṇṇaṃ pesesi. Bodhisatto sakalanagaraṃ paṭijaggāpetvā rājanivesanaṃ paṭijaggāpento deviyā vasanaṭṭhānaṃ agamāsi. Sā bodhisattassa rūpasobhaggappattaṃ kāyaṃ disvā saṇṭhātuṃ asakkontī ehi brāhmaṇa sayanaṃ abhiruhāti āha. Bodhisatto mā evaṃ avaca rājāpi me garu akusalāpi bhāyāmi na sakkā mayā evaṃ kātunti āha. Catussaṭṭhiyā pādamūlikānaṃ neva rājā garu na akusalā bhāyanti taveva rājā garu tvaṃyeva ca akusalā bhāyasīti. Āma sace tesampi evaṃ bhaveyya na evarūpaṃ kareyyaṃ ahampana jānamāno evarūpaṃ sāhasikakammaṃ na karissāmīti. Kiṃ bahuṃ vippalapasi sace me vacanaṃ na karosi sīsante chindāpessāmīti. Tiṭṭhatu ekasmiṃ attabhāve sīsaṃ attabhāvasahassepi sīse chindantena na sakkā mayā evarūpaṃ kātunti. Sā hotu jānissāmīti bodhisattaṃ tajjetvā attano gabbhaṃ pavisitvā sarīre nakhavalañjaṃ dassetvā telena gattāni abbhañjitvā kiliṭṭhavatthaṃ nivāsetvā gilānālayaṃ katvā dāsiyo āṇāpesi raññā kahaṃ devīti vutte gilānāti katheyyāthāti. Bodhisattopi rañño paṭipathaṃ agamāsi. Rājā nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha kahaṃ devīti pucchi. Gilānā devāti.

--------------------------------------------------------------------------------------------- page307.

So sirigabbhaṃ pavisitvā tassā piṭṭhiṃ parimajjanto kinte bhadde aphāsukanti pucchi. Sā tuṇhī ahosi. Tatiyavāre rājānaṃ oloketvā tvaṃpi mahārāja jīvasi nāma mādisāpi itthiyo sassāmikāyevāti āha. Kiṃ pana etaṃ bhaddeti. Tumhehi nagaraṃ rakkhanatthāya ṭhapitapurohito nivesanaṃ paṭijaggāmīti idhāgantvā attano vacanaṃ akarontaṃ maṃ paharitvā attano manaṃ pūretvā gatoti. Rājā aggimhi pakkhittaloṇasakkharā viya kodhena taṭataṭāyanto sirigabbhā nikkhamitvā dovārikapādamūlikādayo pakkosāpetvā gacchatha bhaṇe purohitaṃ pacchābāhuṃ bandhitvā vajbheāvappattaṃ katvā nagarā nīharitvā āghātanaṃ netvā sīsamassa chindathāti āha. Te vegena gantvā taṃ pacchābāhuṃ bandhitvā vajjhabheriṃ cārāpesuṃ. Bodhisatto cintesi addhā tāya duṭṭhadeviyā rājā puretaraṃ paribhinno ajjadānāhaṃ attano baleneva attānaṃ mocessāmīti. So te purise āha bho tumhe maṃ amārentā rañño dassetvāva mārethāti. Kiṃkāraṇāti. Ahaṃ rājakammiko bahuṃ me kammaṃ kataṃ bahūni nidhiṭṭhānāni jānāmi rājakuṭumbaṃ mayā vicāritaṃ sace maṃ rañño na dassessatha bahuṃ dhanaṃ nassissati mayā rañño sāpateyye ācikkhite pacchā kātabbaṃ karothāti. Te taṃ rañño dassayiṃsu. Rājā taṃ disvāva kasmā bho brāhmaṇa mayi lajjaṃ nākāsi kasmā te evarūpaṃ pāpakammaṃ katanti āha. Mahārāja so ahaṃ sotthiyakule jāto mayā kunthakipillakamattopi pāṇātipāto

--------------------------------------------------------------------------------------------- page308.

Na katapubbo tiṇasalākamattampi adinnaṃ nādinnapubbaṃ lobhavasena paresaṃ itthī akkhīni ummiletvāpi na olokitapubbā hasanavasenāpi musā na bhāsitapubbā kusaggenāpi majjaṃ na pīvitapubbaṃ ahaṃ tumhesu niraparādho sā pana bālā lobhavasena maṃ hatthe gahetvā mayā paṭikkhittā maṃ tajjetvā attanā katapāpaṃ uttānaṃ katvā mama ācikkhitvā antogabbhaṃ paviṭṭhā ahaṃ niraparādho paṇṇaṃ gahetvā pana āgatā catussaṭṭhijanā sāparādhā te pakkositvā tassā tesaṃ vacanaṃ kataṃ na katanti puccha devāti. Rājā te catussaṭṭhijane bandhāpetvā deviṃ pakkosāpetvā tayā etehi saddhiṃ pāpakammaṃ kataṃ na katanti pucchi kataṃ devāti vutte taṃ pacchābāhuṃ bandhāpetvā imesaṃ catussaṭṭhijanānaṃ sīsāni chindathāti āṇāpesi. Atha naṃ bodhisatto āha natthi mahārāja etesaṃ doso devī attano ruciṃ kārāpesi niraparādhā ete tasmā nesaṃ khamatha tassāpi doso natthi itthiyo nāma methunadhammena atittā jātisabhāvo hi esa etāsaṃ bhavitabbayuttakameva hoti tasmā etassāpi khamathāti nānappakārena rājānaṃ saññāpetvā te catussaṭṭhijane tañca bālaṃ mocetvā sabbesaṃ yathāsakāni ṭhānāni dāpesi. Evaṃ te sabbe mocāpetvā sakaṭṭhāne patiṭṭhāpetvā bodhisatto rājānaṃ upasaṅkamitvā mahārāja andhabālānaṃ nāma avatthukena vacanena abandhitabbayuttakā paṇḍitā pacchābāhuṃ bandhā paṇḍitā kāraṇayuttena vacanena pacchābāhuṃ bandhāpi muttā evaṃ

--------------------------------------------------------------------------------------------- page309.

Bālā nāma abandhitabbayuttakepi bandhāpenti paṇḍitā bandhehi mocentīti vatvā imaṃ gāthamāha abaddhā tattha bajjhanti yattha bālā pabhāsare baddhāpi tattha muccanti yattha dhīrā pabhāsareti. Tattha abaddhāti abandhitabbayuttakā. Pabhāsareti pabhāsanti vadanti kathenti. Evaṃ bodhisatto imāya gāthāya rañño dhammaṃ desetvā mayā idaṃ dukkhaṃ agāre vasanabhāvena laddhaṃ idāni me agārena kiccaṃ natthi pabbajjaṃ me anujānātha devāti pabbajjaṃ anujānāpetvā assumukhaṃ ñātijanaṃ mahantañca vibhavaṃ pahāya isipabbajjaṃ pabbajitvā himavante vasanto abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā duṭṭhadevī ciñcamāṇavikā ahosi rājā ānando ahosi purohito pana ahamevāti. Bandhanamokkhajātakaṃ dasamaṃ. Haṃsivaggo dvādasamo. -------------

--------------------------------------------------------------------------------------------- page310.

@Footnote: @*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***


             The Pali Atthakatha in Roman Book 36 page 304-310. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6078&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6078&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=787              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=784              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=784              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]