ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       vānarajātakaṃ
     asakkhiṃ vata attānanti idaṃ satthā veḷuvane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Vatthu vitthāritameva.
     Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese kapiyoniyaṃ nibbattitvā vayappatto gaṅgātīre
vasi. Athekā antogaṅgāya suṃsumārī bodhisattassa hadayamaṃse
dohaḷaṃ uppādetvā suṃsumārassa kathesi. So taṃ kapiṃ udake
nimmujjāpetvā māretvā hadayamaṃsaṃ suṃsumāriyā dassāmīti cintetvā
mahāsattaṃ āha ehi samma antaradīpake ambaphalaṃ 2- khādituṃ
gacchāmāti. Ahaṃ kathaṃ gamissāmīti āha. Taṃ mama piṭṭhiyaṃ
nisīdāpetvā nessāmīti. So tassa cittaṃ ajānanto laṅghitvā
@Footnote: 1 kaṇḍarijātakaṃ .   2 phalāphale.

--------------------------------------------------------------------------------------------- page394.

Piṭṭhiyaṃ nisīdi. Suṃsumāro thokaṃ gantvā nimmujjituṃ ārabhi. Atha naṃ bānaro kiṃ maṃ bho udake nimmujjāpesīti āha. Ahantaṃ māretvā tava hadayamaṃsaṃ mama bhariyāya dassāmīti. Handa 1- tvaṃ mama hadayamaṃsaṃ ureti maññasīti. Atha kahaṃ te ṭhapitanti. Etaṃ udumbare olambantaṃ na passasīti. Passāmi dassasi pana meti. Āma dassāmīti. Suṃsumāro dandhatāya naṃ gahetvā nadītīre udumbaramūlaṃ gato. Bodhisatto tassa piṭṭhito laṅghitvā udumbararukkhe nisinno imā gāthā abhāsi asakkhiṃ vata attānaṃ uṭṭhātuṃ udakā thalaṃ nadānāhaṃ puna tuyhaṃ vasaṃ gacchāmi vārija alametehi ambehi jambūhi panasehi ca yāni pāraṃ samuddassa varaṃ mayhaṃ udumbaro yo ca uppatitaṃ atthaṃ na khippamanubujjhati amittavasamanveti pacchā ca anutappati yo ca uppatitaṃ atthaṃ khippameva nibodhati muccate sattusambādhā na ca pacchānutappatīti. Tattha asakkhiṃ vatāti samattho vata ahosiṃ. Uṭṭhātunti uddharituṃ. Vārijāti suṃsumāraṃ ālapati. Yāni pāraṃ samuddassāti gaṅgaṃ samuddanāmenālapanto yāni samuddassa pāraṃ gantvā khāditabbāni alantehīti vadati. Pacchā ca anutappatīti uppannaṃ @Footnote: 1 dandha.

--------------------------------------------------------------------------------------------- page395.

Atthaṃ khippaṃ ajānanto amittavasaṃ gacchati pacchā ca anutappatīti. Iti so catūhi gāthāhi lokiyakiccānaṃ nipphattikāraṇaṃ kathetvā vanasaṇḍameva gato. Satthā imaṃ dhammedesanaṃ āharitvā jātakaṃ samodhānesi tadā suṃsumāro devadatto ahosi bānaro pana ahamevāti. Vānarajātakaṃ dutiyaṃ -----------


             The Pali Atthakatha in Roman Book 38 page 393-395. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8165&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8165&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=666              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3202              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3176              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3176              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]