ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Maghadevasuttaṃ
     [452]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  mithilāyaṃ  viharati
maghadevambavane   1-   .   atha   kho  bhagavā  aññatarasmiṃ  padese  sitaṃ
pātvākāsi   .   atha   kho   āyasmato   ānandassa  etadahosi  ko
nu   kho   hetu   ko   paccayo   bhagavato   sitassa   pātukammāya   na
akāraṇena   tathāgatā   sitaṃ   pātukarontīti   .   atha   kho  āyasmā
ānando   ekaṃsaṃ   cīvaraṃ   katvā   yena  bhagavā  tenañjalimpaṇāmetvā
bhagavantaṃ   etadavoca  ko  nu  kho  bhante  hetu  ko  paccayo  bhagavato
sitassa pātukammāya na akāraṇena tathāgatā sitaṃ pātukarontīti.
     [453]   Bhūtapubbaṃ   ānanda  imissāyeva  mithilāyaṃ  rājā  ahosi
maghadevo  2-  nāma  dhammiko  dhammarājā  dhamme  ṭhito  mahārājā dhammaṃ
carati   brāhmaṇagahapatikesu   negamesu   ceva  jānapadesu  ca  uposathañca
upavasati   cātuddasiṃ   pañcadasiṃ   aṭṭhamiṃ   ca   pakkhassa   .   atha   kho
ānanda   rājā   maghadevo   bahūnaṃ   vassānaṃ   bahūnaṃ   3-  vassasatānaṃ
bahūnaṃ    vassasahassānaṃ    accayena    kappakaṃ   āmantesi   yadā   me
samma   kappaka   passeyyāsi   sirasmiṃ   palitāni  4-  jātāni  atha  me
āroceyyāsīti   .   evaṃ   devāti   kho   ānanda  kappako  rañño
maghadevassa   paccassosi   .   addasā   kho   ānanda   kappako  bahūnaṃ
@Footnote: 1 Sī. Yu. makhādevambavane .   2 Sī. Yu. makhādevo. 3 Yu. bahunnaṃ.
@4 Yu. sabbattha phalitānīti dissati.
Vassānaṃ   bahūnaṃ   vassasatānaṃ   bahūnaṃ   vassasahassānaṃ   accayena   rañño
maghadevassa    sirasmiṃ   palitāni   jātāni   disvāna   rājānaṃ   maghadevaṃ
etadavoca    pātubhūtā    kho   devassa   devadūtā   dissanti   sirasmiṃ
palitāni   jātānīti   .   tenahi   samma  kappaka  tāni  palitāni  sādhukaṃ
saṇḍāsena    uddharitvā    mama   añjalismiṃ   patiṭṭhāpehīti   .   evaṃ
devāti    kho    ānanda   kappako   rañño   maghadevassa   paṭissutvā
tāni   palitāni   sādhukaṃ   saṇḍāsena   uddharitvā   rañño   maghadevassa
añjalismiṃ patiṭṭhāpesi.
     {453.1}   Atha   kho   ānanda   rājā   maghadevo   kappakassa
gāmavaraṃ      datvā      jeṭṭhaputtaṃ      kumāraṃ      āmantāpetvā
etadavoca   pātubhūtā   kho   me   tāta   kumāra   devadūtā  dissanti
sirasmiṃ   palitāni   jātāni   bhuttā   kho   pana  me  mānusakā  kāmā
samayo   dibbe   kāme  pariyesituṃ  ehi  tvaṃ  tāta  kumāra  imaṃ  rajjaṃ
paṭipajja    ahaṃ   pana   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni
acchādetvā    agārasmā    anagāriyaṃ    pabbajissāmi   tenahi   tāta
kumāra    yadā   tvaṃ   passeyyāsi   sirasmiṃ   palitāni   jātāni   atha
kappakassa  gāmavaraṃ  datvā  jeṭṭhaputtaṃ  kumāraṃ  sādhukaṃ rajje samanusāsitvā
kesamassuṃ     ohāretvā     kāsāyāni     vatthāni    acchādetvā
agārasmā   anagāriyaṃ   pabbajeyyāsi   yena   me  idaṃ  kalyāṇaṃ  vattaṃ
nihitaṃ   anuppavatteyyāsi   mā   kho   me   tvaṃ   antimapuriso  ahosi
yasmiṃ   kho   tāta  kumāra  purisayuge  vattamāne  evarūpassa  kalyāṇassa
Vattassa   samucchedo   hoti  so  tesaṃ  antimapuriso  hoti  .  tantāhaṃ
tāta   kumāra   evaṃ   vadāmi   yena   me  idaṃ  kalyāṇaṃ  vattaṃ  nihitaṃ
anuppavatteyyāsi mā kho me tvaṃ antimapuriso ahosīti.
     [454]   Atha  kho  ānanda  rājā  maghadevo  kappakassa  gāmavaraṃ
datvā   jeṭṭhaputtaṃ   kumāraṃ   sādhukaṃ   rajje  samanusāsitvā  imasmiṃyeva
maghadevambavane     kesamassuṃ     ohāretvā    kāsāyāni    vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbaji  .  so  mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  vihāsi  .  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   .   iti  uddhamadho  tiriyaṃ  sabbadhi  sabbatthatāya  1-  sabbāvantaṃ
lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena   abyāpajjhena   pharitvā   vihāsi  .  karuṇāsahagatena  cetasā
.pe.   muditāsahagatena   cetasā   .pe.   upekkhāsahagatena   cetasā
ekaṃ  disaṃ  pharitvā  vihāsi  .  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ.
Iti    uddhamadho    tiriyaṃ    sabbadhi    sabbatthatāya   sabbāvantaṃ   lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena   abyāpajjhena   pharitvā   vihāsi   .  rājā  kho  panānanda
maghadevo    caturāsītivassasahassāni    kumārakīḷikaṃ    kīḷi   caturāsītivassa-
sahassāni   uparajjaṃ  2-  kāresi  caturāsītivassasahassāni  rajjaṃ  kāresi
caturāsītivassasahassāni      imasmiṃyeva     maghadevambavane     agārasmā
anagāriyaṃ   pabbajito   brahmacariyaṃ  cari  .  so  cattāro  brahmavihāre
@Footnote: 1 Yu. sabbattha sabbattatāyāti dissati .   2 Yu. oparajjaṃ.
Bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.
     [455]   Atha   kho   ānanda   rañño  maghadevassa  putto  bahūnaṃ
vassānaṃ   bahūnaṃ   vassasatānaṃ   bahūnaṃ   vassasahassānaṃ   accayena   kappakaṃ
āmantesi   yadā   me   samma   kappaka   passeyyāsi  sirasmiṃ  palitāni
jātāni   atha   me   āroceyyāsīti  .  evaṃ  devāti  kho  ānanda
kappako    rañño    maghadevassa    puttassa   paccassosi   .   addasā
kho    ānanda   kappako   bahūnaṃ   vassānaṃ   bahūnaṃ   vassasatānaṃ   bahūnaṃ
vassasahassānaṃ    accayena    rañño    maghadevassa    puttassa    sirasmiṃ
palitāni    jātāni   disvāna   rañño   maghadevassa   puttaṃ   etadavoca
pātubhūtā  kho  devassa  devadūtā  dissanti  sirasmiṃ  palitāni  jātānīti.
Tenahi   samma   kappaka   tāni   palitāni  sādhukaṃ  saṇḍāsena  uddharitvā
mama    añjalismiṃ   patiṭṭhāpehīti   .   evaṃ   devāti   kho   ānanda
kappako    rañño   maghadevassa   puttassa   paṭissutvā   tāni   palitāni
sādhukaṃ     saṇḍāsena    uddharitvā    rañño    maghadevassa    puttassa
añjalismiṃ patiṭṭhāpesi.
     {455.1}  Atha  kho  ānanda  rañño  maghadevassa  putto kappakassa
gāmavaraṃ  datvā  jeṭṭhaputtaṃ  kumāraṃ  āmantāpetvā  etadavoca pātubhūtā
kho  me  tāta  kumāra  devadūtā  dissanti  sirasmiṃ palitāni jātāni bhuttā
kho  pana  me mānusakā kāmā samayo dibbe kāme pariyesituṃ ehi tvaṃ tāta
kumāra  imaṃ  rajjaṃ  paṭipajja  ahaṃ  pana  kesamassuṃ  ohāretvā kāsāyāni
Vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajissāmi   tenahi
tāta   kumāra   yadā   tvampi   passeyyāsi   sirasmiṃ  palitāni  jātāni
atha   kappakassa   gāmavaraṃ   datvā   jeṭṭhaputtaṃ   kumāraṃ  sādhukaṃ  rajje
samanusāsitvā  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā    anagāriyaṃ    pabbajeyyāsi    yena   me   idaṃ   kalyāṇaṃ
vattaṃ   nihitaṃ   anuppavatteyyāsi   mā   kho   me   tvaṃ   antimapuriso
ahosi   yasmiṃ   kho   tāta   kumāra   purisayuge  vattamāne  evarūpassa
kalyāṇassa    vattassa    samucchedo   hoti   so   tesaṃ   antimapuriso
hoti   .   tantāhaṃ   tāta   kumāra   evaṃ   vadāmi   yena  me  idaṃ
kalyāṇaṃ    vattaṃ    nihitaṃ    anuppavatteyyāsi   mā   kho   me   tvaṃ
antimapuriso ahosīti.
     [456]   Atha  kho  ānanda  rañño  maghadevassa  putto  kappakassa
gāmavaraṃ   datvā   jeṭṭhaputtaṃ   kumāraṃ   sādhukaṃ   rajje   samanusāsitvā
imasmiṃyeva   maghadevambavane  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbaji  .  so  mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  vihāsi  .  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   .   iti   uddhamadho   tiriyaṃ   sabbadhi   sabbatthatāya  sabbāvantaṃ
lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena   abyāpajjhena   pharitvā   vihāsi  .  karuṇāsahagatena  cetasā
.pe.   muditāsahagatena   cetasā   .pe.   upekkhāsahagatena   cetasā
Ekaṃ  disaṃ  pharitvā  vihāsi  .  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā catutthaṃ.
Iti     uddhamadho     tiriyaṃ     sabbadhi     sabbatthatāya     sabbāvantaṃ
lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena   abyāpajjhena   pharitvā   vihāsi   .  rañño  kho  panānanda
maghadevassa     putto     caturāsītivassasahassāni     kumārakīḷikaṃ     kīḷi
caturāsītivassasahassāni   uparajjaṃ   kāresi   caturāsītivassasahassāni   rajjaṃ
kāresi   caturāsītivassasahassāni    imasmiṃyeva  maghadevambavane  agārasmā
anagāriyaṃ   pabbajito   brahmacariyaṃ  cari  .  so  cattāro  brahmavihāre
bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.
     [457]   Rañño   kho  panānanda  maghadevassa  puttapaputtakā  tassa
paraṃparā   caturāsītisahassāni   1-   imasmiṃyeva  maghadevambavane  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajiṃsu   .   te   mettāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā
vihariṃsu   .   tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  .  iti  uddhamadho
tiriyaṃ    sabbadhi    sabbatthatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā   vihariṃsu   .   karuṇāsahagatena   cetasā   ...  muditāsahagatena
cetasā  ...  upekkhāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  vihariṃsu.
Tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  .  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbatthatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena     cetasā
@Footnote: 1 Yu. caturāsīti khattiyasahassāni.
Vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
vihariṃsu     .    [1]-    caturāsītivassasahassāni    kumārakīḷikaṃ    kīḷiṃsu
caturāsītivassasahassāni   uparajjaṃ   kāresuṃ   caturāsītivassasahassāni   rajjaṃ
kāresuṃ   caturāsītivassasahassāni   imasmiṃyeva   maghadevambavane  agārasmā
anagāriyaṃ   pabbajitā  brahmacariyaṃ  cariṃsu  .  te  cattāro  brahmavihāre
bhāvetvā   kāyassa   bhedā   parammaraṇā   brahmalokūpagā  ahesuṃ  .
Nimi   tesaṃ  rājā  pacchimako  ahosi  dhammiko  dhammarājā  dhamme  ṭhito
mahārājā   dhammaṃ  carati  brāhmaṇagahapatikesu  negamesu  ceva  jānapadesu
ca uposathañca upavasati cātuddasiṃ pañcadasiṃ aṭṭhamiṃ ca pakkhassa.
     [458]    Bhūtapubbaṃ    ānanda   devānaṃ   tāvatiṃsānaṃ   sudhammāyaṃ
sabhāyaṃ    sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi   lābhā
vata  bho  videhānaṃ  suladdhaṃ  vata  bho  videhānaṃ  yesaṃ nimi rājā dhammiko
dhammarājā   dhamme   ṭhito   mahārājā  dhammaṃ  carati  brāhmaṇagahapatikesu
negamesu   ceva  jānapadesu  ca  uposathañca  upavasati  cātuddasiṃ  pañcadasiṃ
aṭṭhamiṃ ca pakkhassāti.
     [459]  Atha  kho  ānanda  sakko  devānamindo  deve tāvatiṃse
āmantesi   iccheyyātha   no   tumhe   mārisā   nimirājānaṃ  daṭṭhunti
icchāma   mayaṃ   mārisā   nimirājānaṃ  daṭṭhunti  .  tena  kho  panānanda
samayena   nimi   rājā   tadahuposathe   paṇṇarase  sīsanhāto  uposathiko
@Footnote: 1 Yu. etthantare teti dissati.
Upari   pāsādavaragato   nisinno   hoti   .  atha  kho  ānanda  sakko
devānamindo   seyyathāpi   nāma   balavā  puriso  sammiñjitaṃ  vā  bāhaṃ
pasāreyya    pasāritaṃ   vā   bāhaṃ   sammiñjeyya   evameva   devesu
tāvatiṃsesu antarahito nimissa rañño sammukhe pāturahosi.
     {459.1}  Atha  kho  ānanda  sakko  devānamindo  nimiṃ  rājānaṃ
etadavoca  lābhā  te  mahārāja  suladdhaṃ  te  mahārāja devā mahārāja
tāvatiṃsā    sudhammāyaṃ    sabhāyaṃ    kittayamānarūpā   sannisinnā   lābhā
vata  bho  videhānaṃ  suladdhaṃ  vata  bho  videhānaṃ  yesaṃ nimi rājā dhammiko
dhammarājā   dhamme   ṭhito   mahārājā  dhammaṃ  carati  brāhmaṇagahapatikesu
negamesu   ceva  jānapadesu  ca  uposathañca  upavasati  cātuddasiṃ  pañcadasiṃ
aṭṭhamiṃ   ca   pakkhassāti   devā  te  mahārāja  tāvatiṃsā  dassanakāmā
tassa    te    ahaṃ    mahārāja   sahassayuttaṃ   ājaññarathaṃ   pahiṇissāmi
abhiruheyyāsi  1-  mahārāja  dibbaṃ  yānaṃ  avikampamānoti  .  adhivāsesi
kho   ānanda   nimi  rājā  tuṇhībhāvena  .  atha  kho  ānanda  sakko
devānamindo  nimissa  rañño  adhivāsanaṃ  viditvā  seyyathāpi  nāma balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva nimissa rañño sammukhe antarahito devesu tāvatiṃsesu pāturahosi.
     [460]  Atha  kho  ānanda  sakko  devānamindo  mātaliṃ saṅgāhakaṃ
āmantesi    ehi    tvaṃ    samma    mātali   sahassayuttaṃ   ājaññarathaṃ
@Footnote: 1 Yu. abhirūheyyāsi.
Yojetvā  nimiṃ  rājānaṃ  upasaṅkamitvā  evaṃ  vadehi  ayante  mahārāja
sahassayutto  ājaññaratho  sakkena  devānamindena  pesito  abhirūheyyāsi
mahārāja   dibbaṃ   yānaṃ   avikampamānoti   .   evaṃ   1-  bhadantavāti
kho   ānanda   mātali   saṅgāhako  sakkassa  devānamindassa  paṭissutvā
sahassayuttaṃ    ājaññarathaṃ    yojetvā    nimiṃ   rājānaṃ   upasaṅkamitvā
etadavoca   ayaṃ   te   mahārāja   sahassayutto   ājaññaratho  sakkena
devānamindena   pesito   abhirūha   mahārāja  dibbaṃ  yānaṃ  avikampamāno
apica   mahārāja   katamena   taṃ  nemi  yena  vā  pāpakammā  pāpakānaṃ
kammānaṃ   vipākaṃ  paṭisaṃvedenti  yena  vā  kalyāṇakammā  kalyāṇakammānaṃ
vipākaṃ  paṭisaṃvedentīti  .  ubhayeneva  maṃ  mātali  nehīti . Saṃpavesi 2-
kho ānanda mātali saṅgāhako nimiṃ rājānaṃ sudhammāyaṃ sabhāyaṃ 3-.
     {460.1}  Addasā  kho  ānanda  sakko devānamindo nimiṃ rājānaṃ
dūratova   āgacchantaṃ   disvā   nimiṃ   rājānaṃ   etadavoca   ehi  kho
mahārāja    svāgataṃ    mahārāja   devā   te   mahārāja   tāvatiṃsā
sudhammāyaṃ    sabhāyaṃ    kittayamānarūpā   sannisinnā   lābhā   vata   bho
videhānaṃ   suladdhaṃ   vata   bho   videhānaṃ   yesaṃ  nimi  rājā  dhammiko
dhammarājā   dhamme   ṭhito   mahārājā  dhammaṃ  carati  brāhmaṇagahapatikesu
negamesu    ceva    jānapadesu   ca   uposathañca   upavasati   cātuddasiṃ
pañcadasiṃ   aṭṭhamiṃ   ca   pakkhassāti   devā   te   mahārāja  tāvatiṃsā
@Footnote: 1 Yu. evaṃ hotu bhaddantavāti .   2 Sī. Yu. sampāpesi .  3 Sī. Yu. sudhammaṃ sabhaṃ.
Dassanakāmā   abhirama   mahārāja   devesu   devānubhāvenāti   .  alaṃ
mārisa    tattheva    maṃ    mithilaṃ   paṭinetu   tathāhaṃ   dhammaṃ   carissāmi
brāhmaṇagahapatikesu    negamesu    ceva    jānapadesu   ca   uposathañca
upavasissāmi   cātuddasiṃ   pañcadasiṃ   aṭṭhamiṃ   ca   pakkhassāti   .   atha
kho   ānanda   sakko   devānamindo   mātaliṃ    saṅgāhakaṃ  āmantesi
ehi   tvaṃ   samma   mātali   sahassayuttaṃ   ājaññarathaṃ   yojetvā  nimiṃ
rājānaṃ  tattheva  mithilaṃ  paṭinehīti  .  evaṃ  bhadantavāti  1- kho ānanda
mātali   saṅgāhako   sakkassa   devānamindassa   paṭissutvā   sahassayuttaṃ
ājaññarathaṃ yojetvā nimiṃ rājānaṃ tattheva mithilaṃ paṭinesi.
