ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page347.

14. Asampadānavaggavaṇṇanā --------- 1. Asampadānajātakaṃ asampadānenitarītarassāti idaṃ satthā veḷuvane viharanto devadattaṃ ārabbha kathesi. Tasmiñhi kāle bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto akataññū tathāgatassa guṇaṃ na jānātīti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva devadatto akataññū pubbepi akataññūyevāti vatvā atītaṃ āhari. Atīte magadharaṭṭhe rājagahe ekasmiṃ magadharaññe rajjaṃ kārente bodhisatto tasseva seṭṭhī ahosi asītikoṭivibhavo saṅkhaseṭṭhī nāmena. Bārāṇasiyaṃ piliyaseṭṭhī nāma asītikoṭivibhavo ahosi. Te aññamaññaṃ sahāyakā ahesuṃ. Tesu bārāṇasiyaṃ piliyaseṭṭhissa kenacideva karaṇīyena mahantaṃ bhayaṃ uppajji. Sabbaṃ sāpateyyaṃ parihāyati. So daliddo appaṭisaraṇo hutvā bhariyaṃ ādāya saṅkhaseṭṭhiṃ paccayaṃ katvā bārāṇasito nikkhamitvā padasāva rājagahaṃ gantvā saṅkhaseṭṭhissa nivesanaṃ agamāsi. So taṃ disvāva sahāyo me āgatoti parissajjitvā sakkārasammānaṃ katvā katipāhaṃ vītināmetvā ekadivasaṃ samma kenatthena āgatosīti pucchi. Bhayaṃ me samma uppannaṃ

--------------------------------------------------------------------------------------------- page348.

Sabbaṃ dhanaṃ parikkhīṇaṃ upatthambho me hohīti. Sopi sādhu samma mā bhāyīti bhaṇḍāgāraṃ vivarāpetvā cattāḷīsa hiraññakoṭiyo dāpetvā sesaṃpi paricchedaparivāraṃ sabbaṃ attano santakaṃ saviññāṇakaṃ aviññāṇakaṃ majjhe bhinditvā upaḍḍhameva adāsi. So taṃ vibhavaṃ ādāya puna bārāṇasiṃ gantvā nivāsaṃ kappesi. Aparabhāge saṅkhaseṭṭhissāpi tādisameva bhayaṃ uppajji. So attano paṭisaraṇaṃ upadhārento sahāyassa me mahāupakāro kato upaḍḍhavibhavo dinno na so maṃ disvā pariccajissati tassa santikaṃ gamissāmīti cintento bhariyaṃ ādāya padasāva bārāṇasiṃ gantvā bhariyaṃ āha bhadde tava mayā saddhiṃ antaravīthiyaṃ gamanannāma na yuttaṃ mayā pesitayānaṃ āruyha mahantena parivārena pacchā āgamissasi yāva yānaṃ pesemi tāva idheva hohīti vatvā taṃ sālāyaṃ ṭhapetvā sayaṃ nagaraṃ pavisitvā seṭṭhissa gharaṃ gantvā rājagahanagarato tumhākaṃ sahāyo saṅkhaseṭṭhī nāma āgatoti ārocāpesi. So āgacchatūti pakkosāpetvā taṃ disvā neva āsanā vuṭṭhāsi na paṭisaṇṭhāramakāsi kevalaṃ kimatthaṃ āgatosīti pucchi. Tumhākaṃ dassanatthaṃ āgatomhīti. Nivāso te kahaṃ gahitoti. Na tāva nivāsanaṭṭhānaṃ atthi seṭṭhigharaṇimpi sālāyaṃ ṭhapetvā āgatomhīti. Tumhākaṃ idha nivāsanaṭṭhānaṃ natthi nivāpaṃ gahetvā ekasmiṃ ṭhāne pacāpetvā bhuñjitvā gacchatha puna amhe mā passitthāti vatvā mayhaṃ sahāyassa dussante bandhitvā ekaṃ

--------------------------------------------------------------------------------------------- page349.

Bahalapalāpatumbaṃ dehīti dāsaṃ āṇāpesi. Taṃ divasaṃ kira so rattasālīnaṃ sakaṭasahassamattaṃ odhunāpetvā koṭṭhāgāraṃ pūrāpesi cattāḷīsakoṭidhanaṃ gahetvā āgato akataññū mahācoro sahāyassa tumbamatte palāpe dāpesi. Dāso pacchiyaṃ ekaṃ palāpatumbaṃ pakkhipitvā bodhisattassa santikaṃ agamāsi. Bodhisatto cintesi ayaṃ asappuriso mama santikā cattāḷīsakoṭidhanaṃ labhitvā idāni palāpatumbaṃ dāpesi gaṇhāmi nu kho mā gaṇhāmīti. Athassa etadahosi ayaṃ tāva akataññū mittadubbhī katavināsakabhāvena mayā saddhiṃ mittabhāvaṃ bhindi sacāhaṃ etena dinnaṃ palāpatumbaṃ lāmakattā na gaṇhissāmi ahaṃ mittabhāvaṃ bhindissāmi andhabālā parittakaṃ laddhaṃ agaṇhantā mittabhāvaṃ vināsenti ahampana etena dinnaṃ palāpatumbaṃ gahetvā mama vasena mittabhāvaṃ patiṭṭhāpessāmīti. So palāpatumbaṃ dussante bandhitvā pāsādā oruyha sālaṃ agamāsi. Atha naṃ bhariyā kinte ayya laddhanti pucchi. Bhadde amhākaṃ sahāyo piliyaseṭṭhī palāpatumbaṃ datvā amhe ajjeva vissajjesīti. Sā ayya kimatthaṃ aggahesi kiṃ etaṃ cattāḷīsakoṭidhanassa anucchavikanti rodituṃ ārabhi. Bodhisatto bhadde mā rodi ahaṃ tena saddhiṃ mittabhedabhayena mama vasena mittabhāvaṃ ṭhapetuṃ gaṇhiṃ tvaṃ kiṃkāraṇā rodasīti vatvā imaṃ gāthamāha asampadānenitarītarassa bālassa mittāni kalī bhavanti

--------------------------------------------------------------------------------------------- page350.

Tasmā harāmi bhusaṃ aḍḍhamānaṃ mā me mitti bhijjittha sassatāyanti. Tattha asampadānenāti asappadānena. Saralopena sandhi. Agahaṇenāti attho. Itarītarassāti yassakassaci lāmakālāmakassāpi. Bālassa mittāni kalī bhavantīti dandhassa appaññassa mittāni kalī nāma kāḷakaṇṇisadisāni honti bhijjantīti attho. Tasmā harāmi bhusaṃ aḍḍhamānanti tena kāraṇenāhaṃ sahāyena dinnaṃ ekaṃ palāpatumbaṃ harāmi gaṇhāmīti dasseti. Mānanti hi aṭṭhannaṃ nāḷīnaṃ nāmaṃ. Catunnaṃ aḍḍhamānānaṃ catasso ca nāḷiyo tumbo nāma. Tena vuttaṃ palāpatumbanti. Mā me mitti bhijjittha sassatāyanti mama sahāyena saddhiṃ mitti mā bhijjittha sassatāva ayaṃ hotūti attho. Evaṃ vutte ca seṭṭhibhariyā rodateva. Tasmiṃ khaṇe saṅkhaseṭṭhinā piliyaseṭṭhissa dinno kammantadāso sālādvārena āgacchanto seṭṭhibhariyāya rodanasaddaṃ sutvā sālaṃ pavisitvā attano sāmike disvā pādesu patitvā roditvā kanditvā kimatthaṃ idhāgatattha sāmīti pucchi. Seṭṭhī sabbaṃ ārocesi. Kammantadāso hotu sāmi mā cintetthāti ubho samassāsetvā attano gehaṃ netvā gandhodakena nhāpetvā bhojetvā sāmikā vo āgatāti sesadāse sannipātetvā dassetvā katipāhaṃ vītināmetvā sabbe dāse gahetvā rājaṅgaṇaṃ gantvā uparavamakāsi. Rājā

--------------------------------------------------------------------------------------------- page351.

Pakkosāpetvā kiṃ etanti pucchi. Te sabbaṃ taṃ pavuttiṃ rañño ārocesuṃ. Rājā tesaṃ vacanaṃ sutvā ubhopi seṭṭhī pakkosāpetvā saṅkhaseṭṭhiṃ pucchi saccaṃ kira tayā mahāseṭṭhi piliyaseṭṭhissa cattāḷīsakoṭidhanaṃ dinnanti. Mahārāja mama sahāyassa maṃ takketvā rājagahaṃ āgatassa na kevalaṃ dhanaṃ sabbaṃ vibhavajātaṃ saviññāṇakāviññāṇakaṃ dve koṭṭhāse katvā samabhāgaṃ adāsinti. Rājā saccametanti piliyaseṭṭhiṃ pucchi. Āma devāti. Tayā panassa taññeva takketvā āgatassa atthi koci sakkāro vā sammāno vā katoti. So tuṇhī ahosi. Apica pana te etassa palāpatumbamattaṃ dussante pakkhipāpetvā dāpitaṃ atthīti. Tampi sutvā tuṇhīyeva ahosi. Rājā kiṃ kātabbanti amaccehi saddhiṃ mantetvā taṃ paribhāsitvā gacchatha piliyaseṭṭhissa ghare sabbaṃ vibhavaṃ saṅkhaseṭṭhissa dethāti āha. Bodhisatto mahārāja mayhaṃ parasantakena attho natthi mayā dinnamattameva pana dāpethāti āha. Rājā bodhisattassa santakaṃ dāpesi. Bodhisatto sabbaṃ attanā dinnavibhavaṃ paṭilabhitvā dāsaparivuto rājagahameva gantvā kuṭumbaṃ saṇṭhapetvā dānādīni puññāni katvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā piliyaseṭṭhī devadatto ahosi saṅkhaseṭṭhī pana ahamevāti. Asampadānajātakaṃ paṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 36 page 347-351. http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=6896&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6896&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=131              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=859              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=859              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]