ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                   Tatiyaṃ uppaladāyikātheriyāpadānaṃ (33)
     [173] |173.56| Nagare aruṇavatiyā     aruṇo nāma khattiyo
                        tassa rañño ahaṃ bhariyā    ekaccaṃ vādayāmahaṃ.
       |173.57| Rahogatā nisīditvā           evaṃ cintesahaṃ tadā
                        kusalaṃ me kataṃ natthi            ādāya gamiyaṃ mama.
       |173.58| Mahābhitāpaṃ kaṭukaṃ             ghorarūpaṃ sudāruṇaṃ
                        nirayaṃ nūna gacchāmi             ettha me natthi saṃsayo.
       |173.59| Evāhaṃ cintayitvāna         pahaṃsetvāna mānasaṃ
                        rājānaṃ upagantvāna        idaṃ vacanamabraviṃ.
       |173.60| Itthī nāma mayaṃ deva          purisā na 1- bhavāma no
                        ekaṃ me samaṇaṃ dehi           bhojayissāmi khattiya.
       |173.61| Adāsi me tadā rājā        samaṇaṃ bhāvitindriyaṃ
                        tassa pattaṃ gahetvāna       paramannena pūrayiṃ.
@Footnote: 1 Ma. ...nittarā ahu. Po. Yu. purisāna bharā mayaṃ.
       |173.62| Pūretvā paramaṃ annaṃ          saha 1- sugandhalepanaṃ
                        mahācelena chādetvā       adāsiṃ tuṭṭhamānasā.
       |173.63| Tena kammena sukatena        cetanāpaṇidhīhi ca
                        jahitvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
       |173.64| Sahassadevarājūnaṃ              mahesittamakārayiṃ
                        sahassacakkavattīnaṃ            mahesittamakārayiṃ.
       |173.65| Padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ
                        nānāvidhaṃ bahuṃ aññaṃ 2-   tassa kammaphalaṃ tato.
       |173.66| Uppalasseva me vaṇṇo     abhirūpā sudassanā
                        itthī sabbaṅgasampannā    abhijātā jutindharā.
       |173.67| Pacchime bhavasampatte         ajāyiṃ sākiye kule
                        nārīsahassapāmokkhā        suddhodanasutassahaṃ.
       |173.68| Nibbinditvā agārehaṃ      pabbajiṃ anagāriyaṃ
                        sattamīrattimappattā 3-   catusaccaṃ apāpuṇiṃ.
       |173.69| Cīvaraṃ piṇḍapātañca          paccayaṃ sayanāsanaṃ
                        parimetuṃ na sakkomi            piṇḍapātassidaṃ phalaṃ.
       |173.70| Yaṃ mayhaṃ purimaṃ 4- kammaṃ      kusalaṃ sarase muni
                        tuyhatthāya mahāvīra          paricattaṃ bahuṃ mayā 5-.
       |173.71| Ekattiṃse ito kappe        yaṃ dānamadadiṃ tadā
                        duggatiṃ nābhijānāmi          piṇḍapātassidaṃ phalaṃ.
@Footnote: 1 Po. sahagandhavilepanaṃ. Yu. sahassaṃ gandhalepanaṃ. 2 Yu. puññaṃ. 3 Ma. ...
@sampattā. 4 Ma. pūritaṃ. 5 Yu. mama.
       |173.72| Duve gatī pajānāmi            devattaṃ atha mānusaṃ
                        aññaṃ gatiṃ na jānāmi       piṇḍapātassidaṃ phalaṃ.
       |173.73| Ucce kule pajānāmi         mahāsāle 1- mahaddhane
                        aññe kule na jānāmi     piṇḍapātassidaṃ phalaṃ.
       |173.74| Bhavābhave saṃsaritvā            sukkamūlena coditā
                        amanāpaṃ na passāmi         somanassassidaṃ 2- phalaṃ.
       |173.75| Iddhīsu ca vasī homi            dibbāya sotadhātuyā
                        cetopariyañāṇassa           vasī homi mahāmuni.
       |173.76| Pubbenivāsaṃ jānāmi        dibbacakkhuṃ visodhitaṃ
                        sabbāsavaparikkhīṇā          natthi dāni punabbhavo.
       |173.77| Atthadhammaniruttīsu            paṭibhāṇe tatheva ca
                        ñāṇaṃ mama mahāvīra            uppannaṃ tava santike.
       |173.78| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                        nāgīva bandhanaṃ chetvā       viharāmi anāsavā.
       |173.79| Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
                        tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
       |173.80| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                        chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
                           Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā
                                         gāthāyo abhāsitthāti.
                             Uppaladāyikātheriyā apadānaṃ samattaṃ.
@Footnote: 1 Yu. tayo sāle. 2 Ma. Yu. somanassa kataṃ phalaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 382-384. https://84000.org/tipitaka/english/roman_read.php?B=33&A=7838              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/english/pali_read.php?B=33&A=7838              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=173&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=184              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=173              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]