ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [169]   Catasso  kho  imā  sārīputta  yoniyo  katamā  catasso
aṇḍajā   yoni  jalābujā  yoni  saṃsedajā  yoni  opapātikā  yoni .
Katamā   ca   sārīputta  aṇḍajā  yoni  ye  kho  te  sārīputta  sattā
aṇḍakosaṃ    abhinibbhijja    jāyanti   ayaṃ   vuccati   sārīputta   aṇḍajā
yoni  .  katamā  ca  sārīputta  jalābujā  yoni  ye  kho  te sārīputta
sattā    vatthikosaṃ    abhinibbhijja    jāyanti   ayaṃ   vuccati   sārīputta
jalābujā  yoni  .  katamā  ca  sārīputta  saṃsedajā  yoni  ye  kho te
sārīputta   sattā   pūtimacche  vā  jāyanti  pūtikuṇape  vā  pūtikummāse
vā   candanikāya   vā  oḷigalle  vā  jāyanti  ayaṃ  vuccati  sārīputta
saṃsedajā   yoni   .   katamā  ca  sārīputta  opapātikā  yoni  devā
nerayikā   ekacce  ca  manussā  ekacce  ca  vinipātikā  ayaṃ  vuccati
sārīputta opapātikā yoni. Imā kho sārīputta catasso yoniyo.
     {169.1}  Yo  kho  maṃ  sārīputta evaṃ jānantaṃ evaṃ passantaṃ evaṃ
vadeyya     natthi     samaṇassa     gotamassa     uttari    manussadhammā
alamariyañāṇadassanaviseso     takkapariyāhataṃ    samaṇo    gotamo    dhammaṃ
deseti   vīmaṃsānucaritaṃ   sayaṃ   paṭibhānanti  taṃ  sārīputta  vācaṃ  appahāya
taṃ   cittaṃ   appahāya   taṃ   daṭṭhiṃ  appaṭinissajjitvā  yathābhataṃ  nikkhitto
evaṃ  niraye  .  seyyathāpi  sārīputta  bhikkhu  sīlasampanno samādhisampanno
paññāsampanno   diṭṭheva   dhamme   aññaṃ   ārādheyya  evaṃ  sampadamidaṃ
sārīputta   vadāmi   .   taṃ   vācaṃ   appahāya  taṃ  cittaṃ  appahāya  taṃ
diṭṭhiṃ appaṭinissajjitvā yathābhataṃ nikkhitto evaṃ niraye.
     [170]   Pañca   kho   imā   sārīputta   gatiyo   katamā  pañca
nirayo   tiracchānayoni   pittivisayo   manussā   devā   .   nirayañcāhaṃ
sārīputta   pajānāmi   nirayagāmiñca   maggaṃ   nirayagāminiñca  paṭipadaṃ  yathā
paṭipanno   ca   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapajjati   tañca   pajānāmi   .   tiracchānayoniñcāhaṃ  sārīputta
pajānāmi    tiracchānayonigāmiñca   maggaṃ   tiracchānayonigāminiñca   paṭipadaṃ
yathā    paṭipanno    ca   kāyassa   bhedā   parammaraṇā   tiracchānayoniṃ
upapajjati   tañca   pajānāmi   .   pittivisayañcāhaṃ   sārīputta  pajānāmi
pittivisayagāmiñca    maggaṃ   pittivisayagāminiñca   paṭipadaṃ   yathā   paṭipanno
ca    kāyassa    bhedā    parammaraṇā    pittivisayaṃ    upapajjati   tañca
pajānāmi   .   manusse   cāhaṃ   sārīputta  pajānāmi  manussalokagāmiñca
Maggaṃ    manussalokagāminiñca    paṭipadaṃ   yathā   paṭipanno   ca   kāyassa
bhedā   parammaraṇā   manussesu   upapajjati   tañca  pajānāmi  .  deve
cāhaṃ   sārīputta   pajānāmi   devalokagāmiñca   maggaṃ  devalokagāminiñca
paṭipadaṃ    yathā   paṭipanno   ca   kāyassa   bhedā   parammaraṇā   sugatiṃ
saggaṃ   lokaṃ   upapajjati   tañca   pajānāmi  .  nibbānañcāhaṃ  sārīputta
pajānāmi    nibbānagāmiñca    maggaṃ    nibbānagāminiñca   paṭipadaṃ   yathā
paṭipanno   ca   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  tañca
pajānāmi.



             The Pali Tipitaka in Roman Character Volume 12 page 147-149. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=169&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=169&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=169&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=169&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8663              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8663              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :