ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.
                       Siṅgālakasuttaṃ
     [172]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe  .  tena  kho  pana  samayena  siṅgālako  1-
gahapatiputto   kālasseva   vuṭṭhāya   rājagahā   nikkhamitvā   allavattho
allakeso    pañjaliko    puthuddisā   namassati   puratthimaṃ   disaṃ   dakkhiṇaṃ
disaṃ pacchimaṃ disaṃ uttaraṃ disaṃ heṭṭhimaṃ disaṃ uparimaṃ disaṃ.
     [173]   Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
rājagahaṃ    piṇḍāya    pāvisi   .   addasā   kho   bhagavā   siṅgālakaṃ
gahapatiputtaṃ    kālasseva    vuṭṭhāya   rājagahā   nikkhamitvā   allavatthaṃ
allakesaṃ    pañjalikaṃ    puthuddisā    namassantaṃ   puratthimaṃ   disaṃ   dakkhiṇaṃ
disaṃ   pacchimaṃ  disaṃ  uttaraṃ  disaṃ  heṭṭhimaṃ  disaṃ  uparimaṃ  disaṃ  disvāna  2-
siṅgālakaṃ  gahapatiputtaṃ  etadavoca  kinnu  3-  tvaṃ  gahapatiputta  kālasseva
vuṭṭhāya    rājagahā    nikkhamitvā   allavattho   allakeso   pañjaliko
puthuddisā   namassasi   puratthimaṃ   disaṃ   .pe.   uparimaṃ  disanti  .  pitā
mama  4-  bhante  kālaṃ  karonto evaṃ 5- avaca disā tāta namasseyyāsīti
so  kho  ahaṃ  bhante  pitu  vacanaṃ  sakkaronto garukaronto 6- mānento
pūjento    kālasseva    vuṭṭhāya   rājagahā   nikkhamitvā   allavattho
allakeso    pañjaliko   puthuddisā   namassāmi   puratthimaṃ   disaṃ   .pe.
@Footnote: 1 sigālakotipi pāṭho. 2 Ma. Yu. disvā. 3 Ma. kiṃ nu kho. 4 Ma. Yu. maṃ.
@5 Yu. ayaṃ na dissati. 6 Ma. garuṃ karonto.
Uparimaṃ   disanti   .   na   kho   gahapatiputta  ariyassa  vinaye  evaṃ  cha
disā   namassitabbāti   .   yathākathaṃ   pana   bhante  ariyassa  vinaye  cha
disā   namassitabbā   sādhu   me   bhante  bhagavā  tathā  dhammaṃ  desetu
yathā ariyassa vinaye cha disā namassitabbāti.
     [174]    Tenahi    gahapatiputta    suṇāhi    sādhukaṃ   manasikarohi
bhāsissāmīti   .   evaṃ  bhanteti  kho  siṅgālako  gahapatiputto  bhagavato
paccassosi   .  bhagavā  etadavoca  yato  kho  gahapatiputta  ariyasāvakassa
cattāro   kammakkilesā   pahīnā  honti  catūhi  1-  ṭhānehi  pāpakammaṃ
na  karoti  cha ca bhogānaṃ apāyamukhāni na sevati so evaṃ cuddasapāpakāpagato
chadisāpaṭicchādī   hoti   2-   ubholokavijayāya   paṭipanno   hoti  tassa
ayañceva  loko  āraddho  hoti paro ca loko. So 3- kāyassa bhedā
paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati.
     {174.1}   Katamassa   cattāro  kammakkilesā  pahīnā  honti .
Pāṇātipāto   kho  gahapatiputta  kammakkileso  adinnādānaṃ  kammakkileso
kāmesu   micchācāro   kammakkileso   musāvādo  kammakkileso  imassa
cattāro  kammakkilesā  pahīnā  hontīti  .  idamavoca bhagavā idaṃ vatvāna
sugato athāparaṃ etadavoca satthā
     [175] Pāṇātipāto adinnādānaṃ     musāvādo pavuccati 4-
                 paradāragamanañceva                  na pasaṃsanti 5- paṇḍitāti.
     [176]   Katamehi   catūhi  ṭhānehi  pāpakammaṃ  na  karoti  chandāgatiṃ
@Footnote: 1 Ma. Yu. catuhi ca. 2 Ma. Yu. ayaṃ na dissati. 3 Yu. ayaṃ na dissati.
@4 Ma. Yu. musāvādo ca vuccati. 5 Ma. Yu. nappasaṃsanti.
Gacchanto   pāpakammaṃ   karoti   dosāgatiṃ   gacchanto   pāpakammaṃ  karoti
mohāgatiṃ   gacchanto   pāpakammaṃ   karoti   bhayāgatiṃ  gacchanto  pāpakammaṃ
karoti   .   yato   kho   gahapatiputta   ariyasāvako   neva   chandāgatiṃ
gacchati   na   dosāgatiṃ   gacchati   na   mohāgatiṃ   gacchati   na  bhayāgatiṃ
gacchati   .  imehi  catūhi  ṭhānehi  pāpakammaṃ  na  karotīti  .  idamavoca
bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā
     [177] Chandā dosā bhayā mohā      yo dhammaṃ ativattati
                 nihīyati tassa yaso 1-           kāḷapakkheva candimā
                 chandā dosā bhayā mohā     yo dhammaṃ nātivattati
                 āpūrati tassa yaso 1-         sukkapakkheva candimāti.
     [178]   Katamāni   cha   bhogānaṃ   apāyamukhāni   na   sevati  .
Surāmerayamajjapamādaṭṭhānānuyogo   kho   gahapatiputta   bhogānaṃ  apāyamukhaṃ
vikālavisikhācariyānuyogo    bhogānaṃ   apāyamukhaṃ   samajjābhicaraṇaṃ   bhogānaṃ
apāyamukhaṃ   jūtappamādaṭṭhānānuyogo  bhogānaṃ  apāyamukhaṃ  pāpamittānuyogo
bhogānaṃ apāyamukhaṃ ālassānuyogo bhogānaṃ apāyamukhaṃ.
     [179]   Cha   khome  gahapatiputta  ādīnavā  surāmerayamajjapamādaṭ-
ṭhānānuyoge    sandiṭṭhikā    dhanajāni   2-   kalahappavaḍḍhanī   rogānaṃ
āyatanaṃ    akittisañjananī    hirikopinaniddaṃsanī   paññāya   dubbalīkaraṇītveva
chaṭṭhaṃ  padaṃ  bhavati  .  ime  kho  gahapatiputta  cha ādīnavā surāmerayamajja-
pamādaṭṭhānānuyoge.
@Footnote: 1 Ma. yaso tassa. 2 Yu. dhanañjāni.
     [180]   Cha  khome  gahapatiputta  ādīnavā  vikālavisikhācariyānuyoge
attāpissa    agutto    arakkhito    hoti    puttadāropissa   agutto
arakkhito    hoti   sāpateyyaṃpissa   aguttaṃ   arakkhitaṃ   hoti   saṅkiyo
ca   hoti  tesu  tesu  1-  ṭhānesu  abhūtavacanañca  tasmiṃ  rūhati  bahūnañca
dukkhadhammānaṃ  purakkhito  2-  hoti  .  ime  kho  gahapatiputta cha ādīnavā
vikālavisikhācariyānuyoge.
     [181]  Cha  khome  gahapatiputta  ādīnavā  samajjābhicaraṇe  kva  3-
naccaṃ   kva   gītaṃ   kva   vāditaṃ   kva   akkhānaṃ   kva  pāṇissaraṃ  kva
kumbhathūnanti. Ime kho gahapatiputta cha ādīnavā samajjābhicaraṇe.
     [182]   Cha  khome  gahapatiputta  ādīnavā  jūtappamādaṭṭhānānuyoge
jayaṃ  veraṃ  pasavati  jino  vittamanusocati  4- sandiṭṭhikā dhanajāni sabhāgatassa
vacanaṃ    na   rūhati   mittāmaccānaṃ   paribhūto   hoti   āvāhavivāhakānaṃ
appatthito     hoti     akkhadhutto     [5]-    purisapuggalo    nālaṃ
dārabharaṇāyāti    6-    .   ime   kho   gahapatiputta   cha   ādīnavā
jūtappamādaṭṭhānānuyoge.
     [183]   Cha   khome  gahapatiputta  ādīnavā  pāpamittānuyoge  ye
dhuttā   ye   soṇḍā   ye   pipāsā   ye  nekatikā  ye  vañcanikā
ye   sāhasikā   tyāssa   mittā   honti   te   sahāyā   .  ime
kho gahapatiputta cha ādīnavā pāpamittānuyoge.
     [184]  Cha  khome  gahapatiputta  ādīnavā  ālassānuyoge atisītanti
@Footnote: 1 Ma. Yu. pāpakesu. 2 Yu. purakkhato. 3 Sī. Yu. sabbavāresu kuvaṃ. 4 Yu.
@cittamanusocati. 5 Ma. ayaṃ. 6 Yu. dārābharaṇāyāti.
Kammaṃ    na    karoti    atiuṇhanti    kammaṃ   na   karoti   atisāyanti
kammaṃ    na   karoti   atipātoti   kammaṃ   na   karoti   aticchātosmīti
kammaṃ    na    karoti    atipipāsitosmīti    1-    kammaṃ   na   karoti
tassa   evaṃ   kiccāpadesabahulassa   viharato   anuppannā   ceva  bhogā
nuppajjanti   uppannā   ca   bhogā   parikkhayaṃ   gacchanti  .  ime  kho
gahapatiputta   cha   ādīnavā   ālassānuyogeti   .   idamavoca   bhagavā
idaṃ vatvāna sugato athāparaṃ etadavoca satthā
     [185] Hoti pānasakhā nāma       hoti sammiyasammiyo
                yo ca atthesu jātesu      sahāyo hoti so sakhā.
               Ussūraseyyā paradārasevanā
                verappasaṅgo 2- ca anatthatā ca
                pāpā ca mittā sukadariyatā ca
                ete cha ṭhānā purisaṃ dhaṃsayanti.
          Pāpamitto pāpasakho          pāpaācāragocaro 3-
          asmā lokā paramhā ca       ubhayā dhaṃsate naro.
               Akkhitthiyo vāruṇī naccagītaṃ
               divāsoppaṃ pāricariyā akāle 4-
               pāpā ca mittā sukadariyatā ca
               ete cha ṭhānā purisaṃ dhaṃsayanti.
               Akkhehi dibbanti suraṃ pivanti
@Footnote: 1 Ma. Yu. atidhātosmīti. 2 Ma. verappasavo. 3 Yu. pāpacāragocaro. 4 Yu. akālaṃ.
               Yantitthiyo pāṇasamā paresaṃ
               nihīnasevī na ca vuḍḍhisevī 1-
               nihīyati 2- kāḷapakkheva candimā 3-
               yo vāruṇi adhano abhicchano 4-
               pipāsosi atthapāgato 5-
               udakamiva iṇaṃ vigāhati
               ākulaṃ 6- kāhati 7- khippamattano.
          Na divāsuppasīlena               rattinuṭṭhānadessinā 8-
          niccaṃ mattena soṇḍena       sakkā āvasituṃ gharaṃ.
          Atisītaṃ atiuṇhaṃ                  atisāyamidaṃ ahu
          iti vissaṭṭhakammante 9-     atthā accenti māṇave.
          Yo ca sītañca uṇhañca       tiṇā bhiyyo na maññati
          karaṃ purisakiccāni                  so sukhā 10- na vihāyatīti.
     [186]    Cattārome    gahapatiputta    amittā    mittappaṭirūpakā
veditabbā   aññadatthuharo  amitto  mittappaṭirūpako  veditabbo  vacīparamo
amitto     mittappaṭirūpako     veditabbo     anuppiyabhāṇī     amitto
mittappaṭirūpako    veditabbo    apāyasahāyo   amitto   mittappaṭirūpako
veditabbo.
     [187]   Catūhi   kho   gahapatiputta  ṭhānehi  aññadatthuharo  amitto
mittappaṭirūpako   veditabbo   aññadatthuharo   hoti   appena   bahumicchati
@Footnote: 1 Ma. Yu. vuddhasevī. 2 Ma. nihīyate. 3 Ma. cando. 4 Ma. Yu. yo vāruṇī addhano
@akiñcano 5 Ma. pipāso pivaṃ papāgato. Yu. pipāso pibampapāgato. 6 Yu. akulaṃ.
