ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [510]  Atha  kho  rājakumāra  brahmuno  sahampatissa  mama  cetasā
cetoparivitakkamaññāya   etadahosi   nassati   vata   bho  loko  vinassati
vata   bho  loko  yatra  hi  nāma  tathāgatassa  arahato  sammāsambuddhassa
appossukkatāya   cittaṃ   namati   no   dhammadesanāyāti   .   atha  kho
rājakumāra    brahmā    sahampati   seyyathāpi   nāma   balavā   puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva  brahmaloke  antarahito  mama  purato  pāturahosi  .  atha  kho
rājakumāra   brahmā   sahampati   ekaṃsaṃ   uttarāsaṅgaṃ  karitvā  yenāhaṃ
tenañjaliṃ   paṇāmetvā   maṃ   etadavoca   desetu  me  bhante  bhagavā
dhammaṃ    desetu    sugato    dhammaṃ   santi   sattā   apparajakkhajātikā
assavanatā   dhammassa   parihāyanti   bhavissanti  dhammassa  aññātāroti .
@Footnote: 1 Yu. dakkhinti.
Idamavoca rājakumāra brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
              pāturahosi magadhesu pubbe
              dhammo asuddho samalehi cintito
              apāpuretaṃ amatassa dvāraṃ
              suṇantu dhammaṃ vimalenānubuddhaṃ
              sele yathā pabbatamuddhaniṭṭhito
              yathāpi passe janataṃ samantato
              tathūpamaṃ dhammamayaṃ sumedha
              pāsādamāruyha samantacakkhu
              sokāvakiṇṇaṃ janatamapetasoko
              avekkhassu jātijarābhibhūtaṃ
              uṭṭhehi vīra vijitasaṅgāma
              satthavāha anaṇa vicara loke
     desetu 1- bhagavā dhammaṃ aññātāro bhavissantīti.
     [511]  Atha  khvāhaṃ  rājakumāra  brahmuno  ca  ajjhesanaṃ  viditvā
sattesu   ca   kāruññataṃ   paṭicca   buddhacakkhunā   lokaṃ   volokesiṃ .
Addasaṃ   kho   ahaṃ  rājakumāra  buddhacakkhunā  lokaṃ  volokento  satte
apparajakkhe  mahārajakkhe  tikkhindriye  mudindriye  svākāre  dvākāre
@Footnote: 1 Sī. Yu. desassūti dissati.
Suviññāpaye     duviññāpaye     appekacce    paralokavajjabhayadassāvino
viharante  .  seyyathāpi  nāma  uppaliniyaṃ  vā  paduminiyaṃ  vā  puṇḍarīkiniyaṃ
vā   appekaccāni   uppalāni   vā   padumāni   vā   puṇḍarīkāni  vā
udake    jātāni    udake   saṃbaddhāni   1-   udakānuggatāni   anto
nimmuggapositāni   appekaccāni  uppalāni  vā  padumāni  vā  puṇḍarīkāni
vā   udake   jātāni   udake  saṃbaddhāni  samodakaṇṭhitāni  appekaccāni
uppalāni   vā   padumāni  vā  puṇḍarīkāni  vā  udake  jātāni  udake
saṃbaddhāni    udakā    accuggamma    tiṭṭhanti    anupalittāni    udakena
evameva   kho   ahaṃ   rājakumāra   buddhacakkhunā   lokaṃ   volokento
addasaṃ    satte   apparajakkhe   mahārajakkhe   tikkhindriye   mudindriye
svākāre     dvākāre    suviññāpaye    duviññāpaye    appekacce
paralokavajjabhayadassāvino    viharante    .    atha   khvāhaṃ   rājakumāra
brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ
              apārutā tesaṃ amatassa dvārā
              ye sotavanto pamuñcantu saddhaṃ
              vihiṃsasaññī paguṇaṃ na bhāsiṃ
              dhammaṃ paṇītaṃ manujesu brahmeti.
Atha   kho   rājakumāra   brahmā  sahampati  katāvakāso  khomhi  bhagavatā
dhammadesanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
     [512]   Tassa  mayhaṃ  rājakumāra  etadahosi  kassa  nu  kho  ahaṃ
@Footnote: 1 Yu. saṃvaddhāni.
Paṭhamaṃ   dhammaṃ   deseyyaṃ   ko   imaṃ  dhammaṃ  khippameva  ājānissatīti .
Tassa   mayhaṃ   rājakumāra   etadahosi   ayaṃ   kho  āḷāro  kālāmo
paṇḍito    viyatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
āḷārassa    kālāmassa   paṭhamaṃ   dhammaṃ   deseyyaṃ   so   imaṃ   dhammaṃ
khippameva    ājānissatīti   .   atha   kho   maṃ   rājakumāra   devatā
upasaṅkamitvā    etadavocuṃ    sattāhaṃ    kālakato   bhante   āḷāro
kālāmoti    .    ñāṇañca    pana   me   dassanaṃ   udapādi   sattāhaṃ
kālakato āḷāro kālāmoti.
     {512.1}   Tassa   mayhaṃ   rājakumāra   etadahosi   mahājāniyo
kho   āḷāro  kālāmo  sace  hi  so  imaṃ  dhammaṃ  suṇeyya  khippameva
ājāneyyāti   .   tassa   mayhaṃ   rājakumāra   etadahosi   kassa  nu
kho  ahaṃ  paṭhamaṃ  dhammaṃ  deseyyaṃ  ko  imaṃ dhammaṃ khippameva ājānissatīti.
Tassa   mayhaṃ   rājakumāra   etadahosi   ayaṃ   kho  uddako  rāmaputto
paṇḍito    viyatto    medhāvī   dīgharattaṃ   apparajakkhajātiko   yannūnāhaṃ
uddakassa  rāmaputtassa  paṭhamaṃ  dhammaṃ  deseyyaṃ  so  imaṃ  dhammaṃ  khippameva
ājānissatīti.
     {512.2}   Atha   kho   maṃ   rājakumāra   devatā  upasaṅkamitvā
etadavocuṃ    abhidosakālakato    bhante    uddako    rāmaputtoti  .
Ñāṇañca    pana    me    dassanaṃ   udapādi   abhidosakālakato   uddako
rāmaputtoti   .   tassa   mayhaṃ   rājakumāra   etadahosi   mahājāniyo
kho   uddako  rāmaputto  sace  hi  so  imaṃ  dhammaṃ  suṇeyya  khippameva
ājāneyyāti.
     {512.3}  Tassa  mayhaṃ  rājakumāra etadahosi kassa nu kho ahaṃ paṭhamaṃ
dhammaṃ   deseyyaṃ   ko   imaṃ   dhammaṃ  khippameva  ājānissatīti  .  tassa
mayhaṃ    rājakumāra    etadahosi   bahukārā   kho   me   pañcavaggiyā
bhikkhū    ye   maṃ   padhānapahitattaṃ   upaṭṭhahiṃsu   yannūnāhaṃ   pañcavaggiyānaṃ
bhikkhūnaṃ  paṭhamaṃ  dhammaṃ  deseyyanti  .  tassa  mayhaṃ  rājakumāra  etadahosi
kahaṃ   nu   kho   etarahi  pañcavaggiyā  bhikkhū  viharantīti  .  addasaṃ  kho
ahaṃ    rājakumāra    dibbena   cakkhunā   visuddhena   atikkantamānusakena
pañcavaggiye   bhikkhū   bārāṇasiyaṃ   viharante   isipatane   migadāye  .
Atha   kho   ahaṃ   rājakumāra   uruvelāyaṃ   yathābhirantaṃ  viharitvā  yena
bārāṇasī tena cārikaṃ apakkamiṃ 1-.
     [513]   Addasā  kho  maṃ  rājakumāra  upako  ājīvako  antarā
ca   gayaṃ   antarā   ca   bodhiṃ   addhānamaggaṃ   paṭipannaṃ   disvāna   maṃ
etadavoca   vippasannāni   kho   te   āvuso   indriyāni   parisuddho
chavivaṇṇo    pariyodāto    kaṃsi    tvaṃ   āvuso   uddissa   pabbajito
ko  vā  te  satthā  kassa  2-  vā  dhammaṃ  rocesīti  .  evaṃ vutte
ahaṃ rājakumāra upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ
              sabbābhibhū sabbavidūhamasmi
              sabbesu dhammesu anūpalitto
              sabbañjaho taṇhakkhaye vimutto
              sayaṃ abhiññāya kamuddiseyyaṃ
@Footnote: 1 Yu. pakkāmiṃ .    2 Yu. kassa vā tvaṃ.
         Na me ācariyo atthi              sadiso me na vijjati
         sadevakasmi lokasmiṃ             natthi me paṭipuggalo
         ahaṃ hi arahā loke               ahaṃ satthā anuttaro
         ekomhi sammāsambuddho   sītibhūtomhi 1- nibbuto
         dhammacakkaṃ pavattetuṃ               gacchāmi kāsinaṃ puraṃ
         andhabhūtasmi lokasmiṃ             āhaññiṃ 2- amatadundubhinti.
         Yathā kho tvaṃ āvuso paṭijānāsi   arahāsi anantajinoti.
         Mādisā ve jinā honti        ye pattā āsavakkhayaṃ
         jitā me pāpakā dhammā         tasmāhaṃ upakā jinoti.
Evaṃ   vutte   rājakumāra   upako   ājīvako   huveyyāvusoti  vatvā
sīsaṃ ukkaṃsitvā 3- jivhaṃ nillāḷetvā 4- ummaggaṃ gahetvā pakkāmi.
     [514]  Atha  khvāhaṃ  anupubbena  cārikaṃ  caramāno  yena bārāṇasī
isipatanaṃ    migadāyo    yena    pañcavaggiyā   bhikkhū   tenupasaṅkamiṃ  .
Addasaṃsu   kho   maṃ   rājakumāra  pañcavaggiyā  bhikkhū  dūratova  āgacchantaṃ
disvāna    aññamaññaṃ    katikaṃ    saṇṭhapesuṃ    ayaṃ    āvuso    samaṇo
gotamo   āgacchati   bāhulliko   padhānavibbhanto   āvatto  bāhullāya
so    neva   abhivādetabbo   na   paccuṭṭhātabbo   nāssa   pattacīvaraṃ
paṭiggahetabbaṃ   apica   kho   āsanaṃ   ṭhapetabbaṃ   sace   ākaṅkhati  5-
nisīdissatīti    .   yathā   yathā   kho   ahaṃ   rājakumāra   pañcavaggiye
@Footnote: 1 Yu. sītibhūtosmi .  2 Yu. āhañchaṃ .    3 Sī. okappetvā. Yu. okampetvā.
@4 padadvayaṃ sīhaḷapotthake natthi .    5 Yu. ākaṅkhissati.
Bhikkhū   upasaṅkamiṃ   tathā   tathā   pañcavaggiyā   bhikkhū  nāsakkhiṃsu  sakāya
katikāya   saṇṭhātuṃ   appekacce  maṃ  paccuggantvā  pattacīvaraṃ  paṭiggahesuṃ
appekacce   āsanaṃ   paññāpesuṃ   appekacce   pādodakaṃ   upaṭṭhapesuṃ
apica kho maṃ nāmena ca āvusovādena ca samudācaranti.
     {514.1}  Evaṃ  vutte ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ
mā   bhikkhave   tathāgataṃ   nāmena   ca  āvusovādena  ca  samudācarittha
arahaṃ   bhikkhave   tathāgato   sammāsambuddho   odahatha   bhikkhave   sotaṃ
amatamadhigataṃ    ahamanusāsāmi   ahaṃ   dhammaṃ   desemi   yathānusiṭṭhaṃ   tathā
paṭipajjamānā   nacirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   viharissathāti  .  evaṃ  vutte
rājakumāra   pañcavaggiyā   bhikkhū   maṃ   etadavocuṃ   tāyapi   kho   tvaṃ
āvuso   gotama   iriyāya   tāya   paṭipadāya  tāya  dukkarakārikāya  na
ajjhagamā    uttariṃ    manussadhammā    alamariyañāṇadassanavisesaṃ   kiṃ   pana
tvaṃ    etarahi    bāhulliko    padhānavibbhanto   āvatto   bāhullāya
adhigamissasi     uttariṃ    manussadhammā    alamariyañāṇadassanavisesanti   .
Evaṃ  vutte  ahaṃ  rājakumāra  pañcavaggiye  bhikkhū  etadavocaṃ  na bhikkhave
tathāgato    bāhulliko    padhānavibbhanto   1-   āvatto   bāhullāya
arahaṃ   bhikkhave   tathāgato   sammāsambuddho   odahatha   bhikkhave   sotaṃ
amatamadhigataṃ    ahamanusāsāmi   ahaṃ   dhammaṃ   desemi   yathānusiṭṭhaṃ   tathā
@Footnote: 1 Yu. na padhānavibbhanto na āvatto bāhullāya.
Paṭipajjamānā   nacirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.
     {514.2}  Dutiyampi  kho  rājakumāra pañcavaggiyā bhikkhū maṃ etadavocuṃ
tāyapi  kho  tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya
na    ajjhagamā    uttariṃ    manussadhammā    alamariyañāṇadassanavisesaṃ   kiṃ
pana   tvaṃ   etarahi   bāhulliko   padhānavibbhanto  āvatto  bāhullāya
adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesanti.
     {514.3}   Dutiyampi   kho   ahaṃ   rājakumāra  pañcavaggiye  bhikkhū
etadavocaṃ   na  bhikkhave  tathāgato  bāhulliko  padhānavibbhanto  āvatto
bāhullāya   arahaṃ   bhikkhave  tathāgato  sammāsambuddho  odahatha  bhikkhave
sotaṃ   amatamadhigataṃ   ahamanusāsāmi  ahaṃ  dhammaṃ  desemi  yathānusiṭṭhaṃ  tathā
paṭipajjamānā   nacirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ    brahmacariyapariyosānaṃ  diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.
     {514.4}   Tatiyampi   kho   rājakumāra   pañcavaggiyā   bhikkhū  maṃ
etadavocuṃ   tāyapi   kho   tvaṃ  āvuso  1-  iriyāya  tāya  paṭipadāya
tāya     dukkarakārikāya     na     ajjhagamā    uttariṃ    manussadhammā
alamariyañāṇadassanavisesaṃ     kiṃ     pana    tvaṃ    etarahi    bāhulliko
padhānavibbhanto      āvatto     bāhullāya     adhigamissasi     uttariṃ
manussadhammā         alamariyañāṇadassanavisesanti        .        evaṃ
@Footnote: 1 Yu. āvuso gotama.
Vutte   ahaṃ   rājakumāra   pañcavaggiye   bhikkhū   etadavocaṃ  abhijānātha
me   no   tumhe   bhikkhave   ito  pubbe  evarūpaṃ  bhāsitametanti .
No   hetaṃ   bhante   .   arahaṃ   bhikkhave   tathāgato   sammāsambuddho
odahatha    bhikkhave    sotaṃ    amatamadhigataṃ   ahamanusāsāmi   ahaṃ   dhammaṃ
desemi    yathānusiṭṭhaṃ    tathā   paṭipajjamānā   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja viharissathāti.
     {514.5}   Asakkhiṃ   kho   ahaṃ   rājakumāra   pañcavaggiye  bhikkhū
saññāpetuṃ  .  dvepi  sudaṃ  rājakumāra  bhikkhū  ovadāmi  .  tayo  bhikkhū
piṇḍāya   caranti  .  yaṃ  tayo  bhikkhū  piṇḍāya  caritvā  āharanti  tena
chabbaggā  yāpema  .  tayopi  sudaṃ  rājakumāra  bhikkhū  ovadāmi. [1]-
Dve  bhikkhū  piṇḍāya  caritvā  āharanti  tena  chabbaggā  2- yāpema.
Atha  kho   rājakumāra  pañcavaggiyā  bhikkhū  mayā  evaṃ ovadiyamānā evaṃ
anusāsiyamānā   nacirasseva   yassatthāya  kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja vihariṃsūti.
     [515]   Evaṃ   vutte   bodhi  rājakumāro  bhagavantaṃ  etadavoca
kīvacirena  nu  kho  bhante  bhikkhu  tathāgataṃ  vināyakaṃ  labhamāno  yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
@Footnote: 1 Yu. etthantare dve bhikkhū piṇḍāya caranti, yanti dissanti.
@2 Yu. chabbaggo.
Brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja  vihareyyāti  .  tenahi  rājakumāra  taṃyevettha  paṭipucchissāmi
yathā  te  khameyya  tathā  taṃ  byākareyyāsi  taṃ  kiṃ  maññasi  rājakumāra
kusalo   tvaṃ   hatthārūḷhe  aṅkusagaṇhe  1-  sippeti  .  evaṃ  bhante
kusalo ahaṃ hatthārūḷhe 2- aṅkusagaṇhe sippeti.
     [516]  Taṃ  kiṃ  maññasi  rājakumāra  idha  puriso  āgaccheyya bodhi
rājakumāro   hatthārūḷhaṃ   aṅkusagaṇhaṃ   sippaṃ  jānāti  tassāhaṃ  santike
hatthārūḷhaṃ   aṅkusagaṇhaṃ   sippaṃ   sikkhissāmīti   .   so  cassa  asaddho
yāvattakaṃ   saddhena   pattabbaṃ   taṃ   na   sampāpuṇeyya   .  so  cassa
bahvābādho    3-    yāvattakaṃ    appābādhena    pattabbaṃ    taṃ   na
sampāpuṇeyya   .   so   cassa  saṭho  māyāvī  yāvattakaṃ  4-  asaṭhena
amāyāvinā   pattabbaṃ   taṃ   na   sampāpuṇeyya   .  so  cassa  kusīto
yāvattakaṃ   āraddhaviriyena  pattabbaṃ  taṃ  na  sampāpuṇeyya  .  so  cassa
duppañño   yāvattakaṃ   paññavatā  5-  pattabbaṃ  taṃ  na  sampāpuṇeyya .
Taṃ  kiṃ  maññasi  rājakumāra  api  nu  so  puriso  tava  santike hatthārūḷhaṃ
aṅkusagaṇhaṃ   sippaṃ   sikkheyyāti   .   ekamekenāpi   bhante  aṅgena
samannāgato   so   puriso   na   mama   santike  hatthārūḷhaṃ  aṅkusagaṇhaṃ
sippaṃ sikkheyya ko pana vādo pañcahaṅgehīti.
     [517]   Taṃ   kiṃ   maññasi   rājakumāra  idha  puriso  āgaccheyya
@Footnote: 1 Yu. aṅkusagayhe .   2 Yu. hatthārūyhe aṅkusagayhe .    3 Yu. bavahābādho.
@4 Yu. sabbattha yāvatakanti dissati .    5 Yu. paññāvatā.
Bodhi   rājakumāro   hatthārūḷhaṃ   aṅkusagaṇhaṃ   sippaṃ   jānāti  tassāhaṃ
santike   hatthārūḷhaṃ   aṅkusagaṇhaṃ   sippaṃ   sikkhissāmīti   .  so  cassa
saddho   yāvattakaṃ   saddhena   pattabbaṃ  taṃ  sampāpuṇeyya  .  so  cassa
appābādho   yāvattakaṃ   appābādhena   pattabbaṃ   taṃ  sampāpuṇeyya .
So   cassa   asaṭho  amāyāvī  yāvattakaṃ  asaṭhena  amāyāvinā  pattabbaṃ
taṃ  sampāpuṇeyya  .  so  cassa  āraddhaviriyo  yāvattakaṃ  āraddhaviriyena
pattabbaṃ   taṃ   sampāpuṇeyya   .   so   cassa  paññavā  1-  yāvattakaṃ
paññavatā   pattabbaṃ   taṃ   sampāpuṇeyya   .  taṃ  kiṃ  maññasi  rājakumāra
api   nu   so   puriso   tava   santike   hatthārūḷhaṃ  aṅkusagaṇhaṃ  sippaṃ
sikkheyyāti  .  ekamekenapi  bhante  aṅgena  samannāgato  so  puriso
mama   santike   hatthārūḷhaṃ   aṅkusagaṇhaṃ   sippaṃ   sikkheyya   ko   pana
vādo pañcahaṅgehīti.
     [518]   Evameva   kho  rājakumāra  pañcimāni  padhāniyaṅgāni .
Katamāni   pañca   .   idha   rājakumāra   bhikkhu   saddho  hoti  saddahati
tathāgatassa    bodhiṃ    itipi    so    bhagavā    arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā    devamanussānaṃ    buddho    bhagavāti   .   appābādho   hoti
appātaṅko     samavepākiniyā    gahaṇiyā    samannāgato    nātisītāya
nāccuṇhāya   majjhimāya   padhānakkhamāya   .   asaṭho   hoti   amāyāvī
yathābhūtaṃ  attānaṃ  āvikattā  2-  satthari  vā viññūsu vā sabrahmacārīsu.
@Footnote: 1 Yu. paññāvā .   2 Yu. āvikatvā.
Āraddhaviriyo    hoti   1-   akusalānaṃ   dhammānaṃ   pahānāya   kusalānaṃ
dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro  kusalesu
dhammesu   .   paññavā   hoti   udayatthagāminiyā   paññāya  samannāgato
ariyāya  nibbedhikāya  sammādukkhakkhayagāminiyā  .  imāni  kho  rājakumāra
pañca padhāniyaṅgāni.
     {518.1}   Imehi   [2]-   rājakumāra   pañcahi   padhāniyaṅgehi
samannāgato     bhikkhu    tathāgataṃ    vināyakaṃ    labhamāno    yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihareyya   satta   vassāni   .  tiṭṭhantu  rājakumāra  satta
vassāni    .    imehi    pañcahi   padhāniyaṅgehi   samannāgato   bhikkhu
tathāgataṃ    vināyakaṃ    labhamāno    yassatthāya    kulaputtā    sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭheva    dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   vihareyya
cha  vassāni ... Pañca vassāni ... Cattāri vassāni ... Tīṇi vassāni ...
Dve  vassāni  ...  ekaṃ  vassaṃ  .  tiṭṭhatu  rājakumāra  ekaṃ  vassaṃ.
Imehi   pañcahi   padhāniyaṅgehi   samannāgato   bhikkhu   tathāgataṃ  vināyakaṃ
labhamāno    yassatthāya    kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā    sacchikatvā    upasampajja    vihareyya   satta   māsāni  .
Tiṭṭhantu   rājakumāra   satta   māsāni  .  imehi  pañcahi  padhāniyaṅgehi
@Footnote: 1 Yu. viharati. 2 Yu. etthantare khoti saddo dissati.
Samannāgato     bhikkhu    tathāgataṃ    vināyakaṃ    labhamāno    yasasatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihareyya  cha  māsāni  ...  pañca  māsāni  ...  cattāri
māsāni ... Tīṇi māsāni ... Dve māsāni ... Māsaṃ 1- ... Aḍḍhamāsaṃ.
Tiṭṭhatu rājakumāra aḍḍhamāso.
     {518.2}   Imehi   pañcahi   padhāniyaṅgehi   samannāgato  bhikkhu
tathāgataṃ    vināyakaṃ    labhamāno    yassatthāya    kulaputtā    sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭheva    dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   vihareyya
satta   rattindivāni   .   tiṭṭhanti   rājakumāra   satta  rattindivāni .
Imehi   pañcahi   padhāniyaṅgehi   samannāgato   bhikkhu   tathāgataṃ  vināyakaṃ
labhamāno    yassatthāya    kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja   vihareyya   cha   rattindivāni   ...
Pañca  rattindivāni  ...  cattāri  rattindivāni ... Tīṇi rattindivāni ...
Dve  rattindivāni  ...  ekaṃ  rattindivaṃ  .  tiṭṭhatu  rājakumāra  eko
rattindivo.
     {518.3}   Imehi   pañcahi   padhāniyaṅgehi   samannāgato   bhikkhu
tathāgataṃ   vināyakaṃ   labhamāno  sāyamanusiṭṭho  pāto  visesaṃ   adhigamissati
pātamanusiṭṭho   sāyaṃ   visesaṃ   adhigamissatīti   .   evaṃ   vutte  bodhi
rājakumāro    bhagavantaṃ    etadavoca    aho   buddho   aho   dhammo
@Footnote: 1 Yu. ekaṃ māsaṃ.
Aho   dhammassa   svākkhātatā   yatra   hi  nāma  sāyamanusiṭṭho  pāto
visesaṃ adhigamissati pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatīti.
     [519]   Evaṃ   vutte  sañjikāputto  māṇavo  bodhiṃ  rājakumāraṃ
etadavoca   evameva   panāyaṃ   bhavaṃ  bodhi  aho  buddho  aho  dhammo
aho  dhammassa  svākkhātatāti  pavedeti  1-  atha  ca  pana bhavaṃ 2- na taṃ
bhavantaṃ gotamaṃ saraṇaṃ gacchati 3- dhammañca bhikkhusaṅghañcāti.
     [520]   Mā   hevaṃ  samma  sañjikāputta  avaca  mā  hevaṃ  samma
sañjikāputta   avaca  sammukhā  me  taṃ  [4]-  sañjikāputta  ayyāya  sutaṃ
sammukhā    paṭiggahitaṃ    ekamidaṃ    samma   sañjikāputta   samayaṃ   bhagavā
kosambiyaṃ   viharati   ghositārāme   atha  kho  me  ayyā  kucchimatī  5-
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   ekamantaṃ   nisinnā   kho   me   ayyā   bhagavantaṃ
etadavoca   yo   me  ayaṃ  bhante  kucchigato  kumārako  vā  kumārikā
vā   so   bhagavantaṃ   saraṇaṃ   gacchati   dhammañca   bhikkhusaṅghañca   upāsakaṃ
naṃ   6-   bhagavā   dhāretu  ajjatagge  pāṇupetaṃ  saraṇaṅgatanti  ekamidaṃ
samma   sañjikāputta   samayaṃ  bhagavā  idheva  bhaggesu  viharati  suṃsumāragire
bhesakaḷāvane   migadāye   atha   kho  maṃ  dhātī  aṅkena  pāyitvā  7-
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ  aṭṭhāsi  ekamantaṃ  ṭhitā  kho  [8]-  dhātī bhagavantaṃ etadavoca
@Footnote: 1 Yu. vadeti .   2 Yu. bhavanti natthi .   3 Yu. gacchāmi.
@4 Yu. etthantare sammāti dissati .   5 Yu. kucchivatī .   6 Yu. taṃ.
@7 Sī. vāhitvā. 8 Yu. mama.
Ayaṃ   bhante   bodhi   rājakumāro   bhagavantaṃ   saraṇaṃ   gacchati   dhammañca
bhikkhusaṅghañca    upāsakaṃ   naṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṅgatanti     esāhaṃ    samma    sañjikāputta    tatiyampi    bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
               Bodhirājakumārasuttaṃ niṭṭhitaṃ pañcamaṃ.
                      -----------



             The Pali Tipitaka in Roman Character Volume 13 page 462-476. http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=510&items=11              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=510&items=11&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=510&items=11              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=510&items=11              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=510              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5890              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5890              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :