Esukārīsuttaṃ
[661] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho esukārī brāhmaṇo
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
[662] Ekamantaṃ nisinno kho esukārī brāhmaṇo bhagavantaṃ
etadavoca brāhmaṇā bho gotama catasso pāricariyā paññapenti 1-
brāhmaṇassa pāricariyaṃ paññapenti khattiyassa pāricariyaṃ
paññapenti vessassa pāricariyaṃ paññapenti suddassa pāricariyaṃ
paññapenti tatridaṃ bho gotama brāhmaṇā brāhmaṇassa
pāricariyaṃ paññapenti brāhmaṇo vā brāhmaṇaṃ paricareyya
khattiyo vā brāhmaṇaṃ paricareyya vesso vā brāhmaṇaṃ paricareyya
suddo vā brāhmaṇaṃ paricareyyāti idaṃ kho bho gotama
brāhmaṇā brāhmaṇassa pāricariyaṃ paññapenti tatridaṃ bho
gotama brāhmaṇā khattiyassa pāricariyaṃ paññapenti khattiyo
vā khattiyaṃ paricareyya vesso vā khattiyaṃ paricareyya suddo vā
khattiyaṃ paricareyyāti idaṃ kho bho gotama brāhmaṇā khattiyassa
pāricariyaṃ paññapenti tatridaṃ bho gotama brāhmaṇā vessassa
pāricariyaṃ paññapenti vesso vā vessaṃ paricareyya suddo vā
@Footnote: 1 Yu. sabbattha paññāpentīti dissati.
Vessaṃ paricareyyāti idaṃ kho bho gotama brāhmaṇā vessassa
pāricariyaṃ paññapenti tatridaṃ bho gotama brāhmaṇā suddassa
pāricariyaṃ paññapenti suddova suddaṃ paricareyya ko panañño
suddaṃ paricarissatīti idaṃ kho bho gotama brāhmaṇā suddassa
pāricariyaṃ paññapenti brāhmaṇā bho gotama imā catasso
pāricariyā paññapenti idaṃ 1- bhavaṃ gotamo kimāhāti.
[663] Kiṃ pana brāhmaṇa sabbo loko brāhmaṇānaṃ
etadabbhanujānāti imā catasso pāricariyā paññapentūti .
No hidaṃ bho gotama . seyyathāpi brāhmaṇa puriso daḷiddo
assako anāḷhiyo tassa akāmassa visaṃ 2- olaggeyyuṃ idante
ambho purisa maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti evameva
kho brāhmaṇa brāhmaṇā appaṭiññāya 3- tesaṃ samaṇabrāhmaṇānaṃ
atha ca panimā catasso pāricariyā paññapenti . nāhaṃ brāhmaṇa
sabbaṃ paricaritabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ na
paricaritabbanti vadāmi.
{663.1} Yaṃ hissa brāhmaṇa paricarato pāricariyāhetu
pāpiyo assa na seyyo nāhantaṃ paricaritabbanti vadāmi
yañca khvassa brāhmaṇa paricarato pāricariyāhetu seyyo assa na
pāpiyo tamahaṃ paricaritabbanti vadāmi . khattiyañcepi brāhmaṇa
evaṃ puccheyyuṃ yaṃ vā te paricarato pāricariyāhetu pāpiyo
assa na seyyo yaṃ vā te paricarato pāricariyāhetu seyyo
@Footnote: 1 Yu. idha. 2 Yu. bilaṃ. 3 Yu. appaṭiññāye.
Assa na pāpiyo tamettha 1- paricareyyāsīti . khattiyopi hi
brāhmaṇa sammā byākaramāno evaṃ byākareyya yaṃ hi me paricarato
pāricariyāhetu pāpiyo assa na seyyo nāhantaṃ paricareyyaṃ
yañca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo
tamahaṃ paricareyyanti . brāhmaṇaṃ cepi brāhmaṇa ... vessaṃ cepi
brāhmaṇa ... suddaṃ cepi brāhmaṇa evaṃ puccheyyuṃ yaṃ vā te
paricarato pāricariyāhetu pāpiyo assa na seyyo yaṃ vā te
paricarato pāricariyāhetu seyyo assa na pāpiyo tamettha
paricareyyāsīti . suddopi brāhmaṇa sammā byākaramāno evaṃ
byākareyya yaṃ hi me paricarato pāricariyāhetu pāpiyo assa
na seyyo nāhantaṃ paricareyyaṃ yañca kho me paricarato pāricariyāhetu
seyyo assa na pāpiyo tamahaṃ paricareyyanti.
[664] Nāhaṃ brāhmaṇa uccākulīnatā seyyasoti vadāmi na
panāhaṃ brāhmaṇa uccākulīnatā pāpiyasoti 3- vadāmi . nāhaṃ
brāhmaṇa uḷāravaṇṇatā seyyasoti vadāmi na panāhaṃ brāhmaṇa
uḷāravaṇṇatā pāpiyasoti 3- vadāmi . nāhaṃ brāhmaṇa uḷārabhogatā
seyyasoti 4- vadāmi na panāhaṃ brāhmaṇa uḷārabhogatā pāpiyasoti 5-
vadāmi.
{664.1} Uccākulīnopi hi brāhmaṇa idhekacco pāṇātipātī
hoti adinnādāyī hoti kāmesumicchācārī hoti musāvādī hoti
pisuṇavāco hoti pharusavāco 6- hoti samphappalāpī hoti abhijjhālu
@Footnote: 1 Yu. kamettha. 2-3-5 Yu. pāpiyaṃsoti. 4 Yu. seyyaṃsoti. 6 Yu. pharusāvāco.
Hoti byāpannacitto hoti micchādiṭṭhī 1- hoti tasmā na uccākulīnatā
seyyasoti vadāmi . uccākulīnopi hi brāhmaṇa idhekacco pāṇātipātā
paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā
paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato
hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti
anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī 2- hoti tasmā
na uccākulīnatā pāpiyasoti vadāmi.
{664.2} Uḷāravaṇṇopi hi brāhmaṇa idhekacco pāṇātipātī
hoti adinnādāyī hoti kāmesumicchācārī hoti musāvādī hoti
pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti abhijjhālu hoti
byāpannacitto hoti micchādiṭṭhī hoti tasmā na uḷāravaṇṇatā
seyyasoti vadāmi.
{664.3} Uḷāravaṇṇopi hi brāhmaṇa idhekacco pāṇātipātā
paṭivirato hoti adinnādānā paṭivirato hoti kāmesumicchācārā
paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato
hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti
anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti tasmā
na uḷāravaṇṇatā pāpiyasoti vadāmi.
{664.4} Uḷārabhogopi hi brāhmaṇa idhekacco pāṇātipātī
hoti adinnādāyī hoti kāmesumicchācārī hoti musāvādī
hoti pisuṇavāco hoti pharusavāco hoti samphappalāpī hoti
abhijjhālu hoti byāpannacitto hoti micchādiṭṭhī hoti
@Footnote: 1 Yu. sabbattha micchādiṭṭhīti dissati. 2 Yu. sabbattha sammādiṭṭhīti dissati.
Tasmā na uḷārabhogatā seyyasoti vadāmi . uḷārabhogopi hi
brāhmaṇa idhekacco pāṇātipātā paṭivirato hoti adinnādānā
paṭivirato hoti kāmesumicchācārā paṭivirato hoti musāvādā
paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya
paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu hoti
abyāpannacitto hoti sammādiṭṭhī hoti tasmā na uḷārabhogatā
pāpiyasoti vadāmi . nāhaṃ brāhmaṇa sabbaṃ paricaritabbanti vadāmi
na panāhaṃ brāhmaṇa sabbaṃ na paricaritabbanti vadāmi . yaṃ hissa
brāhmaṇa paricarato pāricariyāhetu saddhā vaḍḍhati sīlaṃ vaḍḍhati
sutaṃ vaḍḍhati cāgo vaḍḍhati paññā vaḍḍhati tamahaṃ paricaritabbanti
vadāmīti.
[665] Evaṃ vutte esukārī brāhmaṇo bhagavantaṃ etadavoca
brāhmaṇā bho gotama cattāri dhanāni paññapenti brāhmaṇassa
saddhanaṃ 1- paññapenti khattiyassa saddhanaṃ paññapenti vessassa saddhanaṃ
paññapenti suddassa saddhanaṃ paññapenti . tatridaṃ bho gotama
brāhmaṇā brāhmaṇassa saddhanaṃ paññapenti bhikkhācariyaṃ
bhikkhācariyañca pana brāhmaṇo saddhanaṃ atimaññamāno akiccakārī
hoti gopova adinnaṃ ādiyamānoti idaṃ kho bho gotama
brāhmaṇā brāhmaṇassa saddhanaṃ paññapenti . tatridaṃ bho
gotama brāhmaṇā khattiyassa saddhanaṃ paññapenti dhanukalāpaṃ
@Footnote: 1 Yu. sabbattha sandhananti dissati.
Dhanukalāpañca pana khattiyo saddhanaṃ atimaññamāno akiccakārī hoti
gopova adinnaṃ ādiyamānoti idaṃ kho bho gotama brāhmaṇā
khattiyassa saddhanaṃ paññapenti . tatridaṃ bho gotama brāhmaṇā
vessassa saddhanaṃ paññapenti kasigorakkhaṃ kasigorakkhañca pana
vesso saddhanaṃ atimaññamāno akiccakārī hoti gopova adinnaṃ
ādiyamānoti idaṃ kho bho gotama brāhmaṇā vessassa saddhanaṃ
paññapenti . tatridaṃ bho gotama brāhmaṇā suddassa saddhanaṃ
paññapenti asita byābhaṅgiṃ asita byābhaṅgiñca pana suddo saddhanaṃ
atimaññamāno akiccakārī hoti gopova adinnaṃ ādiyamānoti
idaṃ kho bho gotama brāhmaṇā suddassa saddhanaṃ paññapenti .
[1]- Imāni cattāri dhanāni paññapenti idha bhavaṃ gotamo kimāhāti.
[666] Kiṃ pana brāhmaṇa sabbo loko brāhmaṇānaṃ
etadabbhanujānāti imāni cattāri dhanāni paññapentūti . no
hidaṃ bho gotama . seyyathāpi brāhmaṇa puriso daḷiddo assako
anāḷhiyo tassa akāmassa visaṃ olaggeyyuṃ idante ambho
purisa maṃsaṃ khāditabbaṃ mūlañca anuppadātabbanti evameva kho
brāhmaṇa brāhmaṇā appaṭiññāya tesaṃ samaṇabrāhmaṇānaṃ
atha ca panimāni cattāri dhanāni paññapenti.
{666.1} Ariyaṃ kho pana ahaṃ brāhmaṇa lokuttaraṃ dhammaṃ purisassa saddhanaṃ
paññapemi porāṇaṃ kho panassa mātāpettikaṃ kulavaṃsaṃ anussarato yattha
@Footnote: 1 Yu. etthantare brāhmaṇā bho gotamāti dissati.
Yattheva attabhāvassa abhinibbatti hoti tena teneva saṅkhyaṃ 1- gacchati
khattiyakule ce attabhāvassa abhinibbatti hoti khattiyotveva
saṅkhyaṃ gacchati brāhmaṇakule ce attabhāvassa abhinibbatti hoti
brāhmaṇotveva saṅkhyaṃ gacchati vessakule ce attabhāvassa abhinibbatti
hoti vessotveva saṅkhyaṃ gacchati suddakule ce attabhāvassa
abhinibbatti hoti suddotveva saṅkhyaṃ gacchati . seyyathāpi
brāhmaṇa yaṃ yadeva paccayaṃ paṭicca aggi jalati tena teneva
saṅkhyaṃ gacchati.
{666.2} Kaṭṭhañce paṭicca aggi jalati kaṭṭhaggitveva
saṅkhyaṃ gacchati sakalikañce paṭicca aggi jalati sakalikaggitveva
saṅkhyaṃ gacchati tiṇañce paṭicca aggi jalati tiṇaggitveva saṅkhyaṃ
gacchati gomayañce paṭicca aggi jalati gomayaggitveva saṅkhyaṃ
gacchati evameva kho ahaṃ brāhmaṇa ariyaṃ lokuttaraṃ dhammaṃ
purisassa saddhanaṃ paññapemi porāṇaṃ kho panassa mātāpettikaṃ
kulavaṃsaṃ anussarato yattha yattheva attabhāvassa abhinibbatti hoti
tena teneva saṅkhyaṃ gacchati khattiyakule ce attabhāvassa abhinibbatti
hoti khattiyotveva saṅkhyaṃ gacchati brāhmaṇakule ce attabhāvassa
abhinibbatti hoti brāhmaṇotveva saṅkhyaṃ gacchati vessakule ce
attabhāvassa abhinibbatti hoti vessotveva saṅkhyaṃ gacchati suddakule
ce attabhāvassa abhinibbatti hoti suddotveva saṅkhyaṃ gacchati.
@Footnote: 1 Yu. sabbattha saṅkhanti dissati.
[667] Khattiyakulā cepi brāhmaṇa agārasmā anagāriyaṃ
pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma
pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti
abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya 1-
vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā
paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī
hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
{667.1} Brāhmaṇakulā cepi brāhmaṇa agārasmā anagāriyaṃ
pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā
paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato
hoti musāvādā paṭivirato hoti .pe. sammādiṭṭhī hoti ārādhako
hoti ñāyaṃ dhammaṃ kusalaṃ.
{667.2} Vessakulā cepi brāhmaṇa agārasmā anagāriyaṃ
pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma
pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti
abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti .pe.
Sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
{667.3} Suddakulā cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito
hoti so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā
paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato
hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato
@Footnote: 1 Yu. pisuṇāvācāya.
Hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato
hoti anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī
hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
{667.4} Taṃ kiṃ maññasi brāhmaṇa brāhmaṇova nu kho pahoti
asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ no khattiyo no
vesso no suddoti . no hidaṃ bho gotama khattiyopi hi bho gotama
pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ
brāhmaṇopi hi bho gotama ... vessopi hi bho gotama ... Suddopi
hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā pahonti
asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetunti.
[668] Evameva kho brāhmaṇa khattiyakulā cepi agārasmā
anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ
āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti
abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya
vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā
paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti
sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ . brāhmaṇakulā
cepi brāhmaṇa ... vessakulā cepi brāhmaṇa ... suddakulā
cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti
Adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti
musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti
pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti
anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti
ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ.
{668.1} Taṃ kiṃ maññasi brāhmaṇa brāhmaṇova nu kho
pahoti sottiṃ sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ
no khattiyo no vesso no suddoti . No hidaṃ bho gotama khattiyopi
hi bho gotama pahoti sottiṃ sinānaṃ ādāya nadiṃ gantvā rajojallaṃ
pavāhetuṃ brāhmaṇopi hi bho gotama ... Vessopi hi bho gotama ...
Suddopi hi bho gotama ... sabbepi hi bho gotama cattāro vaṇṇā
pahonti sottiṃ sinānaṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetunti.
[669] Evameva kho brāhmaṇa khattiyakulā cepi agārasmā
anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ
āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti
abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya
vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā
paṭivirato hoti anabhijjhālu hoti abyāpannacitto hoti
sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ . brāhmaṇakulā
cepi brāhmaṇa ... vessakulā cepi brāhmaṇa ... suddakulā
Cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti so ca
tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato
hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti
musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya
vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālu
hoti abyāpannacitto hoti sammādiṭṭhī hoti ārādhako hoti
ñāyaṃ dhammaṃ kusalaṃ.
{669.1} Taṃ kiṃ maññasi brāhmaṇa idha rājā khattiyo muddhāvasitto
nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya āyantu bhonto ye
tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā
sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa
vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu
āyantu pana bhonto ye ca tattha caṇḍālakulā nesādakulā
veṇukulā 1- rathakārakulā pukkusakulā uppannā sāpānadoṇiyā
vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ
ādāya aggiṃ abhinibbattentu tejo pātukarontūti.
{669.2} Taṃ kiṃ maññasi brāhmaṇa yo eva nu kho so khattiyakulā
brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā
salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya
aggi abhinibbatto tejo pātukato sveva nu khvassa aggi accimā
ceva vaṇṇimā ca pabhassaro ca tena 2- sakkā agginā aggikaraṇīyaṃ
@Footnote: 1 Yu. veṇakulā. 2 Yu. tena ca.
Karaṇīyaṃ kātuṃ yo pana so caṇḍālakulā nesādakulā veṇukulā
rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā
vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya
aggi abhinibbatto tejo pātukato svāssa aggi na ceva
accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā
agginā aggikaraṇīyaṃ kātunti . no hidaṃ bho gotama yopi so
bho gotama khattiyakulā brāhmaṇakulā rājaññakulā uppannehi
sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā
uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato svāssa
aggi accimā ceva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā
aggikaraṇīyaṃ kātuṃ yopi so caṇḍālakulā nesādakulā veṇukulā
rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā
sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ
ādāya aggi abhinibbatto tejo pātukato sopissa 1- aggi
accimā ceva vaṇṇimā ca pabhassaro ca tenapi ca sakkā agginā
aggikaraṇīyaṃ kātuṃ sabbopi hi bho gotama aggi accimā ceva vaṇṇimā
ca pabhassaro ca sabbenapi ca sakkā agginā aggikaraṇīyaṃ kātunti.
[670] Evameva kho brāhmaṇa khattiyakulā cepi agārasmā
anagāriyaṃ pabbajito hoti so ca tathāgatappaveditaṃ dhammavinayaṃ
@Footnote: 1 Yu. sopassa.
Āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato
hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti
pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti
samphappalāpā paṭivirato hoti anabhijjhālu hoti abyāpannacitto
hoti sammādiṭṭhī hoti ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ .
Brāhmaṇakulā cepi brāhmaṇa ... vessakulā cepi brāhmaṇa ...
Suddakulā cepi brāhmaṇa agārasmā anagāriyaṃ pabbajito hoti
so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato
hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato
hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti
pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti
anabhijjhālu hoti abyāpannacitto hoti sammādiṭṭhī hoti
ārādhako hoti ñāyaṃ dhammaṃ kusalanti.
[671] Evaṃ vutte esukārī brāhmaṇo bhagavantaṃ etadavoca
abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
Esukārīsuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
---------
The Pali Tipitaka in Roman Character Volume 13 page 610-622.
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=661&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=661&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=661&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=661&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=661
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7726
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7726
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]