@7 Ma. akulaṃ kāhiti. 8 Yu. ...dassinā. 9 Yu. vissaṭṭhakammanto. 10 Ma. sukhaṃ.
Bhayassa   kiccaṃ   na   1-   karoti  sevati  atthakāraṇā  .  imehi  kho
gahapatiputta    catūhi   ṭhānehi   aññadatthuharo   amitto   mittappaṭirūpako
veditabbo.
     [188]   Catūhi   kho   gahapatiputta   ṭhānehi   vacīparamo   amitto
mittappaṭirūpako   veditabbo   atītena  paṭisantharati  anāgatena  paṭisantharati
niratthakena   saṅgaṇhāti   paccuppannesu   kiccesu   byasanaṃ   dasseti .
Imehi  kho  gahapatiputta  catūhi  ṭhānehi  vacīparamo  amitto mittappaṭirūpako
veditabbo.
     [189]   Catūhi   kho   gahapatiputta   ṭhānehi  anuppiyabhāṇī  amitto
mittappaṭirūpako   veditabbo   pāpakammaṃpissa  2-  anujānāti  kalyāṇaṃpissa
anujānāti   3-   sammukhassa  4-  vaṇṇaṃ  bhāsati  parammukhassa  4-  avaṇṇaṃ
bhāsati  .  imehi  kho  gahapatiputta  catūhi  ṭhānehi  anuppiyabhāṇī  amitto
mittappaṭirūpako veditabbo.
     [190]   Catūhi   kho   gahapatiputta  ṭhānehi  apāyasahāyo  amitto
mittappaṭirūpako   veditabbo   surāmerayamajjapamādaṭṭhānānuyoge   sahāyo
hoti   vikālavisikhācariyānuyoge   sahāyo  hoti  samajjābhicaraṇe  sahāyo
hoti  jūtappamādaṭṭhānānuyoge  sahāyo  hoti  .  imehi  kho gahapatiputta
catūhi  ṭhānehi  apāyasahāyo  amitto  mittappaṭirūpako  veditabbo  5-.
Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā
@Footnote: 1 Ma. Yu. nasaddo na dissati. 2 Ma. Yu. pāpakaṃpissa. 3 Yu. nānujānāti.
@4 Yu. ...mukhāssa. 5 Ma. Yu. veditabboti.
     [191] Aññadatthuharo mitto         yo ca mitto vacīparamo 1-
                anuppiyañca yo āhu 2-     apāyesu ca yo sakhā
                ete amitte cattāro         iti viññāya paṇḍito
                ārakā parivajjeyya             maggaṃ paṭibhayaṃ yathāti.
     [192]    Cattārome   gahapatiputta   mittā   suhadā   veditabbā
upakārako   mitto   suhado   veditabbo  samānasukhadukkho  mitto  suhado
veditabbo    atthakkhāyī    mitto    suhado    veditabbo   anukampako
mitto suhado veditabbo.
     [193]  Catūhi  kho  gahapatiputta  ṭhānehi  upakārako  mitto  suhado
veditabbo    pamattaṃ   rakkhati   pamattassa   sāpateyyaṃ   rakkhati   bhītassa
paṭisaraṇaṃ    hoti    uppannesu    kiccesu   karaṇīyesu   taddiguṇaṃ   bhogaṃ
anuppadeti   3-  .  imehi  kho  gahapatiputta  catūhi  ṭhānehi  upakārako
mitto suhado veditabbo.
     [194]   Catūhi   kho   gahapatiputta  ṭhānehi  samānasukhadukkho  mitto
suhado   veditabbo   guyhamassa   ācikkhati   guyhamassa   pariguyhati   4-
āpadāsu    na    vijahati   jīvitaṃpissa   atthāya   pariccattaṃ   hoti  .
Imehi    kho    gahapatiputta   catūhi   ṭhānehi   samānasukhadukkho   mitto
suhado veditabbo.
     [195]  Catūhi  kho  gahapatiputta  ṭhānehi  atthakkhāyī  mitto  suhado
veditabbo   pāpā   nivāreti   kalyāṇe   niveseti   assutaṃ  sāveti
@Footnote: 1 Ma. Yu. vacīparo. 2 Ma. Yu. āha. 3 Yu. anuppādeti. 4 Ma. Yu. parigūhati.
Saggassa   maggaṃ   ācikkhati   .  imehi  kho  gahapatiputta  catūhi  ṭhānehi
atthakkhāyī mitto suhado veditabbo.
     [196]   Catūhi   kho   gahapatiputta   ṭhānehi   anukampako   mitto
suhado    veditabbo    abhavenassa    na    nandati   bhavenassa   nandati
avaṇṇaṃ    bhaṇamānaṃ    nivāreti   vaṇṇaṃ   bhaṇamānaṃ   pasaṃsati   .   imehi
kho    gahapatiputta    catūhi    ṭhānehi    anukampako    mitto   suhado
veditabboti   .   idamavoca   bhagavā   idaṃ   vatvāna   sugato  athāparaṃ
etadavoca satthā
     [197] Upakāro ca yo mitto       sukhadukkho ca yo sakhā 1-
          atthakkhāyī ca yo mitto         yo ca mittānukampako.
          Etepi mitte cattāro           iti viññāya paṇḍito
          sakkaccaṃ payirupāseyya           mātā puttaṃva orasaṃ.
          Paṇḍito sīlasampanno          jalaṃ aggīva bhāsati
          bhoge saṃharamānassa                bhamarasseva irīyato.
          Bhogā sannicayaṃ yanti              vammikovūpacīyati
          evaṃ bhoge samāharitvā 2-      alamatto kule gihī 3-.
          Catudhā vibhaje bhoge                 save mittāni ganthati
          ekena bhoge bhuñjeyya          dvīhi kammaṃ payojaye
          catutthañca nidhāpeyya            āpadāsu bhavissatīti.
     [198]   Kathañca  gahapatiputta  ariyasāvako  chadisāpaṭicchādī  hoti .
@Footnote: 1 Ma. sukhe dukkhe ca yo sakhā. Yu. yo ca mitto sukhe dukkhe. 2 Ma. samāhatvā.
@Yu. samāhantvā. 3 alamattho kule gihi.
Cha  imā  1-  gahapatiputta  disā  veditabbā  puratthimā  disā mātāpitaro
veditabbā    dakkhiṇā   disā   ācariyā   veditabbā   pacchimā   disā
puttadārā    veditabbā    uttarā    disā   mittāmaccā   veditabbā
heṭṭhimā     disā     dāsakammakarā    veditabbā    uparimā    disā
samaṇabrāhmaṇā veditabbā.
     [199]   Pañcahi   kho   gahapatiputta   ṭhānehi   puttena  puratthimā
disā   mātāpitaro   paccupaṭṭhātabbā   bhato   nesaṃ   bharissāmi   kiccaṃ
nesaṃ    karissāmi   kulavaṃsaṃ   ṭhapessāmi   dāyajjaṃ   paṭipajjāmi   athavā
pana   2-   petānaṃ  kālakatānaṃ  dakkhiṇaṃ  anuppadassāmīti  .  imehi  kho
gahapatiputta   pañcahi   ṭhānehi   puttena   puratthimā   disā  mātāpitaro
paccupaṭṭhitā   pañcahi   kho   3-   ṭhānehi   puttaṃ   anukampanti  pāpā
nivārenti    kalyāṇe    nivesenti    sippaṃ   sikkhāpenti   paṭirūpena
dārena   saññojenti   samaye   dāyajjaṃ   niyyādenti  .  imehi  kho
gahapatiputta   pañcahi   ṭhānehi   puttena   puratthimā   disā  mātāpitaro
paccupaṭṭhitā   imehi   pañcahi   ṭhānehi   puttaṃ   anukampanti   evamassa
esā puratthimā disā paṭicchannā hoti khemā appaṭibhayā.
     [200]   Pañcahi   kho  gahapatiputta  ṭhānehi  antevāsinā  dakkhiṇā
disā  ācariyā  paccupaṭṭhātabbā  uṭṭhānena  upaṭṭhānena  sussusāya  4-
pāricariyāya   sakkaccaṃ   sippaṃ   paṭiggahaṇena  .  imehi  kho  gahapatiputta
pañcahi   ṭhānehi   antevāsinā   dakkhiṇā  disā  ācariyā  paccupaṭṭhitā
@Footnote: 1 Yu. chayimā .  2 Yu. atha ca pana .  3 Ma. Yu. khosaddo na dissati.
@4 Yu. sussūsāya.
Pañcahi    ṭhānehi   antevāsiṃ   anukampanti   suvinītaṃ   vinenti   sugahitaṃ
gāhāpenti   sabbasippesu   taṃ   1-  samakkhāyino  bhavanti  mittāmaccesu
paṭivedenti  2-  disāsu  parittāṇaṃ  karonti  .  imehi  kho  gahapatiputta
pañcahi   ṭhānehi   antevāsinā   dakkhiṇā  disā  ācariyā  paccupaṭṭhitā
imehi   pañcahi   ṭhānehi   antevāsiṃ   anukampanti   evamassa   esā
dakkhiṇā disā paṭicchannā hoti khemā appaṭibhayā.
     [201]  Pañcahi  kho  gahapatiputta  ṭhānehi  sāmikena  pacchimā  disā
bhariyā   paccupaṭṭhātabbā   sammānanāya   avimānanāya   3-  anaticariyāya
issariyavossaggena   alaṅkārānuppadānena   .   imehi  kho  gahapatiputta
pañcahi   ṭhānehi   sāmikena  pacchimā  disā  bhariyā  paccupaṭṭhitā  pañcahi
ṭhānehi  sāmikaṃ anukampanti 4- susaṃvihitakammantā ca hoti susaṅgahitaparijanā 5-
ca  anaticārinī  ca sambhatañca anurakkhati dakkhā ca hoti analasā sabbakiccesu.
Imehi  kho  gahapatiputta  pañcahi  ṭhānehi  sāmikena  pacchimā  disā bhariyā
paccupaṭṭhitā   imehi  pañcahi  ṭhānehi  sāmikaṃ  anukampanti  4-  evamassa
esā pacchimā disā paṭicchannā hoti khemā appaṭibhayā.
     [202]   Pañcahi   kho   gahapatiputta   ṭhānehi  kulaputtena  uttarā
disā  mittāmaccā  paccupaṭṭhātabbā  dānena  piyavajjena  6- atthacariyāya
samānattatāya   avisaṃvādanatāya   .   imehi   kho   gahapatiputta   pañcahi
ṭhānehi    kulaputtena    uttarā    disā    mittāmaccā   paccupaṭṭhitā
@Footnote: 1 Ma. Yu. sabbasippasutaṃ. 2 Ma. paṭiyādenti. Yu. parivedenti.
@3 Ma. anavamānanāya. 4 Ma. Yu. anukampati. 5 Ma. saṅgahitaparijanā.
@6 Yu. peyyavajjena.
Pañcahi    ṭhānehi   kulaputtaṃ   anukampanti   pamattaṃ   rakkhanti   pamattassa
sāpateyyaṃ   rakkhanti   bhītassa   saraṇaṃ   honti   āpadāsu   na  vijahanti
aparapajaṃpissa  1-  paṭipūjenti  .  imehi  kho  gahapatiputta  pañcahi ṭhānehi
kulaputtena   uttarā   disā   mittāmaccā   paccupaṭṭhitā  imehi  pañcahi
ṭhānehi  kulaputtaṃ  anukampanti  evamassa  esā  uttarā  disā paṭicchannā
hoti khemā appaṭibhayā.
     [203]  Pañcahi  kho  gahapatiputta  ṭhānehi  ayirakena  2-  heṭṭhimā
disā   dāsakammakarā   paccupaṭṭhātabbā   yathābalaṃ   kammantaṃ   saṃvidhānena
bhattavettanānuppadānena    3-    gilānupaṭṭhānena   acchariyānaṃ   rasānaṃ
saṃvibhāgena  samaye  vossaggena  .  imehi  kho gahapatiputta pañcahi ṭhānehi
ayirakena   heṭṭhimā   disā  dāsakammakarā  paccupaṭṭhitā  pañcahi  ṭhānehi
ayirakaṃ    anukampanti   pubbuṭṭhāyino   ca   honti   pacchānipātino   ca
dinnādāyino   ca   sukatakammakarā  ca  4-  kittivaṇṇaharā  ca  .  imehi
kho  gahapatiputta  pañcahi  ṭhānehi  ayirakena  heṭṭhimā  disā dāsakammakarā
paccupaṭṭhitā   imehi   pañcahi   ṭhānehi   ayirakaṃ   anukampanti  evamassa
esā heṭṭhimā disā paṭicchannā hoti khemā appaṭibhayā.
     [204]   Pañcahi   kho   gahapatiputta   ṭhānehi  kulaputtena  uparimā
disā     samaṇabrāhmaṇā    paccupaṭṭhātabbā    mettena    kāyakammena
mettena    vacīkammena    mettena    manokammena    anāvaṭadvāratāya
āmisānuppadānena  .  imehi  kho  gahapatiputta  pañcahi ṭhānehi kulaputtena
@Footnote: 1 Ma. aparapajā cassa. Yu. aparapajaṃ ca pissa. 2 Ma. ayyirakena. 3 Ma. ...
@vetanānuppadānena. 4 Yu. dinnadāyino ca sukatakammakārakā ca.
Uparimā   disā   samaṇabrāhmaṇā   paccupaṭṭhitā   chahi   ṭhānehi  kulaputtaṃ
anukampanti    pāpā    nivārenti   kalyāṇe   nivesenti   kalyāṇena
manasā   anukampanti   assutaṃ  sāventi  sutaṃ  pariyodapenti  1-  saggassa
maggaṃ    ācikkhanti   .   imehi   kho   gahapatiputta   pañcahi   ṭhānehi
kulaputtena    uparimā    disā    samaṇabrāhmaṇā   paccupaṭṭhitā   imehi
chahi   ṭhānehi   kulaputtaṃ   anukampanti   evamassa  esā  uparimā  disā
paṭicchannā   hoti   khemā   appaṭibhayāti   .   idamavoca   bhagavā  idaṃ
vatvāna sugato athāparaṃ etadavoca satthā
     [205] Mātāpitā disā pubbā      ācariyā dakkhiṇā disā
          puttadārā disā pacchā             mittāmaccā ca uttarā
          dāsakammakarā heṭṭhā               uddhaṃ samaṇabrāhmaṇā
          etā disā namasseyya              alamatto 2- kule gihī.
          Paṇḍito sīlasampanno              saṇho ca paṭibhāṇavā
          nivātavutti atthaddho                 tādiso labhate yasaṃ
          uṭṭhānako analaso                   āpadāsu na vedhati
          acchiddavutti 3- medhāvī             tādiso labhate yasaṃ.
          Saṅgāhako mittakaro                  vadaññū vītamaccharo
          netā vinetā anunetā              tādiso labhate yasaṃ.
          Dānañca piyavajjañca 4-           atthacariyā ca yā idha
          samānatā ca dhammesu                  tattha tattha yathārahaṃ.
@Footnote: 1 Ma. pariyodāpenti. 2 Yu. alamattho. 3 Ma. acchinnavutti.
@4 Yu. peyyavajjañca.
          Ete kho saṅgahā loke              rathassāṇīva yāyato
          ete ca saṅgahā nāssu              na mātā puttakāraṇā
          labhetha mānaṃ pūjaṃ vā                   pitā vā puttakāraṇā.
          Yasmā ca saṅgahā ete              samapekkhanti 1- paṇḍitā
          tasmā mahattaṃ papponti           pāsaṃsā ca bhavanti teti.
     [206]  Evaṃ  vutte  siṅgālako  gahapatiputto  bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa   vā   maggaṃ
ācikkheyya    andhakāre   vā   telappajjotaṃ   dhāreyya   cakkhumanto
rūpāni   dakkhantīti  evamevaṃ  bhagavatā  anekapariyāyena  dhammo  pakāsito
esāhaṃ    bhante    bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                Siṅgālakasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
                 -----------------
@Footnote: 1 Yu. samavekkhanti.



             The Pali Tipitaka in Roman Character Volume 11 page 194-207. http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=172&items=35              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=172&items=35&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=172&items=35              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=11&item=172&items=35              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=11&i=172              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3307              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3307              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :