Lakkhaṇasuttaṃ
[130] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassārāme 1- . tatra kho bhagavā bhikkhū āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
{130.1} Bhagavā etadavoca dvattiṃsimāni bhikkhave mahāpurisassa
mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve va 2-
gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti
dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto
sattaratanasamannāgato tassimāni satta ratanāni bhavanti seyyathīdaṃ
cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ
pariṇāyakaratanameva sattamaṃ . parosahassaṃ kho panassa puttā bhavanti
sūrā vīraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ
akhīlaṃ animittaṃ akaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ 3- adaṇḍena
asatthena dhammena samena 4- abhivijiya ajjhāvasati sace kho pana
agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke
vivaṭacchado.
{130.2} Katamāni [5]- tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisa-
lakkhaṇāni yehi samannāgatassa mahāpurisassa dve va 2- gatiyo bhavanti
anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti . Saṅkhittaṃ.
Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho
@Footnote: 1 Ma. Yu. anāthapiṇḍikassa ārāme. 2 yu vasaddo na dissati. 3 Ma. Yu. akhīlaṃ
@animittaṃ ... sivaṃ nirabbudanti ime pāṭhā na dissanti.
@4 Ma. Yu. ayaṃ na dissati . 5 Ma. Yu. ca.
Loke vivaṭacchado . idha bhikkhave mahāpuriso supatiṭṭhitapādo
hoti . yaṃpi bhikkhave mahāpuriso supatiṭṭhitapādo hoti idaṃpi
bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
{130.3} Puna caparaṃ bhikkhave mahāpurisassa heṭṭhāpādatalesu
cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni
sabbākāraparipūrāni [1]- . yaṃpi bhikkhave mahāpurisassa
heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni
sanābhikāni sabbākāraparipūrāni . idaṃpi bhikkhave mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati.
{130.4} Puna caparaṃ bhikkhave mahāpuriso āyatapaṇhi hoti. Dīghaṅgulī
hoti . mudutalanahatthapādo 2- hoti . jālahatthapādo hoti .
Ussaṅkhapādo hoti . eṇijaṅgho hoti ṭhitako va anonamanto ubhohi
pāṇitalehi jannukāni parimasati parimajjati . kosohitavatthaguyho hoti.
Suvaṇṇavaṇṇo [3]- kāñcanasannibhataco . sukhumacchavī hoti sukhumattā
chaviyā rajojallaṃ kāye na upalippati . ekekalomo hoti ekekāni
lomāni lomakūpesu jātāni . uddhaggalomo hoti uddhaggāni lomāni
jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni .
Brahmujugatto hoti . sattussado hoti . sīhapubbaddhakāyo hoti .
Pittantaraṃso 4- hoti . nigrodhaparimaṇḍalo hoti yāvatakvassa kāyo
tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo .
Samavaṭṭakkhandho hoti . rasaggasaggī hoti. Sīhahanu hoti. Cattāḷīsadanto
@Footnote: 1 Yu. suvibhattantarāni. 2 Ma. mudutaluna .... Yu. mudutaluṇa ....
@3 Ma. Yu. hoti . 4 Ma. Yu. citantaraṃso.
Hoti . samadanto hoti . aviraḷadanto 1- hoti . susukkadāṭho
hoti . pahūtajivho 2- hoti . brahmassaro hoti karavikabhāṇī
hoti 3- . abhinīlanetto hoti . gopakhumo hoti . uṇṇā
bhamukantare jātā hoti odātā mudu tūlasannibhā . yaṃpi bhikkhave
mahāpurisassa uṇṇā bhamukantare jātā hoti odātā mudu tūlasannibhā
idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati.
{130.5} Puna caparaṃ bhikkhave mahāpuriso uṇhīsasīso hoti .
Yaṃpi bhikkhave mahāpuriso uṇhīsasīso hoti idaṃpi bhikkhave mahāpurisassa
mahāpurisalakkhaṇaṃ bhavati . imāni kho tāni bhikkhave dvattiṃsa
mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa
dve va gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā
hoti cakkavatti . saṅkhittaṃ . sace kho pana agārasmā anagāriyaṃ
pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado . imāni
kho bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakāpi
isayo dhārenti no ca kho te jānanti imassa kammassa katattā .pe.
Imaṃ lakkhaṇaṃ paṭilabhatīti.
[131] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno daḷhasamādāno ahosi kusalesu dhammesu
avatthitasamādāno kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge
sīlasamādāne uposathupavāse matteyyatāya petteyyatāya
@Footnote: 1 Yu. avivaradanto . 2 Yu. pahūlājivho . 3 Ma. ayaṃ pāṭho na dissati.
Sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya
aññataraññataresu ca adhikusalesu dhammesu . so tassa kammassa
katattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ
maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . so tattha aññe deve dasahi
ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena
sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi .
So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ
paṭilabhati.
[132] Supatiṭṭhitapādo hoti samaṃ pādaṃ bhūmiyaṃ nikkhipati samaṃ uddharati
samaṃ sabbāvantehi pādatalehi bhūmiṃ phusati. So tena lakkhaṇena samannāgato
sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā
cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato .
Tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ
assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ .
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā.
So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ
khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya
ajjhāvasati rājā samāno kiṃ labhati akkhambhiyo 1- hoti kenaci
@Footnote: 1 Yu. avikkhambhiyo.
Manussabhūtena paccatthikena paccāmittena rājā samāno idaṃ
labhati . sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ
hoti sammāsambuddho loke vivaṭacchado buddho samāno kiṃ
labhati akkhambhiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi [1]-
paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā
brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmiṃ . buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca.
Tatthetaṃ vuccati
[133] Sacce ca dhamme ca dame ca saṃyame
soceyyasīlālayuposathesu ca
pāṇe 2- ahiṃsāya asāhase rato
daḷhaṃ samādāya samantamācari 3-.
So tena kammena tidivaṃ apakkami 4-
sukhañca khiḍḍā ratiyo ca annubhi 5-
tato cavitvā punarāgato idha
samehi pādehi phusī basundharaṃ.
Byākaṃsu veyyañjanikā samāgatā
samappatiṭṭhassa na hoti khambhanā
gihissa vā pabbajitassa vā pana 6-
taṃ lakkhaṇaṃ bhavati tadatthajotakaṃ.
@Footnote: 1 Yu. vā. 2 Ma. Yu. dāne. 3 Ma. Yu. samattamācari. 4 Ma. Yu. divaṃ samakkami.
@5 Ma. anvabhi. Yu. ānubhi. 6 Ma. Yu. puna.
Akkhambhiyo hoti agāramāvasaṃ
parābhibhū sattubhi nappamaddano
manussabhūtenidha hoti 1- kenaci
akkhambhiyo tassa phalena kammuno.
Sace va 2- pabbajjamupeti tādiso
nekkhammachandābhirato vicakkhaṇo
aggo na so gacchati jātu khambhanaṃ 3-
naruttamo esa hi tassa dhammatāti.
[134] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno bahujanassa sukhāvaho 4- ahosi
ubbegauttāsabhayaṃ apanuditā dhammikañca rakkhāvaraṇaguttiṃ saṃvidhātā
saparivārañca dānaṃ adāsi . so tassa kammassa katattā upacitattā
ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ
saggaṃ lokaṃ upapajjati . so tattha aññe deve dasahi ṭhānehi
adhigaṇhāti .pe. so tato cuto itthattaṃ āgato samāno
imaṃ mahāpurisalakkhaṇaṃ paṭilabhati heṭṭhāpādatalesu cakkāni jātāni
honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni
suvibhattantarāni.
{134.1} So tena lakkhaṇena samannāgato sace agāraṃ
ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati
mahāparivāro hoti mahāssa honti parivārā 5- brāhmaṇagahapatikā
@Footnote: 1 Yu. manussabhūtena na hoti. 2 Ma. Yu. ca. 3 Yu. gabbhaṃ. 4 Yu. bahujanasukhāya.
@5 Yu. mahāssa hoti parivāro. evamupari.
Negamā jānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā
amaccā pārisajjā rājāno bhogikā 1- kumārā rājā samāno
idaṃ labhati . sace 2- agārasmā anagāriyaṃ pabbajati arahaṃ hoti
sammāsambuddho loke vivaṭacchado buddho samāno kiṃ labhati
mahāparivāro hoti mahāssa honti parivārā bhikkhū bhikkhuniyo upāsakā
upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno
idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[135] Pure puratthā purimāsu jātisu
manussabhūto bahunaṃ sukhāvaho
ubbegauttāsabhāyāpanūdano
guttīsu rakkhāvaraṇesu ussuko.
So tena kammena tidivaṃ apakkami
sukhañca khiḍḍā ratiyo ca annubhi
tato cavitvā punarāgato idha
cakkāni pādesu duvesu vindati
samantanemīni sahassarāni 3- ca.
Byākaṃsu veyyañjanikā samāgatā
disvā kumāraṃ satapuññalakkhaṇaṃ
parivāravā hessati sattumaddano
tathā hi cakkāni samantanemini.
@Footnote: 1 Ma. Yu. bhogiyā evamupari . 2 Yu. sace pana . 3 Yu. sahassārāni ca.
Sace na pabbajjamupeti tādiso
vatteti cakkaṃ paṭhaviṃ pasāsati
tassānuyantā idha 1- bhavanti khattiyā
mahāyasā 2- saparivārayanti 3- naṃ.
Sace va 4- pabbajjamupeti tādiso
nekkhammachandābhirato vicakkhaṇo
devā manussāsurasakkarakkhasā 5-
gandhabbanāgā vihaṅgā 6- catuppadā
anuttaraṃ devamanussapūjitaṃ
mahāyasā saparivārayanti naṃ.
[136] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno pāṇātipātaṃ pahāya pāṇātipātā
paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno
sabbapāṇabhūtahitānukampī vihāsi . so tassa kammassa katattā
.pe. so tato cuto itthattaṃ āgato samāno imāni tīṇi
mahāpurisalakkhaṇāni paṭilabhati āyatapaṇhi ca hoti dīghaṅgulī ca
brahmujugatto ca.
{136.1} So tehi lakkhaṇehi samannāgato sace agāraṃ
ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ
labhati dīghāyuko hoti ciraṭṭhitiko dīghamāyupāleti na sakkā
hoti antarā jīvitā voropetuṃ kenaci manussabhūtena paccatthikena
@Footnote: 1 Ma. tassānuyantādha. Yu. tassānuyuttā idha. 2 Ma. Yu. mahāyasaṃ.
@3 Ma. saṃpari.... Yu. sampari.... 4 Ma. Yu. ca . 5 Yu. devamanussa....
@6 Ma. Yu. vihagā.
Paccāmittena rājā samāno idaṃ labhati .pe. buddho samāno
kiṃ labhati dīghāyuko hoti ciraṭṭhitiko dīghamāyupāleti na sakkā
hoti antarā jīvitā voropetuṃ paccatthikehi paccāmittehi samaṇena
vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci
vā lokasmiṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca.
Tatthetaṃ vuccati
[137] Maraṇavadhabhayamattano viditvā
paṭivirato paraṃ maraṇāya ahosi
tena so 1- sucaritena saggamagamāsi 2-
sukataphalavipākamanubhosi.
Caviya punaridhāgato samāno
paṭilabhati idha tīṇi lakkhaṇāni
bhavati vipuladīghapāsuṇiko 3-
brahmāva sujju 4- subho sujātagatto.
Subhujo susū 5- susaṇṭhito sujāto
mudutalunaṅguliyassa honti
dīghā tībhi purisalakkhaṇebhi 6-
cirayāpanāya 7- kumāramādisanti.
Bhavati yadi gihī ciraṃ yapeti
cirataraṃ pabbajati yadi tato hi
@Footnote: 1 Ma. Yu. ayaṃ na dissati. 2 Ma. Yu. saggamaggamā. 3 Ma. ... pāsaṇhiko.
@Yu. ...pāṇiko. 4 Yu. brahmā viyujju. 5 Ma. Yu. susu.
@6 Ma. Yu. purisavaraggalakkhaṇehi . 7 Ma. Yu. cirayapanāya.
Yāpayati [1]- vasiddhibhāvanāya
iti dīghāyukatāya tannimittanti.
[138] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ
khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ . so tassa
kammassa katattā upacitattā .pe. kāyassa bhedā paraṃ maraṇā
sugatiṃ saggaṃ lokaṃ upapajjati .pe. so tato cuto itthattaṃ āgato
samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati sattassa ussadā 2-
honti ubhosu hatthesu ussadā honti ubhosu pādesu ussadā
honti ubhosu aṃsakūṭesu ussadā honti khandhe ussadā honti 3-.
{138.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati lābhī hoti
paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ
pānānaṃ rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati
lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ
lehanīyānaṃ pānānaṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā
avoca. Tatthetaṃ vuccati
[139] Khajjabhojanaṃ atha lehasāyitaṃ 4-
uttamaggarasadāyako ahu
tena so sucaritena kammunā
nandavane 5- ciramabhippamodati.
@Footnote: 1 Ma. ca. 2 Ma. sattussado hoti sattassa ussadā. Yu. sattussado hoti
@sattussadā. 3 Ma. Yu. ussado hoti. 4 Ma. Yu. leyyasāyiyaṃ. 5 Ma. Yu. nandane.
Satta cussade 1- idhādhigacchati
hatthapādamudutalañca 2- vindati
āhu byañjananimittakovidā
khajjabhojanarasalābhitāya 3-.
Na 4- taṃ 5- gihissapi tadatthajotakaṃ
pabbajjaṃpi ca 6- tadādhigacchati
khajjabhojanassa lābhiruttamaṃ 7-
āhu sabbagihibandhanacchidanti.
[140] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno catūhi saṅgahavatthūhi janasaṅgahiko 8-
ahosi dānena piyavācena 9- atthacariyāya samānattatāya . So tassa
kammassa katattā upacitattā ussannattā vipulattā kāyassa
bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . so tato cuto
itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati
mudutalahatthapādo 10- ca 11- hoti jālahatthapādo ca.
{140.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati susaṅgahita-
parijano hoti susaṅgahitassa honti brāhmaṇagahapatikā negamā
@Footnote: 1 Yu. satta vussade. 2 Ma. Yu. ... mudutañca. 3 Ma. khajjabhojjarasalābhitāya naṃ.
@Yu. khajjabhojjarasalābhitāya. 4 Ma. nasaddo na dissati. 5 Ma. yaṃ. 6-11 Yu. casaddo
@na dissati. 7 Ma. Yu. khajjabhojjarasalābhiruttamaṃ. 8 Ma. janaṃ saṅgāhiko. Yu. janaṃ
@saṅgahitā. 9 Ma. piyavajjena. Yu. peyyavācena. 10 Ma. Yu. mudutalunahatthapādo.
Jānapadā 1- gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā
rājāno bhogikā kumārā rājā samāno idaṃ labhati .pe. buddho
samāno kiṃ labhati susaṅgahitaparijano hoti susaṅgahitassa 2- honti
bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā
gandhabbā buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca .
Tatthetaṃ vuccati
[141] Dānaṃpi catthacariyatañca 3-
piyavadatañca samānachandañca 4-
kariya cariya susaṅgahaṃ bahunnaṃ
anavamatena guṇena yāti saggaṃ.
Caviya punaridhāgato samāno
karacaraṇamudukañca 5- jālino ca
atirucirasuvaggadassaneyyaṃ 6-
paṭilabhati daharo susukumāro.
Bhavati parijanassa vo vidheyyo
mahimaṃ āvasito 7- susaṅgahito
piyavadū hitasukhataṃ jigiṃsamāno
abhirucitāni guṇāni ācarati.
Yadi pajahati 8- sabbakāmabhogaṃ 9-
kathayati dhammakathaṃ jino janassa
@Footnote: 1 Ma. Yu. negamajānapadā. 2 Ma. Yu. susaṅgahitāssa. 3 Yu. dānampi ca atthacariyatampi
@ca. 4 Ma. piyavāditañca samānattatañca. 5 Ma. Yu. ... mudutañca. 6 Ma. Yu. ...
@suvaggu ... . 7 Yu. āvasiko. 8 Ma. Yu. yadi ca jahati.
@9 Yu. sabbakāmaguṇabhogaṃ.
Vacanapaṭikarassābhippasannā
sutvāna dhammānudhammamācarantīti.
[142] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno atthūpasañhitaṃ dhammūpasañhitaṃ vācaṃ
bhāsitā ahosi bahujanaṃ nidasseti 1- pāṇīnaṃ hitasukhāvaho [2]-
dhammayāgī . so tassa kammassa katattā upacitattā vipulattā .pe.
So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni
paṭilabhati ussaṅkhapādo ca hoti uddhaggalomo ca.
{142.1} So tehi lakkhaṇehi samannāgato sace agāraṃ
ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ
labhati aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro
ca kāmabhogīnaṃ rājā samāno idaṃ labhati .pe. buddho samāno
kiṃ labhati aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca
pavaro ca sabbasattānaṃ buddho samāno idaṃ labhati . etamatthaṃ
bhagavā avoca. Tatthetaṃ vuccati
[143] Atthadhammaṃ saṅgahitaṃ 3- pure tiraṃ 4-
eriyaṃ 5- bahujanaṃ nidaṃsayi
pāṇinaṃ hitasukhāvaho ahu
dhammayāgaṃ assajji 6- amaccharī.
Tena so sucaritena kammunā
@Footnote: 1 Ma. nidaṃsesi. Yu. nidaṃseti. 2 Yu. ahu. 3 Ma. Yu. atthadhammasahitaṃ. 4 Ma. Yu.
@giraṃ. 5 Ma. Yu. erayaṃ. 6 Ma. dhammayāgamayaji. Yu. dhammayāgamassaji.
Sugatiṃ vajati tattha modati
lakkhaṇāni ca duve idhāgato
uttamasukhatāya 1- vindati 2-.
Ubbhamuppatitalomavā saso
pādagaṇṭhirahu sādhu saṇṭhitā
maṃsalohitācitā tacotthaṭā 3-
uparijānu sobhanā 4- ahu.
Gehamāvasati ce tathāvidho
aggataṃ vajati kāmabhoginaṃ
tena uttaritarañca 5- na vijjati
jambudīpaṃ abhibhuyya iriyati 6-.
Pabbajjāpi ca 7- anomanikkamo
aggataṃ vajati sabbapāṇinaṃ
tena uttaritaro na vijjati
sabbalokaṃ abhibhuyya viharatīti.
[144] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno sakkaccaṃ vācetā ahosi sippaṃ
vā vijjaṃ vā caraṇaṃ vā kammaṃ vā kintīme khippaṃ 8- vijāneyyuṃ
khippaṃ sampaṭipajjeyyuṃ na ciraṃ kiliseyyunti . so tassa kammassa
katattā upacitattā .pe. so tato cuto itthattaṃ āgato
@Footnote: 1 Ma. uttamappamukhatāya. 2 Yu. uttamasukhāni saṃvindati. 3 Yu. tacotatā.
@4 Ma. uparicaraṇasobhanā. Yu. upari ca pana sobhanā. 5 Ma. Yu. uttaritaro.
@6 Yu. irīyati. 7 Ma. Yu. pabbajjampi ca. 8 Yu. ajāneyyuṃ.
Samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati eṇijaṅgho hoti.
{144.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati yāni tāni
rājārahāni rājaṅgāni rājūpabhogāni rājānucchavikāni tāni khippaṃ
paṭilabhati rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati yāni
tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni
tāni khippaṃ paṭilabhati buddho samāno idaṃ labhati . etamatthaṃ bhagavā
avoca. Tatthetaṃ vuccati
[145] Sippesu vijjācaraṇesu kammesu 1-
kathaṃ vijāneyyu 2- lahunti 3- icchati
yatūpaghātāya na hoti kassaci
vāceti khippaṃ na ciraṃ kilissati.
Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ
jaṅghā manuññā labhate susaṇṭhitā
vattā sujātā anupubbamuggatā
uddhaggalomā sukhumattacotthaṭā 4-.
Eṇeyyajaṅghoti tamāhu puggalaṃ
sampattiyā khippamidhāhu lakkhaṇaṃ
ekekalomāni 5- yadābhikaṅkhati
apabbajaṃ khippamidhādhigacchati.
@Footnote: 1 Yu. kammasu. 2 Ma. vijāneyyuṃ. 3 Yu. vijāney ya lahūti. 4 Yu. ... cotatā.
@5 Ma. gehānulomāni.
Sace va 1- pabbajjamupeti tādiso
nekkhammachandābhirato vicakkhaṇo
anucchavikassa yadānulomiyaṃ 2-
taṃ vindati khippamanomanikkamoti 3-.
[146] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno samaṇaṃ vā brāhmaṇaṃ vā
upasaṅkamitvā paripucchitā ahosi kiṃ bhante kusalaṃ kiṃ akusalaṃ
kiṃ sāvajjaṃ kiṃ anavajjaṃ kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me
kariyamānaṃ dīgharattaṃ ahitāya dukkhāya assa kiṃ vā pana me
kariyamānaṃ dīgharattaṃ hitāya sukhāya assāti . so tassa kammassa
katattā upacitattā ussannattā .pe. so tato cuto itthattaṃ
āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati sukhumacchavi hoti
sukhumattā chaviyā rajojallaṃ kāye na upalippati.
{146.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati mahāpañño [4]-
nāssa hoti koci paññāya sadiso vā seṭṭho 5- vā kāmabhogīnaṃ rājā
samāno idaṃ labhati .pe. buddho samāno kiṃ labhati mahāpañño hoti
puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño
nāssa hoti koci paññāya sadiso vā seṭṭho 5- vā sabbasattānaṃ
buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca .
@Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. ...lomikaṃ. 3 Ma. ...vikkamoti. 4 Ma. Yu. hoti.
@5 Yu. visiṭṭho.
Tatthetaṃ vuccati
[147] Pure puratthā purimāsu jātisu
aññātukāmo paripucchitā ahu
sussusitā pabbajitaṃ upāsitā
atthantaro atthakathaṃ nisāmayi.
Paññāpaṭilābhagatena 1- kammunā
manussabhūto sukhumacchavī ahu
byākaṃsu uppāṭanimittakovidā 2-
sukhumāni atthāni avecca dakkhati 3-.
Sace na pabbajjamupeti tādiso
vatteti cakkaṃ paṭhaviṃ pasāsati
atthānusiṭṭhīsu pariggahesu ca
na tena seyyo sadiso na 4- vijjati.
Sace va 5- pabbajjamupeti tādiso
nekkhammachandābhirato vicakkhaṇo
paññāvisiṭṭhaṃ labhate anuttaraṃ
pappoti bodhiṃ varabhūrimedhasoti.
[148] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo
bahunnaṃpi 6- vutto samāno nābhisajji na kuppi na byāpajji
@Footnote: 1 Yu. ...katena. 2 Ma. Yu. uppāda.... 3 Ma. dakkhiti. 4 Ma. ca. Yu. va.
@5 Ma. ca. Yu. vasaddo na dissati. 6 Ma. Yu. bahumpi.
Na patiṭṭhayi na kopañca dosañca appaccayañca pātvākāsi
dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ 1-
khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ . so
tassa kammassa katattā upacitattā .pe. so tato cuto
itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati
suvaṇṇavaṇṇo hoti kāñcanasannibhataco.
{148.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati lābhī hoti sukhumānaṃ
mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ
koseyyasukhumānaṃ kambalasukhumānaṃ rājā samāno idaṃ labhati .pe.
Buddho samāno kiṃ labhati lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ
pāpuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ
kambalasukhumānaṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā
avoca. Tatthetaṃ vuccati
[149] Akkodhañca adhiṭṭhahi adāsi 2-
dānañca vatthāni sukhumāni succhavīni
purimatarabhave ṭhito abhivisajji
mahimiva suro abhivassaṃ 3-.
Taṃ katvāna ito cuto dibbamupapajji
sukataṃ phalavipākamanubhutvā kanakatanupaṭiko 4-
idhābhibhavati 5- suravarataroriva indo.
@Footnote: 1 Ma. pāvuraṇānaṃ. 2 Yu. adāsi ca. 3 Yu. ābhivassaṃ. 4 ... tanusannibho.
@5 Yu. idha bhavati.
Gehañcāvasati 1- naro apabbajjamicchaṃ
mahatiṃ 2- mahiṃ pasāsati 3-
pasayha sahidha sattaratanaṃ 4- paṭilabhati
vipulasukhumacchavisuciñca 5-.
Lābhī acchādanavatthamokkhapāpuraṇānaṃ
bhavati yadi anagāriyatamupeti
suhitapurimakataphalaṃ anubhavati
na bhavati katassa panāsoti.
[150] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno cirappanaṭṭhe sucirappavāsine 6-
ñātimitte suhajje sakhino samānetā ahosi mātaraṃpi puttena
samānetā ahosi puttaṃpi mātarā samānetā ahosi pitaraṃpi
puttena samānetā ahosi puttaṃpi pitarā samānetā ahosi
pitaraṃpi 7- bhātarā samānetā ahosi bhātaraṃpi bhaginiyā samānetā
ahosi bhaginiṃpi bhātarā samānetā ahosi samaggiṃ katvā ca
abbhanumoditā ahosi . so tassa kammassa katattā .pe. so
tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati
kosohitavatthaguyho hoti.
{150.1} So tena lakkhaṇena samannāgato sace agāraṃ
ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno
kiṃ labhati pahūtaputto ahosi 8- parosahassaṃ kho panassa puttā
@Footnote: 1 Yu. gehamāvasati. 2 Ma. Yu. mahati. 3 Ma. Yu. anusāsati. 4 Yu. pasayha
@abhivasanavarataraṃ. 5 Yu. vipulaṃ sukhumañca succhaviñca. 6 Ma. Yu. sucirappavāsino.
@7 Ma. Yu. bhātarampi. 8 Ma. Yu. hoti.
Bhavanti sūrā vīraṅgarūpā parasenappamaddanā rājā samāno idaṃ labhati
.pe. buddho samāno kiṃ labhati pahūtaputto ahosi anekasahassaṃ
kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā buddho
samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[151] Pure puratthā purimāsu jātisu
cirappanaṭṭhe sucirappavāsino
ñātīsuhajje sakhino samānayi
samaggi katvā ca 1- anumoditā ahu.
So tena kammena tidivaṃ apakkami 2-
sukhañca khiḍḍā ratiyo ca annubhi 3-
tato cavitvā punarāgato idha
kosohitaṃ vindati vatthachādiyaṃ.
Pahūtaputto bhavati 4- tathāvidho
parosahassañca 5- bhavanti atrajā 6-
sūrā ca vīrā ca amittatāpanā
gihissa pītījananā 7- piyaṃ vadā.
Pahutarā 8- pabbajitassa iriyato
puttā bhavanti vacanānusārino 9-
gihissa vā pabbajitassa vā pana 10-
taṃ lakkhaṇaṃ bhavati 11- tadatthajotakanti.
@Footnote: 1 Ma. casaddo na dissati. 2 Ma. Yu. divaṃ samakkami. 3 Ma. anvabhi. Yu. ānubhi.
@4 Ma. bhavatī. 5 Yu. paro sahassassa. 6 Yu. atujā. 7 Ma. pīti jananā.
@8 Ma. Yu. bahutarā. 9 Yu. vacanānucārino. 10 Ma. Yu. puna. 11 Ma. jāyati.
[152] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno mahājanasaṅgāhakaṃ samekkhamāno samaṃ
jānāti 1- sāmaṃ jānāti purisaṃ jānāti purisavisesaṃ jānāti
ayamidamarahati ayamidamarahatīti tattha tattha visesatthakaro pure 2-
ahosi . so tassa kammassa katattā .pe. so tato cuto itthattaṃ
āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati
nigrodhaparimaṇḍalo ca hoti ṭhitoyeva anonamanto ubhohi
pāṇitalehi jannukāni parimasati parimajjati.
{152.1} So tehi lakkhaṇehi samannāgato sace agāraṃ
ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ
labhati aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato
pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakoṭṭhāgāro 3-
rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati aḍḍho
hoti mahaddhano mahābhogo tassimāni dhanāni honti seyyathīdaṃ
saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ
buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[153] Tuliya 4- pavicaya 5- cintayitvā
mahājanasaṅgāhakaṃ 6- samekkhamāno
ayamidamarahatīti 7- tattha tattha
purisavisesaṅkaro pure ahosi.
@Footnote: 1 Yu. saṃjānāti. 2 Yu. purisavisesakaro. 3 Ma. Yu. paripuṇṇako sakoṭṭhāgāro.
@4 Yu. tulaya. 5 Ma. paṭivicaya. Yu. paviceyya. 6 Ma. ... saṅgahanaṃ.
@Yu. ...saṅgahataṃ. 7 Ma. itisaddo na dissati.
Samā ca panaṭṭhito 1- anonamanto
phusati karehi ubhohi jannukāni
mahiruhapparimaṇḍalo ahosi
sucaritakammavipākasesakena.
Bahuvividhanimittalakkhaṇaññū
abhinipuṇā manujā byākariṃsu
bahuvividhagihīnaṃ arahāni 2-
paṭilabhati daharo susū kumāro
idha ca 3- mahipatissa kāmabhogā
gihīpatirūpakā bahū bhavanti
yadi 4- pajahati sabbakāmabhogaṃ
labhati anuttaraṃ uttamaṃ dhanagganti.
[154] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno bahujanassa atthakāmo ahosi
hitakāmo phāsukāmo yogakkhemakāmo kintīme saddhāya vaḍḍheyyuṃ
sīlena vaḍḍheyyuṃ sutena vaḍḍheyyuṃ buddhiyā vaḍḍheyyuṃ 5- cāgena
vaḍḍheyyuṃ dhammena vaḍḍheyyuṃ paññāya vaḍḍheyyuṃ dhanadhaññena
vaḍḍheyyuṃ khettavatthunā vaḍḍheyyuṃ dvipadacatuppadehi vaḍḍheyyuṃ
puttadārehi vaḍḍheyyuṃ dāsakammakaraporisehi vaḍḍheyyuṃ ñātīhi
vaḍḍheyyuṃ mittehi vaḍḍheyyuṃ bandhavehi vaḍḍheyyunti . so tassa
@Footnote: 1 Ma. mahiṃ ca pana ṭhito. Yu. sa hi ca pana ṭhito. 2 Yu. ārahāni. 3 Yu. casaddo
@na dissati. 4 Ma. Yu. yadica. 5 Ma. Yu. buddhiyā vaḍḍheyyunti na dissati.
Kammassa katattā upacitattā .pe. so tato cuto itthattaṃ
āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati
sīhapubbaddhakāyo ca hoti pittantaraṃso 1- ca samavaṭṭakkhandho ca.
{154.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. Rājā samāno kiṃ labhati aparihānadhammo hoti
na parihāyati dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi
dāsakammakaraporisehi ñātīhi mittehi bandhavehi na parihāyati
sabbasampattiyā rājā samāno idaṃ labhati .pe. buddho samāno
kiṃ labhati aparihānadhammo hoti na parihāyati saddhāya sīlena sutena
cāgena paññāya na parihāyati sabbasampattiyā buddho samāno
idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[155] Saddhāya sīlena sutena buddhiyā
cāgena dhammena bahūhi sādhubhi
dhanena dhaññena ca khettavatthunā
puttehi dārehi catuppadehi ca
ñātīhi mittehi ca bandhavehi
balena vaṇṇena sukhena cūbhayaṃ
kathaṃ na hāyeyyunti 2- parehi 3- icchati
addhaṃ samiddhañca 4- panābhikaṅkhati.
Sasīhapubbaddhasusaṇṭhito ahu
@Footnote: 1 Ma. Yu. citantaraṃso. 2 Ma. Yu. itisaddo na dissati. 3 Ma. Yu. pareti.
@4 Ma. Yu. atthassa middhī ca.
Samavaṭṭakkhandho ca pittantaraṃso
pubbe suciṇṇena katena kammunā
ahāniyaṃ pubbanimittamassataṃ.
Gihīpi dhaññena dhanena vaḍḍhati
puttehi dārehi catuppadehi ca
akiñcano pabbajito anuttaraṃ
pappoti sambodhimahānadhammatanti 1-.
[156] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno sattānaṃ avihesakajātiko 2- ahosi
pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā . so tassa
kammassa katattā upacitattā .pe. so tato cuto itthattaṃ
āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati rasaggasaggī hoti
uddhaggassa rasaharaṇiyo gīvāyaṃ jātā honti samavāharasaharaṇiyo 3-.
{156.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati appābādho
hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya
nāccuṇhāya rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati
appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato
nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya buddho
samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
@Footnote: 1 Ma. Yu. sambodhiṃ asahānadhammatanti. 2 Ma. Yu. aviheṭhakajātiko.
@3 Ma. samābhivāhiniyo. Yu. samabhivāhiniyo.
[157] Na pāṇinā na ca pana daṇḍaleḍḍunā 1-
satthena vā maraṇavadhena vā pana 2-
ubbādhanāya paritajjanāya vā
na viheṭhayī janatamaheṭhako 3- ahu.
Teneva so sugatisu pecca 4- modati
sukhapphalaṃ kiriya 5- sukhāni vindati
pāmuñjasā 6- rasaharaṇī susaṇṭhitā
idhāgato labhati rasaggisaggitaṃ 7-.
Tenāhu naṃ abhinipuṇā 8- vicakkhaṇā
ayaṃ naro sukhabahulo bhavissati
gihissa vā pabbajitassa vā pana 2-
taṃ lakkhaṇaṃ bhavati tadatthajotakanti.
[158] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno na ca 9- visaṭaṃ na ca visāvi 10- na ca 11-
pana vidheyyapekkhitā 12- uju 13- tathā pasaṭamujumano 14- hutvā
ujupekkhitā ahosi 15- piyacakkhunā bahujanaṃ udakkhitā 16- ahosi.
So tassa kammassa katattā upacittatā .pe. so tato cuto itthattaṃ
āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati abhinīlanetto
@Footnote: 1 Ma. na pāṇidaṇḍehi panātha leḍḍunā. 2 Yu. puna. 3 Yu. na heṭhayī janatumaheṭhako.
@4 Ma. Yu. sugatimupecca. 5 Ma. Yu. kariya. 6 Ma. samojasā. Yu. sampajjasā.
@7 Ma. Yu. rasaggasaggitaṃ. 8 Ma. atinipuṇā. 9-11 Yu. casaddo na dissati. 10 Ma.
@visāci. Yu. visācitaṃ. 12 Ma. Yu. viceyyapekkhitā. 13 Ma. ujuṃ. 14 Yu. ...
@mudumano. 15 Ma. Yu. hutvā ujupekkhitā ahosīti pāṭhattayaṃ natthi. 16 Ma. Yu.
@udikkhitā.
Ca hoti gopakhumo ca.
{158.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati piyadassano hoti
bahuno janassa piyo hoti manāpo brāhmaṇagahapatikānaṃ negamajānapadānaṃ
gaṇakamahāmattānaṃ anīkaṭṭhānaṃ dovārikānaṃ amaccānaṃ pārisajjānaṃ rājūnaṃ
bhogikānaṃ 1- kumārānaṃ rājā samāno idaṃ labhati .pe. Buddho samāno
kiṃ labhati piyadassano hoti bahuno janassa piyo hoti manāpo ca 2- bhikkhūnaṃ
bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ devānaṃ manussānaṃ asurānaṃ nāgānaṃ
gandhabbānaṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca .
Tatthetaṃ vuccati
[159] Na ca visaṭaṃ na ca visāvi
na ca pana vidheyyapekkhitā
uju tathā pasaṭamujumano 3-
piyacakkhunā bahujanaṃ udakkhitā.
Sugatisu so phalavipākaṃ
anubhavati tattha modati
idha ca 4- bhavati gopakhumo
abhinīlanettanayano sudassano.
Abhiyogino ca nipuṇā
bahupadanimittakovidā
gopakhumanayanakusalā 5- manujā
@Footnote: 1 Ma. Yu. bhogiyānaṃ. 2 Ma. Yu. casaddo na dissati. 3 Yu. ...mudumano.
@4 Ma. Yu. ca pana . 5 Ma. Yu. sukhumanayanakusalā.
Piyadassanoti abhinandasanti 1- naṃ.
Piyadassano gihī santo ca
bhavati bahujanapiyāyako 2-
yadi pana 3- bhavati gihi samaṇo 4-
hoti piyo bahūnaṃ sokanāsanoti.
[160] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno bahujanapubbaṅgamo ahosi kusalesu dhammesu
bahujanapāmokkho kāyasucaritena vacīsucaritena manosucaritena 5-
dānasaṃvibhāge sīlasamādāne uposathūpavāse matteyyatāya 6-
petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya
aññataraññataresu ca 7- adhikusalesu dhammesu . so tassa kammassa
katattā .pe. so tato cuto itthattaṃ āgato samāno idaṃ
mahāpurisalakkhaṇaṃ paṭilabhati uṇhīsasīso hoti.
{160.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati mahāssa jano
anvāyiko hoti brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā
anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā
rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati mahāssa
jano anvāyiko hoti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā
manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati .
@Footnote: 1 Ma. Yu. abhiniddisanti. 2 Ma. bahujanapiyāyito. Yu. bahūnnaṃ piyāyito.
@3 Ma. Yu. yadica na. 4 gihī samaṇo hoti. 5 Ma. Yu. kāyasucarite vacīsucarite
@manosucarite . 6 Yu. metteyyatāya. 7 Yu. casaddo na dissati.
Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[161] Pubbaṅgamo sucaritesu ahu
dhammesu dhammacariyābhirato
anvāyiko bahujanassa ahu
saggesu vedayitha 1- puññaphalaṃ.
Vedayitvā 2- so sucaritassa phalaṃ
uṇhīsasīsattamidhajjhagamā
byākaṃsu byañjananimittadharā
pubbaṅgamo bahujanaṃ hessati 3-.
Paṭibhogiyāni 4- manujesu idha
pubbepi tassa abhiharanti tadā
yadi khattiyo bhavati bhūmipati
paṭihārakaṃ bahujane labhati.
Atha ceva pabbajati so manujo
dhammesu hoti paguṇo visavī
tassānusāsanaguṇābhirato 5-
anvāyiko bahujano bhavatīti.
[162] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno musāvādaṃ pahāya musāvādā
paṭivirato ahosi saccavādī saccasandho theto paccayiko avisaṃvādako
@Footnote: 1 Ma. Yu. vedayittha. 2 Yu. veditvā. 3 Yu. bahunnaṃ hessatāyaṃ.
@4 Ma. paṭibhogiyā . 5 Ma. tassānusāsaniguṇābhirato. Yu. tassānusāsanī guṇābhirato.
Lokassa . so tassa kammassa katattā .pe. so tato cuto itthattaṃ
āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati
ekekalomo ca hoti uṇṇā ca bhamukantare jātā hoti
odātā mudu tūlasannibhā.
{162.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati mahāssa jano
upavattati brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā
anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā
rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati mahāssa
jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā
manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati .
Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[163] Saccappaṭiñño purimāsu jātisu
advejjhavāco alikaṃ vivajjayi
na so visaṃvādayitāpi kassaci
bhūtena tacchena tathena bhāsayi 1-.
Setā susukkā sumudu 2- tūlasannibhā
uṇṇā sujātā bhamukantare ahu
na lomakūpesu duve ajāyisuṃ
ekekalomūpacitaṅgavā ahu.
Taṃ lakkhaṇaññū bahavo samāgatā
@Footnote: 1 Yu. tosayi. 2 Ma. Yu. mudu.
Byākaṃsu uppāṭanimittakovidā 1-
uṇṇā ca lomā ca yathā susaṇṭhitā
upavattati 2- īdisakaṃ bahujano 3-.
Gihīpi 4- santaṃ upavattati jano
bahu puratthā pakatena kammunā
akiñcanaṃ pabbajitaṃ anuttaraṃ
buddhaṃpi santaṃ upavattati janoti.
[164] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno pisuṇaṃ vācaṃ 5- pahāya pisuṇāya
vācāya paṭivirato ahosi ito sutvā na amutra akkhātā imesaṃ
bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti
bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo
samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosi . so
tassa kammassa katattā .pe. so tato cuto itthattaṃ āgato
samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati cattāḷīsadanto
ca 6- hoti aviraḷadanto ca.
{164.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati abhejjapariso
hoti abhejjassa 7- honti parisā brāhmaṇagahapatikā
negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā
pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ
@Footnote: 1 Ma. Yu. uppāda.... 2 Ma. upavattatī. 3 Yu. edisakaṃ bahujjano. 4 Ma. Yu.
@gihimpi. 5 Yu. pisuṇāvācaṃ. 6 Yu. casaddo na dissati. 7 Ma. Yu.
@abhejjāssa.
Labhati .pe. buddho samāno kiṃ labhati abhejjapariso hoti
abhesajjassa honti parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo
devā manussā asurā nāgā gandhabbā buddho samāno idaṃ
labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[165] Savebhutiyaṃ 1- sahitabhedakāriṃ
bhedappavaḍḍhanavivādakāriṃ
kalahappavaḍḍhanaakiccakāriṃ
sahitānaṃ bhedajananiṃ nabhaṇi.
Avivādavaḍḍhanakariṃ sugiraṃ 2-
bhinnāna sandhijananiṃ 3- abhaṇi
kalahaṃ janassa panudi 4- samaṅgī
sattehi 5- nandati pamodati ca
sugatisu so phalavipākaṃ
anubhavati tattha modati
dantā idha honti aviraḷā 6- sahitā
caturo dasassa mukhajā susaṇṭhitā.
Yadi khattiyo bhavati bhūmipati
avibhedayassa 7- parisā bhavati 8-
samaṇo ca hoti virajo vimalo
parisāssa hoti anugatā acalāti.
@Footnote: 1 Ma. Yu. vebhūtiyaṃ. 2 Yu. giraṃ. 3 Ma. Yu. bhinnānusandhijananiṃ. 4 Ma. panudī.
@5 Ma. Yu. sahitehi. 6 Yu. avirā. 7 Ma. avibhediyāya. Yu. avīheṭhiyāssa.
@8 Yu. bhavanti.
[166] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ
niketaṃ pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya
vācāya paṭivirato ahosi yā sā vācā nelā kaṇṇasukhā
pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ
vācaṃ bhāsitā ahosi . so tassa kammassa katattā upacitattā
.pe. so tato cuto itthattaṃ āgato samāno imāni dve
mahāpurisalakkhaṇāni paṭilabhati pahūtajivho ca hoti brahmassaro
ca karavikabhāṇī.
{166.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti .pe. Rājā samāno kiṃ labhati ādeyyavāco hoti
ādiyantassa 1- vacanaṃ brāhmaṇagahapatikā negamajānapadā
gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno
bhogikā kumārā rājā samāno idaṃ labhati . .pe. Buddho samāno kiṃ
labhati ādeyyavāco hoti ādiyantassa 1- vacanaṃ bhikkhū bhikkhuniyo
upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā
buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[167] Akkosabhaṇḍanavihesakāriṃ
ubbādhakaraṃ 2- bahujanappamaddanaṃ
abāḷhagiraṃ so nabhaṇi pharusaṃ
madhuraṃ bhaṇi susahitaṃ sakhilaṃ.
@Footnote: 1 Ma. Yu. ādiyantissa. 2 Ma. ubbādhikaṃ. Yu. ubbāyikaṃ.
Manaso piyā hadayagāminiyo
vācā so erayati kaṇṇasukhā
vācā suciṇṇaphalamanubhavi
saggesu vedayitha 1- puññaphalaṃ
viditvā so sucaritassa phalaṃ
brahmassarattamidhajjhagamā
jivhāssa hoti vipulā puthulā 2-
ādeyyavākyavacano bhavati
gihinopi ijjhati yathā bhaṇato
atha ce 3- pabbajati so manujo
ādiyantassa vacanaṃ janakā 4-
bahuno bahuṃ subhaṇitaṃ bhaṇatoti.
[168] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno samphappalāpaṃ pahāya samphappalāpā
paṭivirato ahosi kālavādī bhūtavādī dhammavādī atthavādī [5]-
vinayavādī nidhānavatiṃ vācaṃ bhāsitā [6]- kālena sāpadesaṃ pariyantavatiṃ
atthasañhitaṃ . so tassa kammassa katattā upacitattā .pe.
So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ
paṭilabhati sīhahanu hoti.
{168.1} So tena lakkhaṇena samannāgato sace agāraṃ
ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno
@Footnote: 1 Ma. Yu. vedayatha. 2 Yu. thūlā. 3 Yu. cepi. 4 Ma. Yu. janatā. 5 Ma. Yu.
@dhammavādī. 6 Ma. Yu. ahosi.
Kiṃ labhati appadhaṃsiko hoti kenaci manussabhūtena paccatthikena
paccāmittena rājā samāno idaṃ labhati .pe. buddho samāno kiṃ
labhati appadhaṃsiko hoti abbhantarehi vā bāhirehi vā paccatthikehi
paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā
brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā
lokasmiṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca .
Tatthetaṃ vuccati
[169] Na samphappalāpaṃ na vuccaddhatanti 1-
avikiṇṇavacanabyapatho ca 2- ahosi
ahitamapi 3- ca apanudi hitamapi ca
bahujanasukhañca abhaṇi.
Taṃ katvāna ito cuto divamupapajji
sukataphalavipākamanobhosi 4-
caviya punaridhāgato samāno
dviduggamavaratarahanuttamalattha.
Rājā hoti sudduppadhaṃsiyo manujindo
manujādhipati mahānubhāvo
tidivapuravarasamo bhavati
suravarataroriva indo.
Gandhabbāsurasakkarakkhasebhi 5- surebhi 6-
@Footnote: 1 Ma. Yu. na muddhataṃ. 2 Ma. casaddo na dissati. Yu. va. 3 Yu. ahitampi ...
@hitampi . 4 Ma. Yu. ...nubhosi. 5 Ma. ...yakkharakkhasebhi. 6 Yu. ...rakkhasehi
@surehi.
Na hi bhavati suppadhaṃsiyo tathatto
yadi bhavati [1]- tathāvidho idha
disā ca pati disā ca vidisā cāti.
[170] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
pubbe manussabhūto samāno micchāājīvaṃ 2- pahāya sammāājīvena jīvikaṃ
kappesi tulākūṭakaṃsakūṭamānakūṭaukkoṭanavañcananikatisāviyogā 3-
chedanavadhabandhanaviparāmosaālopasāhasākārā 4- paṭivirato ahosi .
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa
bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tassa aññe deve
dasahi ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena
yasena dibbena sukhena 5- dibbena adhipateyyena dibbehi rūpehi dibbehi
saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi . So
tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni
paṭilabhati samadanto ca hoti susukkadāṭho ca.
{170.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati
rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī
janapadaṭṭhāvariyappatto sattaratanasamannāgato . tassimāni
satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ
maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ .
Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā
parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlaṃ animittaṃ
@Footnote: 1 Yu. gihī. 2 Ma. Yu. micchājīvaṃ. 3 Yu. sāciyogā. 4 Ma. ...sahasākārā.
@5 Ma. dibbena sukhena dibbena yasena.
Akaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena
samena 1- abhivijiya ajjhāvasati rājā samāno kiṃ labhati suciparivāro hoti
sucissa honti parivārā brāhmaṇagahapatikā negamajānapadā
gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno
bhogikā kumārā rājā samāno idaṃ labhati . Sace kho pana agārasmā
anāgāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado buddho
samāno kiṃ labhati suciparivāro hoti sucissa honti parivārā bhikkhū
bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā
buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati
[171] Micchājīvañca avassaji samena
vuttiṃ sucinā so janayittha dhammikena
ahitamapi ca apanudi hitamapi ca
bahujanasukhañca acari 2-.
Sagge vedayati naro suphalāni 3-
karitvā nipuṇebhi vidūbhi sabbhi 4-
vaṇṇitāni tidivapuravarasamo
abhiramati ratikhiḍḍāsamaṅgī.
Aladdhā na 5- manussakaṃ bhavaṃ tato caviya 6-
puna 7- sukataphalavipākasesakena
paṭilabhati lapanajaṃ samamapi
@Footnote: 1 Ma. Yu. ayaṃ na dissati. 2 Yu. ācari. 3 Ma. Yu. sukhapphalāni. 4 Yu. samabbhi.
@5 Ma. laddhāna. Yu. laddhā. 6 Ma. cavitvāna. 7 Ma. punasaddo na dissati.
Suci ca suvisuddhasusukkaṃ 1-.
Taṃ veyyañjanikā samāgatā bahavo
byākaṃsu nipuṇā sammatā manujā 2-
sucijanaparivāragaṇo bhavati
dijasamasukkasucisobhanadanto 3-.
Rañño hoti bahujano suciparivāro
mahatimaṃ mahimanusāsato ca
pasayha na ca janapadatudanaṃ
hitamapi ca bahujanasukhaṃ 4- caranti
atha ce pabbajati bhavati vipāpo
samaṇo samitarajo vivaṭacchado
vigatadarathakilamatho imaṃpi ca
paraṃpi paramaṃpi ca passati lokaṃ.
Tassovādakarā bahugihī ca
pabbajitā ca asuci vigarahitapanudipāpassa 5-
hi sucībhi 6- parivuto
bhavati malakhilakalikilesepanudebhīti 7-.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti 8-.
Lakkhaṇasuttaṃ niṭṭhitaṃ sattamaṃ.
------------
@Footnote: 1 Ma. sucisusukkaṃ. Yu. suvisuddhaṃ suvisukkaṃ. 2 Yu. manujindā. 3 Yu.
@dijā ... . 4 Ma. ...sukhañca. 5 Ma. garahitaṃ dhunanti pāpaṃ. Yu. vigarahitaṃ dhunanti
@pāpaṃ. 6 Ma. sa hi sucībhi. Yu. sa hi suci. 7 Ma. Yu. ...panudetīti. 8 idamavoca
@bhagavā .pe. abhinanduntīti ime pāṭhā na dissanti.
The Pali Tipitaka in Roman Character Volume 11 page 157-193.
http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=130&items=42
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=130&items=42&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=130&items=42
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=11&item=130&items=42
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=11&i=130
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2689
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2689
Contents of The Tipitaka Volume 11
http://84000.org/tipitaka/read/?index_11
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com