ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                      Alagaddūpamasuttaṃ
     [274]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
ariṭṭhassa  nāma  bhikkhuno  gandhavādhipubbassa  1-  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ
uppannaṃ   hoti   tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   yathā
yeme   antarāyikā   dhammā   vuttā   bhagavatā  te  paṭisevato  nālaṃ
antarāyāyāti   .   assosuṃ   kho   sambahulā   bhikkhū   ariṭṭhassa  kira
nāma   bhikkhuno   gandhavādhipubbassa   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ  uppannaṃ
tathāhaṃ   bhagavatā   dhammaṃ   desitaṃ  ājānāmi  yathā  yeme  antarāyikā
dhammā vuttā bhagavatā te paṭisevato nālaṃ antarāyāyāti.
     {274.1}  Atha  kho  te  bhikkhū  yena ariṭṭho bhikkhu gandhavādhipubbo
tenupasaṅkamiṃsu   upasaṅkamitvā   ariṭṭhaṃ   bhikkhuṃ   gandhavādhipubbaṃ  etadavocuṃ
saccaṃ  kira  te  āvuso  ariṭṭha  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ uppannaṃ tathāhaṃ
bhagavatā   dhammaṃ   desitaṃ   ājānāmi  yathā  yeme  antarāyikā  dhammā
vuttā   bhagavatā  te  paṭisevato  nālaṃ  antarāyāyāti  .  evaṃ  byā
kho   ahaṃ   āvuso   bhagavatā   dhammaṃ  desitaṃ  ājānāmi  yathā  yeme
antarāyikā    dhammā    vuttā    bhagavatā    te   paṭisevato   nālaṃ
antarāyāyāti   .   atha   kho  te  bhikkhū  ariṭṭhaṃ  bhikkhuṃ  gandhavādhipubbaṃ
@Footnote: 1 Ma. Yu. gaddhabādhi.... ito paraṃ evaṃ ñātabbaṃ.
Etasmā     pāpakā     diṭṭhigatā     vivecetukāmā     samanuyuñjanti
samanuggāhanti   samanubhāsanti   mā   hevaṃ   āvuso   ariṭṭha  avaca  mā
bhagavantaṃ  abbhācikkhi  na  hi  sādhu  bhagavato  abbhakkhānaṃ  na hi bhagavā evaṃ
vadeyya   anekapariyāyena   āvuso  ariṭṭha  antarāyikā  dhammā  vuttā
bhagavatā    alañca   pana   te   paṭisevato   antarāyāya   appassādā
kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha
bhiyyo   aṭṭhikaṅkhalūpamā   kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā
ādīnavo     ettha     bhiyyo     maṃsapesūpamā     kāmā     vuttā
bhagavatā ....
     {274.2}  Tiṇukkūpamā kāmā vuttā bhagavatā .... Aṅgārakāsūpamā
kāmā  vuttā  bhagavatā  ... . Supinakūpamā kāmā vuttā bhagavatā ....
Yācitakūpamā  kāmā  vuttā  bhagavatā  ...  .  rukkhaphalūpamā kāmā vuttā
bhagavatā  ...  .  asisūnūpamā  kāmā  vuttā bhagavatā .... Sattisūlūpamā
kāmā   vuttā  bhagavatā  ...  .  sappasirūpamā  kāmā  vuttā  bhagavatā
bahudukkhā    bahūpāyāsā    ādīnavo   ettha   bhiyyoti   .   evampi
kho   ariṭṭho   bhikkhu   gandhavādhipubbo   tehi   bhikkhūhi  samanuyuñjiyamāno
samanuggāhiyamāno   samanubhāsiyamāno   tadeva   pāpakaṃ   diṭṭhigataṃ  thāmasā
parāmassa  1-  abhinivissa  voharati  evaṃ  byā  kho  ahaṃ āvuso bhagavatā
dhammaṃ   desitaṃ   ājānāmi   yathā   yeme  antarāyikā  dhammā  vuttā
bhagavatā te paṭisevato nālaṃ antarāyāyāti.



             The Pali Tipitaka in Roman Character Volume 12 page 261-262. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=274&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=274&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=274&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=274&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=274              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :