ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [508]   So   evaṃ   samāhite   citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ   abhininnāmesiṃ   .   so   idaṃ  dukkhanti
yathābhūtaṃ    abbhaññāsiṃ    .pe.    ayaṃ    dukkhanirodhagāminī    paṭipadāti
yathābhūtaṃ   abbhaññāsiṃ   ime   āsavāti   yathābhūtaṃ   abbhaññāsiṃ   .pe.
Ayaṃ    āsavanirodhagāminī   paṭipadāti   yathābhūtaṃ   abbhaññāsiṃ   .   tassa
me   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccittha
bhavāsavāpi   cittaṃ   vimuccittha  avijjāsavāpi  cittaṃ  vimuccittha  vimuttasmiṃ
vimuttamiti   ñāṇaṃ   ahosi   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ   itthattāyāti   abbhaññāsiṃ   .   ayaṃ   kho   me   rājakumāra
rattiyā   pacchime   yāme   tatiyā   vijjā   adhigatā  avijjā  vihatā
vijjā    uppannā    tamo    vihato    āloko   uppanno   yathātaṃ
appamattassa ātāpino pahitattassa viharato.
     [509]   Tassa   mayhaṃ  rājakumāra  etadahosi  adhigato  kho  me
ayaṃ    dhammo    gambhīro    duddaso    duranubodho    santo    paṇīto
atakkāvacaro     nipuṇo    paṇḍitavedanīyo    .    ālayarāmā    kho
panāyaṃ   pajā   ālayaratā   ālayasammuditā  .  ālayarāmāya  kho  pana
pajāya    ālayaratāya    ālayasammuditāya   duddasaṃ   idaṃ   ṭhānaṃ   yadidaṃ
idappaccayatā   paṭiccasamuppādo   .   idaṃpi   kho   ṭhānaṃ  duddasaṃ  yadidaṃ
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
Nibbānaṃ   .   ahañceva   kho  pana  dhammaṃ  deseyyaṃ  pare  ca  me  na
ājāneyyuṃ   so   mamassa   kilamatho  sā  mamassa  vihesāti  .  apissu
maṃ rājakumāra imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā
         kicchena me adhigataṃ            halandāni pakāsituṃ
         rāgadosaparetehi            nāyaṃ dhammo susambudho
         paṭisotagāmiṃ nipuṇaṃ         gambhīraṃ duddasaṃ aṇuṃ
         rāgarattā na dakkhanti 1-  tamokkhandhena āvutāti.
Itiha   me   rājakumāra   paṭisañcikkhato   appossukkatāya   cittaṃ  namati
no dhammadesanāya.



             The Pali Tipitaka in Roman Character Volume 13 page 461-462. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=508&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=508&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=508&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=508&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=508              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5890              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :