ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [72]   Evaṃ   vutte   āyasmā   mahāmoggallāno  āyasmantaṃ
sārīputtaṃ   etadavoca   upamā   maṃ   āvuso   sārīputta  paṭibhātīti .
Paṭibhātu   taṃ   āvuso   moggallānāti   .  ekamidāhaṃ  āvuso  samayaṃ
rājagahe   viharāmi   giribbaje   .   atha  khvāhaṃ  āvuso  pubbaṇhasamayaṃ

--------------------------------------------------------------------------------------------- page55.

Nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisiṃ . tena kho pana samayena samīti 1- yānakāraputto rathassa nemiṃ taccheti . Tamenaṃ paṇḍuputto ājīvako purāṇayānakāraputto paccupaṭṭhito hoti . atha kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa evaṃ cetaso parivitakko udapādi aho vatāyaṃ samīti yānakāraputto imissā nemiyā imañca vaṅkaṃ imañca jimhaṃ imañca dosaṃ taccheyya evāyaṃ nemi apagatavaṅkā apagatajimhā apagatadosā suddhā assa sāre patiṭṭhitāti . yathā yathā kho āvuso paṇḍuputtassa ājīvakassa purāṇayānakāraputtassa cetaso parivitakko hoti tathā tathā samīti yānakāraputto tassā nemiyā tañca vaṅkaṃ tañca jimhaṃ tañca dosaṃ tacchati . atha kho āvuso paṇḍuputto ājīvako purāṇayānakāraputto attamano attamanavācaṃ nicchāresi hadayā hadayaṃ maññe aññāya tacchatīti. {72.1} Evameva kho āvuso ye te puggalā asaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhullikā sāthilikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatī asampajānā @Footnote: 1 Sī. sāmīti.

--------------------------------------------------------------------------------------------- page56.

Asamāhitā vibbhantacittā duppaññā elamūgā 1- tesaṃ āyasmā sārīputto iminā dhammapariyāyena hadayā hadayaṃ maññe aññāya tacchati. {72.2} Ye pana te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhullikā na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññavanto anelamūgā te āyasmato sārīputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe ghasanti maññe vacasā ceva manasā ca sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti. {72.3} Seyyathāpi āvuso itthī vā puriso vā daharo yuvā maṇḍanakajātiko sīsanhāto 2- uppalamālaṃ vā vassikamālaṃ vā adhimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhapeyya evameva kho āvuso ye te kulaputtā saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā @Footnote: 1 Ma. Yu. eḷamūgā. 2 Ma. Yu. sīsaṃ nahāto.

--------------------------------------------------------------------------------------------- page57.

Na bāhullikā na sāthilikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitasatī sampajānā samāhitā ekaggacittā paññavanto anelamūgā te āyasmato sārīputtassa imaṃ dhammapariyāyaṃ sutvā pivanti maññe ghasanti maññe vacasā ceva manasā ca sādhu vata bho sabrahmacārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetīti. Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. Anaṅgaṇasuttaṃ niṭṭhitaṃ pañcamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 12 page 54-57. http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=72&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=12&item=72&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=72&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=72&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=72              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=3790              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=3790              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :