ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                    kuṇḍakakucchisindhavajātakaṃ
     bhutvā tiṇaparighāsanti idaṃ satthā jetavane viharanto
sārīputtattheraṃ ārabbha kathesi.
     Ekasmiṃ hi samaye sammāsambuddho sāvatthiyaṃ vasitvā vassaṃ
vuṭṭho cārikaṃ caritvā puna paccāgato. Manussā āgantukasakkāraṃ
karissāmāti buddhappamukhassa bhikkhusaṅghassa mahādānaṃ dadanti.
Vihāre ekaṃ dhammaghosakaṃ bhikkhuṃ ṭhapesuṃ. So ye āgantvā
yattake bhikkhū icchanti tesaṃ te bhikkhū vicāretvā deti.
Athekā duggatā mahallikā itthī ekameva paṭiviṃsaṃ sajjetvā tesaṃ
manussānaṃ bhikkhūsu vicāretvā dinnesu ussure dhammaghosakassa
santikaṃ āgantavā mayhaṃ ekaṃ bhikkhuṃ dethāti āha. So mayā
sabbe bhikkhū vicāretvā dinnā sārīputtatthero pana vihāreyeva

--------------------------------------------------------------------------------------------- page20.

Vasati tvaṃ tassa bhikkhaṃ dehīti āha. Sā sādhūti tuṭṭhacittā jetavanadvārakoṭṭhake ṭhatvā therassa āgatakāle vanditvā hatthato pattaṃ gahetvā gharaṃ netvā gehe nisīdāpesi. Ekāya kira mahallikāya dhammasenāpati attano ghare nisīdāpitoti bahūni saddhāni kulāni assosuṃ. Tesu rājā passenadikosalo taṃ pavuttiṃ sutvā tassā sāṭakena ca sahassatthavikāya ca saddhiṃ bhattabhojanāni pahiṇi mayhaṃ ayyaṃ parivisamānā imaṃ sāṭakaṃ nivāsetvā ime kahāpaṇe valañjetvā theraṃ parivisatūti. Yathā ca rājā evaṃ anāthapiṇḍiko cullaanāthapiṇḍiko visākhā mahāupāsikāpi pahiṇiṃsu. Aññāni pana kulāni ekasatadvesatādivasena attano balānurūpena kahāpaṇe pahiṇiṃsu. Evaṃ ekāheneva sā mahallikā satasahassamattaṃ labhi. Thero pana tāya dinnaṃ yāgumeva pivitvā tāya kataṃ khajjakameva pakkabhattameva ca paribhuñjitvā bhattānumodanaṃ katvā taṃ mahallikaṃ sotāpattiphale patiṭṭhāpetvā vihārameva agamāsi. Dhammasabhāyaṃ bhikkhū therassa guṇakathaṃ samuṭṭhāpesuṃ āvuso dhammasenāpati mahallikaṃ gahapatāniṃ duggatabhāvato mocetvā patiṭṭhā ahosi tāya dinnaṃ āhāraṃ ajigucchanto paribhuñjatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave sārīputto idāneva etissā mahallikāya avassayo jāto na idāneva tāya dinnaṃ āhāramajigucchanto paribhuñjati pubbepi paribhuñjatiyevāti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page21.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto uttarāpathe vāṇijakule nibbatti. Uttarāpathajanapadato pañcasatā assavāṇijā asse bārāṇasiṃ ānetvā vikkīṇanti. Aññataropi. Assavāṇijo pañca assasatāni ādāya bārāṇasīmaggaṃ paṭipajji. Antarāmagge bārāṇasito avidūre eko nigamagāmo atthi. Tattha pubbe mahāvibhavo seṭṭhī ahosi. Tassa mahantaṃ nivesanaṃ. Taṃ pana kulaṃ anukkamena parikkhayaṃ gataṃ. Ekāva mahallikā avasiṭṭhā. Sā tasmiṃ nivesane vasati. Athakho so assavāṇijo taṃ nigamagāmaṃ patvā vettanaṃ te dassāmīti tasmiṃ tassā nivesane nivāsaṃ gaṇhitvā asse ekamante ṭhapesi. Taṃdivasamevassa ekissā ājānīyāvaḷavāya gabbhavuṭṭhānaṃ ahosi. So dve tayo divase vasitvā asse ca balaṃ gāhāpetvā rājānaṃ passissāmīti asse ādāya pāyāsi. Atha naṃ mahallikā gehavettanaṃ dehīti vatvā sādhu amma demīti vutte tāta vettanaṃ me dadamāno imampi assapotakaṃ gehavettanato khaṇḍetvā dehīti āha. Assavāṇijo tathā katvā pakkāmi. Sā tasmiṃ assapotake puttasinehaṃ paccupaṭṭhapetvā athassācāmakabhattaṃ vighāsatiṇāni datvā paṭijaggi. Athāparabhāge bodhisatto pañca assasatāni ādāya gacchanto tasmiṃ gehe nivāsaṃ gaṇhi. Kuṇḍakakhādakassa sindhavapotakassa ṭhitaṭṭhānato gandhaṃ ghāyitvā eko assopi gehaṅgaṇaṃ pavisituṃ nāsakkhi. Bodhisatto taṃ mahallikaṃ pucchi amma kacci imasmiṃ gehe asso

--------------------------------------------------------------------------------------------- page22.

Atthīti. Tāta añño asso nāma natthi ahaṃ pana puttakaṃ katvā ekaṃ assapotakaṃ paṭijaggāmi so ettha atthīti. Kahaṃ so ammāti. Gocaraṃ carituṃ gato tātāti. Kāya velāya āgamissati ammāti. Sakālasseva āgacchati tātāti. Bodhisatto tassa āgamanaṃ patimānento asse bahi ṭhapetvāva nisīdi. Sindhavapotakopi gocaraṃ caritvā sakālasseva āgami. Bodhisatto kuṇḍakakucchisindhavapotakaṃ disvā lakkhaṇāni samānetvā ayaṃ sindhavo anaggho sindhavapotakassa mahallikāya mūlaṃ datvā gahetuṃ vaṭṭatīti cintesi. Sindhavapotakopi gehaṃ pavisitvā attano vasanaṭṭhāneyeva ṭhito. Tasmiṃ khaṇe te assā gehaṃ pavisituṃ nāsakkhiṃsu. Bodhisatto dvīhaṃ tīhaṃ vasitvā asse santappetvā gacchanto amma imaṃ assapotakaṃ mūlaṃ gahetvā mayhaṃ dehīti āha. Kiṃ vadesi tāta puttaṃ nāma vikkīṇanto na atthīti. Amma tvaṃ etaṃ kiṃ khādāpetvā paṭijaggasīti. Odanakuṇḍakaṃ ācāmakabhattaṃ vighāsatiṇañca khādāpetvā kuṇḍakayāguñca pāyetvā paṭijaggāmi tātāti. Amma ahaṃ etaṃ labhitvā piṇḍarasabhojanaṃ bhojessāmi ṭhitaṭṭhāne celavitānaṃ pasāretvā attharakapiṭṭhe ṭhapessāmīti. Tāta evaṃ sante mama putto bhogasukhaṃ anubhavatu gahetvāna gacchāhīti. Atha bodhisatto tassa catunnaṃ pādānaṃ naṅguṭṭhassa ca muddhassa ca mūlaṃ ekekaṃ katvā cha sahassatthavikāyo ṭhapetvā mahallikaṃ navavatthaṃ nivāsāpetvā alaṅkaritvā sindhavapotakassa purato ṭhapesi. So akkhīni

--------------------------------------------------------------------------------------------- page23.

Ummīletvā mātaraṃ oloketvā assūni pavattesi. Sāpi tassa piṭṭhiṃ parimajjitvā mayā puttaposāvanikaṃ laddhaṃ tvaṃ gaccha tātāti āha. Tadā so agamāsi. Bodhisatto punadivase tassa assapotakassapi rasabhojanaṃ sajjetvā vīmaṃsissāmi tāva naṃ jānāti nukho attano balaṃ udāhu na jānātīti doṇiyaṃ kuṇḍakayāguṃ ākīrāpetvā dāpesi. So nāhaṃ imaṃ bhojanaṃ bhuñjissāmīti taṃ yāguṃ na pātuṃ icchi. Bodhisatto taṃ vīmaṃsento paṭhamaṃ gāthamāha bhutvā tiṇaparighāsaṃ bhutvā ācāmakuṇḍakaṃ etaṃ te bhojanaṃ āsi kasmādāni na bhuñjasīti. Tattha bhutvā tiṇaparighāsanti tvaṃ pubbe mahallikāya dinnaṃ tesaṃ tesaṃ khāditāvasesaṃ tiṇaparighāsasaṅkhātaṃ vighāsatiṇaṃ bhuñjitvā vaḍḍhito. Bhutvā ācāmakuṇḍakanti ettha ācāmo vuccati odanāvasānaṃ kuṇḍakanti kuṇḍakameva etañca bhuñjitvā vaḍḍhitosīti dīpeti. Etaṃ teti etaṃ tava pubbe bhojanaṃ āsi. Kasmādāni na bhuñjasīti mayāpi te tameva dinnaṃ tvaṃ taṃ kasmā idāni na bhuñjasīti. Taṃ sutvā sindhavapotako itarā dve gāthā avoca yattha posaṃ na jānanti jātiyā vinayena vā bahu tattha mahābrahme api ācāmakuṇḍakaṃ tvañca kho maṃ pajānāsi yādisoyaṃ hayuttamo jānanto jānamāgamma na te bhakkhāmi kuṇḍakanti.

--------------------------------------------------------------------------------------------- page24.

Tattha yatthāti yasmiṃ ṭhāne. Posanti sattaṃ. Jātiyā vinayena vāti jātisampanno vā esa na vā ācārayutto vā na vāti evaṃ na jānanti. Mahābrahmeti garukaṃ ālapanaṃ ālapanto āha. Yādisoyanti yādiso ayaṃ. Attānaṃ sandhāya vadati. Jānanto jānamāgammāti ahaṃ attano balaṃ jānanto jānantameva taṃ āgamma paṭicca tava santike kuṇḍakaṃ na bhuñjāmi na hi tvaṃ kuṇḍakaṃ bhojāpetukāmatāya cha sahassāni datvā maṃ gaṇhasīti. Taṃ sutvā bodhisatto tava vīmaṃsanatthāya taṃ mayā kataṃ mā kujjhīti taṃ samassāsetvā subhojanaṃ bhojetvā ādāya rājaṅgaṇaṃ gantvā ekasmiṃ passe pañca assasatāni katvā ekasmiṃ passe cittasāṇiyā parikkhipitvā heṭṭhā attharakaṃ pattharitvā upari celavitānaṃ bandhitvā sindhavapotakaṃ ṭhapesi. Rājā āgantvā asse olokento ayaṃ asso kasmā visuṃ ṭhapitoti pucchitvā mahārāja ayaṃ sindhavo imesu assesu visuṃ akato mocessatīti sutvā sobhano bho sindhavoti pucchi. Bodhisatto āma mahārājāti vatvā tenahissa javaṃ passissāmīti vutte taṃ assaṃ kappāpetvā abhirūhitvā passatha mahārājāti manusse ussārāpetvā rājaṅgaṇe pāhesi. Sabbaṃ rājaṅgaṇaṃ nirantaraṃ assapantīhi parikkhittamiva ahosi. Puna bodhisatto passatha mahārāja sindhavapotakassa veganti visajjesi. Ekapurisopi taṃ na addasa. Puna rattapaṭaṃ udare parikkhipitvā visajjesi. Rattapaṭamevassa

--------------------------------------------------------------------------------------------- page25.

Udare kataṃ mahājanā passiṃsu. Atha naṃ antonagare ekissā pokkharaṇiyā udakapiṭṭhe visajjesi. Tatthassa udakapiṭṭhe dhāvato khuraggānipi na temiṃsu. Punekavāraṃ paduminipattānaṃ upari dhāvanto ekapaṇṇampi udake na osīdāpesi. Evamassa javanasampadaṃ dassetvā oruyha pāṇiṃ paharitvā hatthatalaṃ upanāmesi. Asso uggantvā cattāro pāde ekato katvā hatthatale aṭṭhāsi. Atha mahāsatto rājānaṃ āha mahārāja imassa assapotakassa sabbākārena vege dassanīyamāne samuddapariyante raṭṭhe nikkhipanto nappahotīti. Rājā tussitvā mahāsattassa uparajjaṃ adāsi sindhavapotakampi abhisiñcitvā maṅgalaassaṃ akāsi. So rañño piyo ahosi manāpo. Sakkāropissa mahā ahosi. Tassāpi vasanaṭṭhānaṃ rañño alaṅkatapaṭiyatto vāsitagharagabbho viya ahosi. Catujātikagandhehi bhūmilepanaṃ akaṃsu. Gandhadāmamālādāmādīni ossārayiṃsu. Upari suvaṇṇatārakavicittaṃ celavitānaṃ ahosi. Samantā citrasāṇi parikkhittāva ahosi. Niccaṃ gandhatelappadīpo jhāyi. Uccārapassāvaṭaṭhānepissa suvaṇṇakaṭāhaṃ ṭhapayiṃsu. Niccaṃ rājabhojanameva bhuñji. Tassa pana āgatakālato paṭṭhāya rañño sakalajambūdīparajjaṃ hatthagatameva ahosi. Rājā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggaparāyano ahosi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne bahū sotāpannā

--------------------------------------------------------------------------------------------- page26.

Sakadāgāmino anāgāmino ahesuṃ. Tadā mahallikā ayameva mahallikā ahosi. Sindhavo sārīputto. Rājā ānando ahosi. Assavāṇijo pana ahamevāti. Kuṇḍakakucchisindhavajātakaṃ catutthaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 19-26. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=386&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=386&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2022              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2010              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2010              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]