     [461]   Tatra   sudaṃ   ānanda   mahārājā   2-   dhammaṃ   carati
brāhmaṇagahapatikesu   negamesu  ceva  jānapadesu  ca  uposathañca  upavasati
cātuddasiṃ   pañcadasiṃ   aṭṭhamiṃ  ca  pakkhassāti  3-  .  atha  kho  ānanda
nimi   rājā   bahūnaṃ   vassānaṃ   bahūnaṃ   vassasatānaṃ  bahūnaṃ  vassasahassānaṃ
accayena   kappakaṃ   āmantesi   yadā   me  samma  kappaka  passeyyāsi
sirasmiṃ  palitāni  jātāni  atha  me  āroceyyāsīti . Evaṃ devāti kho
ānanda   kappako  nimissa  rañño  paccassosi  .  addasā  kho  ānanda
kappako    bahūnaṃ    vassānaṃ   bahūnaṃ   vassasatānaṃ   bahūnaṃ   vassasahassānaṃ
accayena    nimissa    rañño    sirasmiṃ    palitāni   jātāni   disvāna
nimiṃ   rājānaṃ   etadavoca   pātubhūtā  kho  devassa  devadūtā  dissanti
sirasmiṃ   palitāni   jātānīti   .   tenahi  samma  kappaka  tāni  palitāni
@Footnote: 1 Yu. bhaddantavāti .   2 Yu. nimirājā .  3 Yu. pakkhassa.
Sādhukaṃ   saṇḍāsena   uddharitvā  mama  añjalismiṃ  patiṭṭhāpehīti  .  evaṃ
devāti   kho   ānanda   kappako   nimissa   rañño   paṭissutvā  tāni
palitāni   sādhukaṃ   saṇḍāsena   uddharitvā   nimissa   rañño   añjalismiṃ
patiṭṭhāpesi.
     {461.1}  Atha  kho  ānanda  rājā  1- kappakassa gāmavaraṃ datvā
jeṭṭhaputtaṃ   kumāraṃ   āmantāpetvā   etadavoca   pātubhūtā  kho  me
tāta   kumāra   devadūtā   dissanti   sirasmiṃ   palitāni  jātāni  bhuttā
kho   pana   me   mānusakā   kāmā   samayo  dibbe  kāme  pariyesituṃ
ehi   tvaṃ   tāta   kumāra   imaṃ   rajjaṃ  paṭipajja  ahaṃ  pana  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajissāmi   tenahi   2-   kumāra   yadā  tvampi  passeyyāsi  sirasmiṃ
palitāni   jātāni   atha   kappakassa  gāmavaraṃ  datvā  jeṭṭhaputtaṃ  kumāraṃ
sādhukaṃ    rajje   samanusāsitvā   kesamassuṃ   ohāretvā   kāsāyāni
vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajeyyāsi   yena
me   idaṃ   kalyāṇaṃ   vattaṃ   nihitaṃ   anuppavatteyyāsi   mā  kho  me
tvaṃ    antimapuriso    ahosi   yasmiṃ   kho   tāta   kumāra   purisayuge
vattamāne   evarūpassa   kalyāṇassa   vattassa   samucchedo   hoti  so
tesaṃ   antimapuriso   hoti   .   tantāhaṃ   tāta  kumāra  evaṃ  vadāmi
yena   me   idaṃ   kalyāṇaṃ   vattaṃ   nihitaṃ  anuppavatteyyāsi  mā  kho
me tvaṃ antimapuriso ahosīti.
     [462]   Atha   kho   ānanda   nimi   rājā  kappakassa  gāmavaraṃ
@Footnote: 1 Yu. nimirājā .   2 Yu. tāta kumāra.
Datvā   jeṭṭhaputtaṃ   kumāraṃ   sādhukaṃ   rajje  samanusāsitvā  imasmiṃyeva
maghadevambavane     kesamassuṃ     ohāretvā    kāsāyāni    vatthāni
acchādetvā   agārasmā   anagāriyaṃ   pabbaji  .  so  mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  vihāsi  .  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   .   iti   uddhamadho   tiriyaṃ   sabbadhi   sabbatthatāya  sabbāvantaṃ
lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena  abyāpajjhena  pharitvā  vihāsi  .  karuṇāsahagatena cetasā ...
Muditāsahagatena  cetasā  ...  upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā
vihāsi  .  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ . Iti uddhamadho tiriyaṃ
sabbadhi    sabbatthatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
vihāsi  .  nimi  kho  panānanda rājā caturāsītivassasahassāni kumārakīḷikaṃ kīḷi
caturāsītivassasahassāni   uparajjaṃ   kāresi   caturāsītivassasahassāni   rajjaṃ
kāresi   caturāsītivassasahassāni   imasmiṃyeva   maghadevambavane  agārasmā
anagāriyaṃ   pabbajito   brahmacariyaṃ  cari  .  so  cattāro  brahmavihāre
bhāvetvā kāyassa bhedā parammaraṇā brahmalokūpago ahosi.
     [463]   Nimissa   kho   panānanda   rañño   kaḷārajanako   nāma
putto   ahosi   .   so   na   agārasmā  anagāriyaṃ  pabbaji  .  so
taṃ kalyāṇaṃ vattaṃ samucchindi. So tesaṃ antimapuriso ahosi.
     {463.1}  Siyā  kho  pana  te  ānanda evamassa añño nūna tena
samayena  rājā  maghadevo  ahosi  yena  taṃ  kalyāṇaṃ  vattaṃ nihitanti. Na
kho   panetaṃ   ānanda   evaṃ  daṭṭhabbaṃ  .  ahaṃ  tena  samayena  rājā
maghadevo   ahosiṃ   .   ahaṃ   taṃ  kalyāṇaṃ  vattaṃ  nihiniṃ  1-  mayā  taṃ
kalyāṇaṃ   vattaṃ   nihitaṃ   pacchimā   janatā   anuppavattesi   .  taṃ  kho
panānanda   kalyāṇaṃ   vattaṃ   na   nibbidāya  na  virāgāya  na  nirodhāya
na   upasamāya   na   abhiññāya   na  sambodhāya  na  nibbānāya  saṃvattati
yāvadeva    brahmalokūpapattiyā    .   idaṃ   kho   panānanda   etarahi
mayā   kalyāṇaṃ   vattaṃ   nihitaṃ   ekantanibbidāya   virāgāya   nirodhāya
upasamāya   abhiññāya   sambodhāya  nibbānāya  saṃvattati  .  katamañcānanda
etarahi    mayā   kalyāṇaṃ   vattaṃ   nihitaṃ   ekantanibbidāya   virāgāya
nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
     {463.2}  Ayameva  ariyo  aṭṭhaṅgiko  maggo seyyathīdaṃ sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   idaṃ   kho   ānanda  etarahi
mayā   kalyāṇaṃ   vattaṃ   nihitaṃ   ekantanibbidāya   virāgāya   nirodhāya
upasamāya   abhiññāya   sambodhāya  nibbānāya  saṃvattati  .  taṃ  vo  2-
ahaṃ   ānanda   evaṃ   vadāmi   yena   me  idaṃ  kalyāṇaṃ  vattaṃ  nihitaṃ
anuppavatteyyātha   mā   kho   me   tumhe  antimapurisā  3-  ahuvattha
yasmiṃ   kho   ānanda   purisayuge   vattamāne   evarūpassa   kalyāṇassa
@Footnote: 1 Yu. nihaniṃ. 2 Yu. taṃ kho ahaṃ. 3 Yu. antimapuriso.
Vattassa   samucchedo   hoti  so  tesaṃ  antimapuriso  hoti  .  taṃ  vo
ahaṃ   ānanda   evaṃ   vadāmi   yena   me  idaṃ  kalyāṇaṃ  vattaṃ  nihitaṃ
anuppavatteyyātha mā kho me tumhe antimapurisā ahuvatthāti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                  Maghadevasuttaṃ niṭṭhitaṃ tatiyaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 13 page 415-428. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=452&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=452&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=452&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=452&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=452              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5653              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5653              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :