ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                          4. Mahāmāluṅkyasuttavaṇṇanā
      [129] Evamme sutanti mahāmāluṅkyasuttaṃ. Tattha orambhāgiyānīti
heṭṭhākoṭṭhāsikāni kāmabhave nibbattisaṃvattanikāni. Saṃyojanānīti bandhanāni.
Kassa kho nāmāti kassa devassa vā manussassa vā desitāni dhāresi, kiṃ
tvameveko assosi, na añño kocīti. Anusetīti appahīnatāya anuseti.
Anusayamāno saṃyojanaṃ nāma hoti.
      Ettha ca bhagavatā saṃyojanaṃ pucchitaṃ, therenapi saṃyojanameva byākataṃ.
Evaṃ santepi kassa 1- vāde bhagavatā doso āropito. So kasmāti ce. Therassa
tathāladdhikattā. Ayaṃ hi tassa laddhi "samudācārakkhaṇeyeva kilesehi saṃyutto
nāma hoti, itarasmiṃ khaṇe asaṃyutto"ti. Tenassa bhagavatā doso āropito.
Athāyasmā ānando cintesi "bhagavatā bhikkhusaṃghassa dhammaṃ desissāmīti attano
dhammatāyeva ayaṃ dhammadesanā āraddhā, sā iminā apaṇḍitenapi 2- bhikkhunā
visaṃvāditā, handāhaṃ bhagavantaṃ yācitvā bhikkhūnaṃ dhammaṃ desessāmī"ti. So
evamakāsi. Taṃ dassetuṃ "evaṃ vutte āyasmā ānando"tiādi vuttaṃ.
      Tattha sakkāyadiṭṭhipariyuṭṭhitenāti sakkāyadiṭṭhiyā gahitena abhibhūtena.
Sakkāyadiṭṭhiparetenāti sakkāyadiṭṭhiyā anugatena. Nissaraṇanti diṭṭhinissaraṇaṃ
nāma nibbānaṃ, taṃ yathābhūtaṃ nappajānāti. Appaṭivinītāti avinoditā anīhatā.
Orambhāgiyasaṃyojananti heṭṭhābhāgiyasaṃyojanaṃ nāma hoti. Sesapadesupi eseva
nayo. Sukkapakkho uttānatthoyeva. "sānusayā pahīyatī"ti vacanato panettha
ekacce "aññaṃ saññojanaṃ, añño anusayo"ti vahanti. Yathā hi "sabyañjanaṃ
bhattan"ti vutte bhattato aññaṃ byañjanaṃ hoti, evaṃ "sānusayā"ti vacanato
pariyuṭṭhānasakkāyadiṭṭhito aññena anusayena bhavitabbanti tesaṃ laddhi. Te
"sasīsaṃ pārupitvā"tiādīhi paṭikkhipitabbā. Na hi sīsato añño puriso atthi.
Athāpi siyā "yadi tadeva saṃyojanaṃ so anusayo, evaṃ sante bhagavatā therassa
@Footnote: 1 cha.Ma. tassa                          2 cha.Ma. apaṇḍitena
Taruṇūpamo upārambho duāropito hotī"ti. Na duāropito, kasmā?
evaṃladdhikattāti vitthāritametaṃ. Tasmā soyeva kileso bandhanaṭṭhena saṃyojanaṃ,
appahīnaṭṭhena anusayoti idamatthaṃ sandhāya bhagavatā "sānusayā pahīyatī"ti evaṃ
vuttanti veditabbaṃ.
      [132] Tacaṃ chetvātiādīsu idaṃ opammasaṃsandanaṃ:- tacacchedo viya hi
samāpatti daṭṭhabbā, pheggucchedo viya vipassanā, sāracchedo viya maggo.
Paṭipadā pana lokiyalokuttaramissakāva vaṭṭati. Evamete daṭṭhabbāti evarūpā
puggalā evaṃ daṭṭhabbā.
      [133] Upadhivivekāti upadhivivekena. Iminā pañcakāmaguṇaviveko kathito.
Akusalānaṃ dhammānaṃ pahānāyāti iminā nīvaraṇappahānaṃ kathitaṃ. Kāyaduṭṭhullānaṃ
paṭipassaddhiyāti iminā kāyālasiyapaṭipassaddhi kathitā. Vivicceva kāmehīti
upadhivivekena kāmehi vinā hutvā. Vivicca akusalehīti akusalānaṃ dhammānaṃ pahānena
kāyaduṭṭhullānaṃ paṭipassaddhiyā ca akusalehi vinā hutvā. Yadeva tattha hotīti yaṃ
tattha 1- antosamāpattiyaṃ samāpattikkhaṇe ceva 1- samāpattisamuṭṭhitañca
rūpādidhammajātaṃ hoti. Te dhammeti te rūpagatantiādinā nayena vutte rūpādayo dhamme.
Aniccatoti na niccato. Dukkhatoti na sukhato. Rogatotiādīsu ābādhaṭṭhena
rogato, antodosaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena dukkhajananaṭṭhena ca sallato,
dukkhaṭṭhena aghato, rogaṭṭhena ābādhato, āsakaṭṭhena parato, palujjanaṭṭhena
palokato, nissattaṭṭhena suññato, na attaṭṭhena anattato. Tattha aniccato
palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ,
parato suññato anattatoti tīhi anattalakkhaṇaṃ.
      So tehi dhammehīti so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi
antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭipādetīti 2- cittaṃ paṭisaṃpādeti 3-
@Footnote: 1-1 cha.Ma. antosamāpattikkhaṇeyeva   2 Ma. patiṭṭhāpetīti cha. paṭivāpetīti
@3 cha.Ma. paṭisaṃharati
Moceti apaṇeti. Upasaṃdaratīti vipassanācittaṃ tāva savanavasena thutivasena
pariyattivasena paññattivasena ca santaṃ 1- nibbānanti evaṃ asaṅkhatāya amatāya
dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva etaṃ santaṃ etaṃ
paṇītanti na evaṃ vadati, iminā pana ākārena taṃ paṭivijjhanto tattha cittaṃ
upasaṃharatīti attho. So tattha ṭhitoti tāya tilakkhaṇārammaṇāya vipassanāya
ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā pāpuṇāti.
Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Samathavipassanāsu hi
sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto
anāgāmī hoti.
      Yadeva tattha hoti vedanāgatanti idha pana rūpaṃ na gahitaṃ. Kasmā?
Samatikkantattā. Ayaṃ hi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā
arūpāvacarasamāpattiṃ samāpannoti samathavasenapinena rūpaṃ atikkantaṃ, heṭṭhā rūpaṃ
sammadeva sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenapinena
rūpaṃ atikkantaṃ. Arūpe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi idha rūpaṃ na
gahitaṃ, 2- sammā na gahitaṃ. 2-
      Atha kiñcarahīti kiṃ pucchāmīti pucchati? samathavasena gacchato cittekaggatā
dhuraṃ hoti, so cetovimutto nāma. Vipassanāvasena gacchato paññā dhuraṃ hoti,
so paññāvimutto nāmāti ettha therassa kaṅkhā natthi. Ayaṃ sabhāvadhammoyeva,
samathavaseneva pana gacchantesu eko cetovimutto nāma hoti, ekopaññāvimutto.
Vipassanāvasena gacchantesupi eko paññāvimutto nāma hoti, eko ceto vimuttoti
ettha kiṃ kāraṇanti pucchati.
      Indriyavemattataṃ vadāmīti indriyanānattataṃ vadāmi. Idaṃ vuttaṃ hoti,
na tvaṃ ānanda dasa pāramiyo pūretvā sabbaññutaṃ 3- paṭivijjhi, tena te
etaṃ apākaṭaṃ. Ahaṃ pana paṭivijjhiṃ, tena me etaṃ pākaṭaṃ. Ettha hi
@Footnote: 1 cha.Ma. ca etaṃ santaṃ       2-2 cha.Ma. ime pāṭhā na dissanti    3 Sī. sabbantaṃ
Indriyanānattatā kāraṇaṃ. Samathavaseneva hi gacchantesu ekassa bhikkhuno
cittekaggatā dhuraṃ hoti, so cetovimutto nāma hoti. Ekassa paññā dhuraṃ
hoti, so paññāvimutto nāma hoti. Vipassanāvaseneva ca gacchantesu ekassa
paññā dhuraṃ hoti, so paññāvimutto nāma hoti. Ekassa cittekaggatā dhuraṃ
hoti, so cetovimutto nāma hoti. Dve aggasāvakā samathavipassanādhurena
arahattaṃ pattā. Tesu dhammasenāpati paññāvimutto jāto, mahāmoggallānatthero
cetovimutto. Iti indriyavemattaṃ ettha kāraṇanti veditabbaṃ. Sesaṃ sabbattha
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāmāluṅkyasuttavaṇṇanā niṭṭhitā.
                              Catutthaṃ.
                         --------------



             The Pali Atthakatha in Roman Book 9 page 107-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2695              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2695              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2814              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=3144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=3144              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]