ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [158]  Puna  caparaṃ  ānanda  bhikkhu  sabbaso  rūpasaññānaṃ samatikkamā
paṭighasaññānaṃ        aṭṭhaṅgamā       nānattasaññānaṃ       amanasikārā
ananto   ākāsoti   ākāsānañcāyatanaṃ   upasampajja   viharati  .  so
yadeva   tattha   hoti  vedanāgataṃ  saññāgataṃ  saṅkhāragataṃ  viññāṇagataṃ  te
dhamme    aniccato    dukkhato    rogato   gaṇḍato   sallato   aghato
ābādhato    parato   palokato   suññato   anattato   samanupassati  .
So   tehi   dhammehi   cittaṃ   paṭipāpeti   so   tehi  dhammehi  cittaṃ
paṭipāpetvā   amatāya   dhātuyā   cittaṃ   upasaṃharati  etaṃ  santaṃ  etaṃ
paṇītaṃ     yadidaṃ    sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo    taṇhakkhayo
Virāgo   nirodho   nibbānanti   .   so   tatthaṭṭhito   āsavānaṃ  khayaṃ
pāpuṇāti   no   ce   āsavānaṃ   khayaṃ  pāpuṇāti  teneva  dhammarāgena
tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātiko   hoti  tattha  parinibbāyī  anāvattidhammo  tasmā  lokā .
Ayampi   kho   ānanda   maggo   ayaṃ  paṭipadā  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ pahānāya.
     {158.1}  Puna  caparaṃ  ānanda  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati. So yadeva tattha hoti vedanāgataṃ .pe. Saññojanānaṃ pahānāya.
     {158.2}   Puna   caparaṃ  ānanda  bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma   natthi   kiñcīti   ākiñcaññāyatanaṃ   upasampajja   viharati  .
So   yadeva   tattha  hoti  vedanāgataṃ  saññāgataṃ  saṅkhāragataṃ  viññāṇagataṃ
te  dhamme   aniccato  dukkhato rogato gaṇḍato sallato aghato ābādhato
parato  palokato  suññato  anattato  samanupassati  .  so  tehi  dhammehi
cittaṃ   paṭipāpeti   so   tehi   dhammehi  cittaṃ  paṭipāpetvā  amatāya
dhātuyā  cittaṃ  upasaṃharati  etaṃ  santaṃ  etaṃ  paṇītaṃ yadidaṃ sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo    taṇhakkhayo    virāgo   nirodho   nibbānanti  .
So   tatthaṭṭhito   āsavānaṃ   khayaṃ   pāpuṇāti  no  ce  āsavānaṃ  khayaṃ
pāpuṇāti    teneva    dhammarāgena    tāya    dhammanandiyā    pañcannaṃ
orambhāgiyānaṃ     saññojanānaṃ     parikkhayā     opapātiko     hoti
Tattha   parinibbāyī   anāvattidhammo   tasmā   lokā  .  ayaṃ  1-  kho
ānanda     maggo     ayaṃ     paṭipadā     pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ pahānāyāti.



             The Pali Tipitaka in Roman Character Volume 13 page 160-162. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=158&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=158&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=158&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=158&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=158              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2695              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2695              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :