ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [445]   Katamañca   bho   raṭṭhapāla  ñātipārijuññaṃ  .  idha  bho
raṭṭhapāla    ekaccassa    bahū    honti   mittāmaccā   ñātisālohitā
tassa   te   ñātakā   anupubbena   parikkhayaṃ   gacchanti   .   so  iti
paṭisañcikkhati   mamaṃ  kho  pubbe  bahū  ahesuṃ  mittāmaccā  ñātisālohitā
tassa   me  te  1-  ñātakā  anupubbena  parikkhayaṃ  gatā  na  kho  pana
mayā  sukaraṃ  anadhigate  vā  bhoge  2-  adhigantuṃ  adhigate vā bhoge 3-
phātiṃ   kātuṃ   yannūnāhaṃ   kesamassuṃ   ohāretvā  kāsāyāni  vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyanti   .   so   tena
ñātipārijuññena    samannāgato    kesamassuṃ   ohāretvā   kāsāyāni
vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajati   idaṃ  vuccati
bho   raṭṭhapāla   ñātipārijuññaṃ   .   bhoto   kho   pana   raṭṭhapālassa
imasmiṃyeva  thullakoṭṭhite  bahū  mittāmaccā  ñātisālohitā  bhoto [4]-
raṭṭhapālassa   ñātipārijuññaṃ   natthi   .   kiṃ   bhavaṃ   raṭṭhapālo  ñatvā
vā  disvā  vā  sutvā  vā  agārasmā  anagāriyaṃ  pabbajito . Imāni
kho    [5]-   raṭṭhapāla   cattāri   pārijuññāni   yehi   pārijuññehi
samannāgatā   idhekacce   kesamassuṃ   ohāretvā  kāsāyāni  vatthāni
acchādetvā    agārasmā   anagāriyaṃ   pabbajanti   .   tāni   bhoto
raṭṭhapālassa   natthi   .   kiṃ  bhavaṃ  raṭṭhapālo  ñatvā  vā  disvā  vā
sutvā vā agārasmā anagāriyaṃ pabbajitoti.



             The Pali Tipitaka in Roman Character Volume 13 page 405. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=445&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=445&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=445&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=445&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=445              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :