ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page405.

Kesavajātakaṃ manussindaṃ jahitvānāti idaṃ satthā jetavane viharanto vissāsabhojanaṃ ārabbha kathesi. Anāthapiṇḍikassa kira gehe pañcannaṃ bhikkhusatānaṃ nivaddhaṃ bhattaṃ hoti. Gehaṃ niccakālaṃ bhikkhusaṅghassa opānabhūtaṃ kāsāvapajjotaṃ isivātapaṭivātaṃ. Athekadivasaṃ rājā nagaraṃ padakkhiṇaṃ karonto seṭṭhino nivesane bhikkhusaṅghaṃ disvā ahampi ariyasaṅghassa nivaddhaṃ bhikkhaṃ dassāmīti vihāraṃ gantvā satthāraṃ vanditvā pañcannaṃ bhikkhusatānaṃ nivaddhaṃ bhikkhaṃ paṭṭhapesi. Tato paṭṭhāya rājanivesane niccaṃ bhikkhā diyyati tivassikagandhasālībhojanaṃ paṇītaṃ. Vissāsenapi sinehenapi sahatthā dāyakā natthi. Rājāyuttā dāpenti. Bhikkhū nisīditvā bhuñjituṃ na icchanti. Nānaggarasabhattaṃ gahetvā attano attano upaṭṭhākakulaṃ gantvā taṃ bhattaṃ tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjanti. Athekadivasaṃ rañño bahū phalāphale āhariṃsu. Rājā bhikkhusaṅghassa dethāti āha. Manussā bhattaggaṃ gantvā ekabhikkhumpi adisvā eko bhikkhupi natthīti rañño ārocesuṃ. Nanu velāyeva tāvāti. Āma velā bhikkhū pana tumhākaṃ gehe bhattaṃ gahetvā attano vissāsikaupaṭṭhākānaṃ gehe gantvā taṃ bhattaṃ tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjantīti. Rājā amhākaṃ bhattaṃ paṇītaṃ kena nukho kāraṇena taṃ abhutvā aññaṃ bhuñjanti satthāraṃ

--------------------------------------------------------------------------------------------- page406.

Pucchissāmīti cintetvā vihāraṃ gantvā satthāraṃ vanditvā pucchi. Satthā mahārāja bhojanaṃ nāma vissāsaparamaṃ tumhākaṃ gehe vissāsaṃ paccupaṭṭhapetvā sinehena dāyakānaṃ abhāvā bhikkhū bhattaṃ gahetvā attano vissāsikaṭṭhāne paribhuñjanti mahārāja vissāsasadiso añño raso nāma natthi avissāsikena dinnaṃ catumadhurampi vissāsikena dinnatakkamattaṃ 1- na agghati porāṇakapaṇḍitāpi roge uppanne raññā pañca vejjakulāni gahetvā bhesajje kāritepi roge avūpasamamāne vissāsikānaṃ santikaṃ gantvā aloṇakaṃ sāmākanivārayāguñceva udakamattasittaṃ aloṇakaṃ paṇṇañca paribhuñjitvā nīrogā jātāti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbatti. Kappakumārotissa nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge isipabbajjaṃ pabbaji. Tadā kesavo nāma tāpaso pañcahi tāpasasatehi parivuto gaṇasatthā hutvā himavante vasati. Bodhisatto tassa santikaṃ gantvā pañcannaṃ antevāsikasatānaṃ jeṭṭhantevāsiko hutvā vihāsi. Kesavatāpasassa hi tajjhāsayo sineho ahosi. Te aññamaññaṃ ativissāsikā ahesuṃ. Aparabhāge kesavo te tāpase ādāya loṇambilasevanatthāya manussapathaṃ gantvā bārāṇasiṃ patvā rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ @Footnote: 1. sāmākabhattaṃ.

--------------------------------------------------------------------------------------------- page407.

Agamāsi. Rājā isigaṇaṃ disvā pakkosāpetvā antonivesane bhojetvā paṭiññaṃ gahetvā uyyāne vasāpesi. Atha vassāratte atikkante kesavo rājānaṃ āpucchi. Rājā bhante tumhe mahallakā amhe tāva upanissāya vasatha daharatāpase himavantaṃ pesethāti āha. So sādhūti jeṭṭhantevāsinā saddhiṃ te himavantaṃ pesetvā sayaṃ ekakova ohiyi. Kappopi himavantaṃ gantvā tāpasehi saddhiṃ vasi. Kesavo kappena vinā vasanto ukkaṇṭhitvā taṃ daṭṭhukāmo hutvā niddaṃ na labhati. Tassa niddaṃ alabhamānassa na sammā āhāro pariṇāmaṃ gacchati. Lohitapakkhandikā ahosi. Bāḷhā vedanā vattanti. Rājā pañca vejjakulāni gahetvā tāpasaṃ paṭijaggi. Rogo neva vūpasammati. Kesavo rājānaṃ āha mahārāja kiṃ mayhaṃ maraṇaṃ icchatha udāhu arogabhāvanti. Arogabhāvaṃ bhanteti. Tenahi maṃ himavantaṃ pesethāti. Sādhu bhanteti rājā nāradaṃ nāma amaccaṃ bhadantaṃ gahetvā vanacarakehi saddhiṃ himavantaṃ yāhīti pesesi. Nārado taṃ tattha netvā paccāgamāsi. Kesavassāpi kappe diṭṭhamatteyeva cetasikarogo vūpasanto ukkaṇṭhā paṭippassambhi. Athassa kappo aloṇena adhūpanena udakamattasittapaṇṇena saddhiṃ sāmākanivārayāguṃ adāsi. Tassa taṃkhaṇaññeva lohitapakkhandikā paṭippassambhi. Puna rājā nāradaṃ pesesi gaccha kesavatāpasassa pavuttiṃ jānāhīti. So gantvā taṃ arogaṃ disvā bhante bārāṇasīrājā pañca vejjakulāni gahetvā paṭijagganto tumhe aroge kātuṃ nāsakkhi

--------------------------------------------------------------------------------------------- page408.

Kathaṃ te kappo paṭijaggīti vatvā paṭhamaṃ gāthamāha manussindaṃ jahitvāna sabbakāmasamiddhinaṃ kathaṃ nu bhagavā kesī kappassa ramati assameti. Tattha manussindanti manussānaṃ indaṃ bārāṇasīrājānaṃ. Kathaṃ nu bhagavā kesīti kena nukho upāyena ayaṃ amhākaṃ bhagavā kesavatāpaso kappassa assame ramatīti. Evaṃ aññena saddhiṃ sallapanto viya kesavassa abhiratikāraṇaṃ pucchi. Taṃ sutvā kesavo dutiyaṃ gāthamāha sādhūni ramaṇīyāni santi vakkhā 1- manoramā subhāsitāni kappassa nārada ramayanti manti. Tattha vakkhāti rukkhā. Pāliyaṃ pana rukkhātve likhitaṃ. Subhāsitānīti kappena kathitāni subhāsitāni maṃ ramayantīti attho. Evañca pana vatvā evaṃ maṃ abhiramāpento kappo aloṇakaṃ adhūpanaṃ udakasittapaṇṇamissaṃ sāmākanivārayāguṃ pāyesi tāya me sarīre byādhi vūpasamito nīrogo jātomhīti āha. Taṃ sutvā nārado tatiyaṃ gāthamāha sālīnaṃ odanaṃ bhuñje sucimaṃsupasecanaṃ kathaṃ sāmākanivāraṃ aloṇaṃ nādayanti 2- tanti. Tattha bhuñjeti bhuñji. Ayameva vā pāṭho. Nādayantīti nādayati pīṇeti toseti. Gāthābandhasukhatthaṃ pana anunāsiko kato. @Footnote: 1. rakkhā rukkhā. 2. chādayanti. sādayanti.

--------------------------------------------------------------------------------------------- page409.

Idaṃ vuttaṃ hoti yo tvaṃ sucimaṃsupasecanaṃ rājakule rājārahaṃ sālībhattaṃ bhuñji taṃ kathamidaṃ sāmākanivāraṃ aloṇaṃ pīṇeti toseti kathaṃ te evaṃ ruccatīti. Taṃ sutvā kesavo catutthaṃ gāthamāha sādhuṃ vā yadivāsādhuṃ 1- appaṃ vā yadivā bahuṃ vissaṭṭho yattha bhuñjeyya vissāsaparamā rasāti. Tattha yadivāsādhunti yadivā asādhuṃ. Vissaṭṭhoti nirāsaṅko vissāsappatto hutvā. Yattha bhuñjeyyāti yasmiṃ nivesane evaṃ bhuñjeyya tattha evaṃ bhuttaṃ yaṃ kiñci bhojanaṃ sādhumeva. Kasmā. Yasmā vissāsaparamā rasāti vissāso paramo uttamo etesanti vissāsaparamā rasā. Vissāsarasasadiso hi raso nāma natthi. Avissāsikena hi dinnaṃ catumadhurampi vissāsikena dinnaṃ ambilakañjiyaṃ na agghatīti. Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā kesavo idaṃ nāma kathetīti ācikkhi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā ānando ahosi nārado sārīputto kesavo bakamahābrahmā kappo pana ahamevāti. Kesavajātakaṃ chaṭṭhaṃ -------- @Footnote: 1. asāduṃ yadivā sāduṃ.


             The Pali Atthakatha in Roman Book 38 page 405-409. http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8407&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8407&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=682              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3255              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3225              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3225              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]