ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                        4. Bhisacariyāvaṇṇanā 1-
       [34] Punāparaṃ yadā homi        kāsīnaṃ puravaruttame
            bhaginī ca bhātaro satta      nibbattā sotthiye 2- kuleti.
    #[34] Catutthe yadā homi, kāsīnaṃ puravaruttameti "kāsī"ti bahuvacanavasena
laddhavohārassa raṭṭhassa nagaravare bārāṇasiyaṃ yasmiṃ kāle jātasaṃvaḍḍho hutvā
vasāmīti attho. Bhaginī ca bhātaro satta, nibbattā sotthiye kuleti upakañcanādayo
cha ahañcāti bhātaro satta sabbakaniṭṭhā kañcanadevī nāma bhaginī cāti sabbe mayaṃ
aṭṭha janā mantajjhenaniratatāya sotthiye uditodite mahati brāhmaṇakule tadā
nibbattā jātāti attho.
     [35] Bodhisatto hi tadā bārāṇasiyaṃ asītikoṭivibhavassa brāhmaṇamahāsālassa
putto hutvā nibbatti, tassa "kañcanakumāro"ti nāmaṃ kariṃsu. Athassa padasā
vicaraṇakāle aparo putto vijāyi, "upakañcanakumāro"tissa nāmaṃ kariṃsu. Tato
paṭṭhāya mahāsattaṃ "mahākañcanakumāro"ti samudācaranti. Evaṃ paṭipāṭiyā satta
puttā ahesuṃ. Sabbakaniṭṭhā pana ekā dhītā, tassā "kañcanadevī"ti nāmaṃ kariṃsu.
Mahāsatto vayappatto takkasilaṃ gantvā sabbasippāni uggahetvā paccāgañchi.
     Atha naṃ mātāpitaro gharāvāsena bandhitukāmā "attano samānajātikulato te
dārikaṃ ānessāmā"ti vadiṃsu. So "amma tāta na mayhaṃ gharāvāsena attho, mayhañhi
sabbo lokasannivāso āditto viya sappaṭibhayo, bandhanāgāraṃ viya palibuddhanaṃ,
@Footnote: 1 Sī. mahākañcanacariyā  2 cha.Ma. sottiye, evamuparipi

--------------------------------------------------------------------------------------------- page233.

Ukkārabhūmi viya jiguccho hutvā upaṭṭhāti, na me cittaṃ kāmesu rajjati, aññe vo puttā atthi, te gharāvāsena nimantethā"ti vatvā punappunaṃ yācitopi sahāyehi yācāpitopi na icchi, atha naṃ sahāyā "samma kiṃ pana tvaṃ patthayanto kāme paribhuñjituṃ na icchasī"ti pucchiṃsu. So tesaṃ attano nekkhammajjhāsayaṃ ārocesi. Tena vuttaṃ:- #[35] "etesaṃ pubbajo āsiṃ hirīsukkamupāgato bhavaṃ disvāna bhayato nekkhammābhirato ahaṃ. [36] Mātāpitūhi pahitā sahāyā ekamānasā kāmehi maṃ nimantenti kulavaṃsaṃ dhārehīti. [37] Yaṃ tesaṃ vacanaṃ vuttaṃ gihidhamme sukhāvahaṃ taṃ me ahosi kaṭhinaṃ tattaphālasamaṃ viya. [38] Te maṃ tadā ukkhipantaṃ pucchiṃsu patthitaṃ mama kiṃ tvaṃ patthayasi samma yadi kāme na bhuñjasi. [39] Tesāhaṃ evamavacaṃ atthakāmo hitesinaṃ nāhaṃ patthemi gihibhāvaṃ nekkhammābhirato ahaṃ. [40] Te mayhaṃ vacanaṃ sutvā pitu mātu ca 1- sāvayuṃ mātāpitā evamāhu sabbeva 2- pabbajāma bho"ti. Tattha etesaṃ pubbajo āsinti etesaṃ upakañcanakādīnaṃ sattannaṃ jeṭṭhabhātiko ahaṃ tadā ahosiṃ. Hirīsukkamupāgatoti sukkavipākattā santānassa visodhanato ca sukkaṃ pāpajigucchanalakkhaṇaṃ hiriṃ bhusaṃ āgato, ativiya pāpaṃ jigucchanto āsinti attho. Bhavaṃ disvāna bhayato, nekkhammābhirato ahanti kāmabhavādīnaṃ vasena sabbaṃ bhavaṃ pakkhandituṃ āgacchantaṃ caṇḍahatthiṃ viya hiṃsituṃ āgacchantaṃ ukkhittāsikaṃ vadhakaṃ viya @Footnote: 1 pāḷi. pitumātuñca (syā) 2 pāḷi. sabbepi (syā)

--------------------------------------------------------------------------------------------- page234.

Sīhaṃ viya yakkhaṃ viya rakkhasaṃ viya ghoravisaṃ viya āsivisaṃ viya ādittaṃ aṅgāraṃ viya sappaṭibhayaṃ bhayānakabhāvato passitvā tato muccanatthañca pabbajjābhirato pabbajitvā "kathaṃ nu kho dhammacariyaṃ sammāpaṭipattiṃ pūreyyaṃ, jhānasamāpattiyo ca nibbatteyyan"ti pabbajjākusaladhammapaṭhamajjhānādiabhirato tadā ahaṃ āsinti attho. #[36] Pahitāti mātāpitūhi pesitā. Ekamānasāti samānajjhāsayā pubbe mayā ekacchandā manāpacārino mātāpitūhi pahitattā pana mama paṭikkūlaṃ amanāpaṃ vadantā. Kāmehi maṃ nimantentīti mātāpitūhi vā ekamānasā kāmehi maṃ nimantenti. Kulavaṃsaṃ kāmehi maṃ nimantentīti mātāpitūhi vā ekamānasā kāmehi maṃ nimantenti. Kulavaṃsaṃ dhārehīti gharāvāsaṃ saṇṭhapento attano kulavaṃsaṃ dhārehi patiṭṭhapehīti kāmehi maṃ nimantesunti attho. #[37] Yaṃ tesaṃ vacanaṃ vuttanti tesaṃ mama piyasahāyānaṃ yaṃ vacanaṃ vuttaṃ. Gihidhamme sukhāvahanti gihibhāve sati gahaṭṭhabhāve ṭhitassa purisassa ñāyānugatattā diṭṭhadhammikassa samparāyikassa ca sukhassa āvahanato sukhāvahaṃ. Taṃ me ahosi kaṭhinanti taṃ tesaṃ mayhaṃ sahāyānaṃ mātāpitūnañca vacanaṃ ekanteneva nekkhammābhiratattā amanāpabhāvena me kaṭhinaṃ pharusaṃ divasaṃ santattaphālasadisaṃ ubhopi kaṇṇe jhāpentaṃ viya ahosi. #[38] Te maṃ tadā ukkhipantanti te mayhaṃ sahāyā mātāpitūhi attano ca upanimantanavasena anekavāraṃ upanīyamāne kāme uddhamuddhaṃ khipantaṃ chaḍḍentaṃ paṭikkhipantaṃ maṃ pucchiṃsu. Patthitaṃ mamāti ito visuddhataraṃ kiṃ nu kho iminā patthitanti mayā abhipatthitaṃ mama taṃ patthanaṃ pucchiṃsu "kiṃ tvaṃ patthayase samma, yadi kāme na bhuñjasī"ti. #[39] Atthakāmoti attano atthakāmo, pāpabhīrūti attho. "attakāmo"tipi pāḷi. Hitesinanti mayhaṃ hitesīnaṃ piyasahāyānaṃ. Keci "atthakāmahitesinan"ti paṭhanti, taṃ na sundaraṃ. #[40] Pitu mātu ca sāvayunti te mayhaṃ sahāyā anivattanīyaṃ mama pabbajjā chandaṃ viditvā pabbajitukāmatādīpakaṃ mayhaṃ vacanaṃ pitu mātu ca sāvesuṃ.

--------------------------------------------------------------------------------------------- page235.

"yagghe ammatātā jānātha, ekanteneva mahākañcanakumāro pabbajissati, na so sakkā kenaci upāyena kāmesu upanetun"ti 1- avocuṃ. Mātāpitā evamāhūti tadā mayhaṃ mātāpitaro mama sahāyehi vuttaṃ mama vacanaṃ sutvā evamāhaṃsu "sabbeva pabbajāma bho"ti, yadi mahākañcanakumārassa nekkhammaṃ abhirucitaṃ, yaṃ tassa abhirucitaṃ, tadamhākampi abhirucitameva, tasmā sabbeva pabbajāma bhoti. "bho"ti tesaṃ brāhmaṇānaṃ ālapanaṃ. "pabbajāma kho"tipi pāṭho, pabbajāma evāti attho. Mahāsattassa hi pabbajjāchandaṃ viditvā upakañcanādayo cha bhātaro bhaginī ca kañcanadevī pabbajitukāmāva ahesuṃ. Tena tepi mātāpitūhi gharāvāsena nimantiyamānā na icchiṃsuyeva. Tasmā evamāhaṃsu "sabbeva pabbajāma bho"ti. Evañca pana vatvā mahāsattaṃ mātāpitaro pakkositvā attanopi adhippāyaṃ tassa ācikkhitvā "tāta yadi pabbajitukāmosi, asītikoṭidhanaṃ tava santakaṃ yathāsukhaṃ vissajjehī"ti āhaṃsu. Atha naṃ mahāpuriso kapaṇaddhikādīnaṃ vissajjetvā mahābhinikkhamanaṃ nikkhamitvā himavantaṃ pāvisi. Tena saddhiṃ mātāpitaro cha bhātaro ca bhaginī ca eko dāso ekā dāsī eko ca sahāyo gharāvāsaṃ pahāya agamaṃsu. Tena vuttaṃ:- [41] "ubho mātā pitā mayhaṃ bhaginī ca satta bhātaro amitadhanaṃ chaḍḍayitvā pavisimhā mahāvanan"ti. Jātakaṭṭhakathāyaṃ pana "mātāpitūsu kālaṅkatesu tesaṃ kattabbakiccaṃ katvā mahāsatto mahābhinikkhamanaṃ nikkhamī"ti vuttaṃ. Evaṃ himavantaṃ pavisitvā ca te bodhisattappamukhā ekaṃ padumasaraṃ nissāya ramaṇīye bhūmikāge assamaṃ katvā pabbajitvā vanamūlaphalāhārā yāpayiṃsu. Tesu upakañcanādayo aṭṭha janā vārena phalāphalaṃ āharitvā ekasmiṃ pāsāṇaphalake attano itaresañca @Footnote: 1 Sī. patāretunti

--------------------------------------------------------------------------------------------- page236.

Koṭṭhāse katvā ghaṇḍisaññaṃ datvā attano koṭṭhāsaṃ ādāya vasanaṭṭhānaṃ pavisanti. Sesāpi ghaṇḍisaññāya paṇṇasālato nikkhamitvā attano attano pāpuṇanakoṭṭhāsaṃ ādāya vasanaṭṭhānaṃ gantvā paribhuñjitvā samaṇadhammaṃ karonti. Aparabhāge bhisāni āharitvā tatheva khādanti. Tattha te 1- ghoratapā paramadhitindriyā 2- kasiṇaparikammaṃ karontā vihariṃsu. Atha nesaṃ sīlatejena sakkassa bhavanaṃ kampi. Sakko taṃ kāraṇaṃ ñatvā "ime isayo vīmaṃsissāmī"ti attano ānubhāvena mahāsattassa koṭṭhāse tayo divase antaradhāpesi. Mahāsatto paṭhamadivase koṭṭhāsaṃ adisvā "mama koṭṭhāso pamuṭṭho bhavissatī"ti cintesi. Dutiyadivase "mama dosena bhavitabbaṃ, paṇāmanavasena mama koṭṭhāsaṃ na ṭhapitaṃ maññe"ti cintesi. Tatiyadivase "taṃ kāraṇaṃ sutvā khamāpessāmī"ti sāyanhasamaye ghaṇḍisaññaṃ datvā tāya saññāya sabbesu sannipatitesu tamatthaṃ ārocetvā tīsupi divasesu tehi jeṭṭhakoṭṭhāsassa ṭhapitabhāvaṃ sutvā "tumhehi mayhaṃ koṭṭhāso ṭhapito, mayā pana na laddho, kiṃ nu kho kāraṇan"ti āha. Taṃ sutvā sabbeva saṃvegappattā ahesuṃ. Tasmiṃ assame rukkhadevatāpi attano bhavanato otaritvā tesaṃ santike nisīdi. Manussānaṃ hatthato palāyitvā araññaṃ paviṭṭho eko vāraṇo ahituṇḍikahatthato palāyitvā mutto sappakīḷāpanako eko vānaro ca tehi isīhi kataparicayā tadā tesaṃ santikaṃ gantavā ekamantaṃ aṭṭhaṃsu. Sakkopi "isigaṇaṃ pariggaṇhissāmī"ti adissamānakāyo tattheva aṭṭhāsi. Tasmiñca khaṇe bodhisattassa kaniṭṭho upakañcanatāpaso uṭṭhāya bodhisattaṃ vanditvā sesānaṃ apacitiṃ dassetvā "ahaṃ saññaṃ paṭṭhapetvā 3- attānaññeva sodhetuṃ labhāmī"ti pucchitvā "āma labhasī"ti vutte isigaṇamajjhe ṭhatvā sapathaṃ karonto:- @Footnote: 1 Sī. tathā 2 Sī. parivāritindriyā 3 Ma. aññaṃ apaṭṭhapetvā

--------------------------------------------------------------------------------------------- page237.

"assaṃ gavaṃ rajataṃ jātarūpaṃ bhariyaṃ ca so idha labhataṃ manāpaṃ puttehi dārehi samaṅgi hotu bhisāni te brāhmaṇa yo ahāsī"ti 1- imaṃ gāthaṃ abhāsi. Imaṃ hi so "yattakāni piyavatthūni honti, tehi vippayoge tattakāni dukkhāni uppajjantī"ti vatthukāme garahanto āha. Taṃ sutvā isigaṇo "mārisa mā kathaya, atibhāriyo te sapatho"ti kaṇṇe pidahi. Bodhisattopi "atibhāriyo te sapatho, na tvaṃ tāta gaṇhasi, tava pattāsane nisīdā"ti āha. Sesāpi sapathaṃ karontā yathākkamaṃ:- "mālaṃ ca so kāsikacandanaṃ ca dhāretu puttassa bahū bhavantu kāmesu tibbaṃ kurutaṃ apekkhaṃ bhisāni te brāhmaṇa yo ahāsi. Pahūtadhañño kasimā yasassī putte gihī dhanimā sabbakāme vayaṃ apassaṃ gharamāvasātu bhisāni te brāhmaṇa yo ahāsi. So khattiyo hotu pasayhakārī rājābhirājā balavā yasassī sacāturantaṃ mahimāvasātu bhisāni te brāhmaṇa yo ahāsi. @Footnote: 1 khu.jā. 27/78/299

--------------------------------------------------------------------------------------------- page238.

So brāhmaṇo hotu avītarāgo muhuttanakkhattapathesu yutto pūjetu naṃ raṭṭhapatī yasassī bhisāni te brāhmaṇa yo ahāsi. Ajjhāyakaṃ sabbasamantavedaṃ 1- tapassinaṃ maññatu sabbaloko pūjentu naṃ jānapadā samecca bhisāni te brāhmaṇa yo ahāsi. Catussadaṃ gāmavaraṃ samiddhaṃ dinnaṃ hi so bhuñjatu vāsavena avītarāgo maraṇaṃ upetu bhisāni te brāhmaṇa yo ahāsi. So gāmaṇī hotu sahāyamajjhe naccehi gītehi pamodamāno mā rājato byasanamalattha 2- kiñci bhisāni te brāhmaṇa yo ahāsi. Taṃ 3- ekarājā paṭhaviṃ vijetvā itthīsahassassa ṭhapetu agge 4- sīmantinīnaṃ pavarā bhavātu bhisāni te brāhmaṇa yo 5- ahāsi. @Footnote: 1 Sī.,Ma. sabbasamattavedaṃ 2 cha.Ma.so rājato byasanamālattha 3 pāḷi.yaṃ @4 pāḷi. itthīsahassānaṃ ṭhapetu aggaṃ 5 cha.Ma. yā

--------------------------------------------------------------------------------------------- page239.

Dāsīnaṃ 1- hi sā sabbasamāgatānaṃ bhuñjeyya sāduṃ avikampamānā carātu lābhena vikatthamānā bhisāni te brāhmaṇa yo 2- ahāsi. Āvāsiko hotu mahāvihāre navakammiko hotu gajaṅgalāyaṃ 3- ālokasandhiṃ divasaṃ 4- karotu bhisāni te brāhmaṇa yo ahāsi. So bajjhatu 5- pāsasatehi chamhi rammā vanā nīyatu rājadhāniṃ tuttehi 6- so haññatu pācanehi bhisāni te brāhmaṇa yo ahāsi. Alakkamālī tipukaṇṇapiṭṭho laṭṭhīhato sappamukhaṃ upetu sakacchabandho 7- visikhaṃ carātu bhisāni te brāhmaṇa yo ahāsī"ti 8- imā gāthāyo avocuṃ. Tattha tibbanti vatthukāmakilesakāmesu bahalaṃ apekkhaṃ karotu. Kasimāti sampannakasikammo. Putte gihī dhanimā sabbakāmeti putte labhatu, gihī hotu, sattavidhena @Footnote: 1 cha.Ma. isīnaṃ 2 cha.Ma. yā 3 pāḷi. kajaṅgalāyaṃ (syā) 4 pāḷi. divasā (syā) @5 cha.Ma. bajjhataṃ 6 pāḷi. guttehi (syā) 7 pāḷi. sakañca baddho (syā) 8 khu.jā. @27/79-90/299-301

--------------------------------------------------------------------------------------------- page240.

Dhanena dhanimā hotu, rūpādibhede sabbakāme labhatu. Vayaṃ apassanti mahallakakālepi apabbajitvā attano vayaṃ apassanto pañcakāmaguṇasamiddhaṃ gharameva āvasatu. Rājābhirājāti rājūnaṃ antare atirājā. Avītarāgoti purohitaṭṭhānataṇhāya sataṇho. Tapassinanti tapasīlaṃ, sīlasampannoti naṃ maññatu. Catussadanti ākiṇṇamanussatāya manussehi pahūtadhaññatāya dhaññena sulabhadārutāya dārūhi sampannodakatāya udakenāti catūhi ussannaṃ. Vāsavenāti vāsavena dinnaṃ viya acalaṃ, vāsavato laddhavarānubhāveneva 1- rājānaṃ ārādhetvā tena dinnantipi attho. Avītarāgoti avigatarāgo kaddame sūkaro viya kāmapaṅke nimuggova hotu. Gāmaṇīti gāmajeṭṭhako. Tanti taṃ itthiṃ. Ekarājāti aggarājā. Itthīsahassassāti vacananaṭṭhatāya vuttaṃ, soḷasannaṃ itthisahassānaṃ aggaṭṭhāne ṭhapetūti attho. Sīmantinīnanti sīmantadharānaṃ. Itthīnanti attho. Sabbasamāgatānanti sabbesaṃ sannipatitānaṃ majjhe nisīditvā. Avikampamānāti anosakkamānā sādurasaṃ bhuñjatūti attho. Carātu lābhena vikatthamānāti lābhahetu siṅgāravesaṃ gahetvā lābhaṃ uppādetuṃ caratu. Āvāsikoti āvāsajagganako. Gajaṅgalāyanti evaṃnāmake nagare, tattha kira dabbasambhārā sulabhā. Ālokasandhiṃ divasanti ekadivasena ekameva vātapānaṃ karotu. So kira devaputto kassapabuddhakāle gajaṅgalanagaraṃ 2- nissāya yojanike mahāvihāre āvāsiko saṃghatthero hutvā jiṇṇe vihāre navakammāni karontova mahādukkhaṃ anubhavi, taṃ sandhāyāha. Pāsasatehīti bahūhi pāsehi. Chamhīti catūsu pādesu gīvāya paṭibhāge cāti chasu ṭhānesu. Tuttehīti dvikaṇṭakāhi dīghalaṭṭhīhi. Pācanehīti rassapācanehi, aṅkusakehi vā. Alakkamālīti ahituṇḍikena kaṇṭhe parikkhipitvā ṭhapitāya alakkamālāya @Footnote: 1 Sī. laddhavarānubhāvenekaṃ 2 Sī. kajaṅganagaraṃ

--------------------------------------------------------------------------------------------- page241.

Samannāgato. Tipukaṇṇapiṭṭhoti tipupiḷandhanena piḷandhitapiṭṭhikaṇṇo kaṇṇapiṭṭho. Laṭṭhīhatoti sappakīḷāpanaṃ sikkhāpayamāno laṭṭhiyā hato hutvā. Sabbaṃ te kāmabhogaṃ gharāvāsaṃ attanā attanā anubhūtadukkhañca jigucchantā tathā tathā sapathaṃ karontā evamāhaṃsu. Atha bodhisatto "sabbehi imehi sapatho kato, mayāpi kātuṃ vaṭṭatī"ti sapathaṃ karonto:- "yo ve anaṭṭhaṃva 1- naṭṭhanti cāhi kāmeva so labhatu bhuñjatu ca 2- agāramajjhe maraṇaṃ upetu yo vā bhonto saṅkati kañci devā"ti 3- imaṃ gāthamāha. Tattha bhontoti bhavanto. Saṅkatīti āsaṅkati. Kañcīti aññataraṃ. Atha sakko "sabbepime kāmesu nirapekkhā"ti jānitvā saṃviggamānaso na imesu kenacipi bhisāni nītāni, nāpi tayā anaṭṭhaṃ naṭṭhanti vuttaṃ, api ca ahaṃ tumhe vīmaṃsitukāmo antaradhāpesinti dassento:- "vīmaṃsamāno isino bhisāni tīre gahetvāna thale nidhesiṃ suddhā apāpā isayo vasanti etāni te brahmacārī bhisānī"ti 4- osānagāthamāha. @Footnote: 1 pāḷi. anaṭṭhaṃ (syā) 2 cha.Ma. labhataṃ bhuñjataṃ ca 3 khu.jā. 27/91/301 4 khu.jā. @27/95/302

--------------------------------------------------------------------------------------------- page242.

Taṃ sutvā bodhisatto:- "na te naṭā no pana kīḷaneyyā na bandhavā no pana te sahāyā 1- kismiṃ vupatthambha sahassanetta isīhi tvaṃ kīḷasi devarājā"ti 2- sakkaṃ tajjesi. Atha naṃ sakko:- "ācariyo mesi pitā ca mayhaṃ esā patiṭṭhā khalitassa brahme ekāparādhaṃ khama bhūripañña na paṇḍitā kodhabalā bhavantī"ti 2- khamāpesi. Mahāsatto sakkassa devarañño khamitvā sayaṃ isigaṇaṃ khamāpento:- "suvāsitaṃ isinaṃ ekarattaṃ yaṃ vāsavaṃ bhūtapatiddasāma sabbeva bhonto sumanā bhavantu yaṃ brāhmaṇo paccupādī 3- bhisānī"ti 2- āha. Tattha na te naṭāti devarāja mayaṃ tava naṭā vā kīḷitabbayuttakā vā na homa. Nāpi tava ñātakā, na sahāyā hassaṃ kātabbā. Atha tvaṃ kismiṃ vupatthambhāti kiṃ upatthambhaṃ katvā, kiṃ nissāya isīhi saddhiṃ kīḷasīti attho. Esā patiṭṭhāti esā tava @Footnote: 1 Sī. sahāsā 2 khu.jā. 27/96-8/302 3 Sī. paccapādī

--------------------------------------------------------------------------------------------- page243.

Pādacchāyā ajja mama khalitassa aparādhassa patiṭṭhā hotu. Suvāsitanti āyasmantānaṃ isīnaṃ ekarattimpi imasmiṃ araññe vasitaṃ suvasitameva. Kiṃ kāraṇā? yaṃ vāsavaṃ bhūtapatiṃ addasāma. Sace hi mayaṃ nagare avasimhā, na imaṃ addasāma. Bhontoti bhavanto. Sabbepi sumanā bhavantu tussantu, sakkassa devarañño khamantu, kiṃ kāraṇā? yaṃ brāhmaṇo paccupādī 1- bhisāni yasmā tumhākaṃ ācariyo bhisāni alabhīti. Sakko isigaṇaṃ vanditvā devalokaṃ gato. Isigaṇopi jhānābhiññāyo nibbattetvā brahmalokūpago ahosi, tadā upakañcanādayo cha bhātaro sāriputtamoggallānamahākassapaanuruddhapuṇṇa- ānandattherā, bhaginī uppalavaṇṇā, dāsī khujjuttarā, dāso citto gahapati, rukkhadevatā sātāgiro, vāraṇo pālileyyanāgo, vānaro madhuvāsiṭṭho, sakko kāḷudāyī, mahākañcanatāpaso lokanātho. Tassa idhāpi heṭṭhā vuttanayeneva dasa pāramiyo niddhāretabbā. Tathā accantameva kāmesu anapekkhatādayo guṇānubhāvā vibhāvetabbāti. Bhisacariyāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 52 page 232-243. http://84000.org/tipitaka/atthapali/rm_line.php?B=52&A=5127&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=5127&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=232              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12002              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12002              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]