ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [795]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme  .  atha  kho  bhagavato  rahogatassa
paṭisallīnassa    evaṃ   cetaso   parivitakko   udapādi   paripakkā   kho
rāhulassa    vimuttiparipācanīyā    dhammā    yannūnāhaṃ    rāhulaṃ   uttariṃ
āsavānaṃ khaye vineyyanti.
     [796]  Atha  kho  bhagavā  pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya
sāvatthiṃ   piṇḍāya   pāvisi   .  sāvatthiyaṃ  piṇḍāya  caritvā  pacchābhattaṃ
piṇḍapātapaṭikkanto     āyasmantaṃ     rāhulaṃ     āmantesi    gaṇhāhi
rāhula   nisīdanaṃ   yena   andhavanaṃ  tenupasaṅkamissāma  divāvihārāyāti .
Evambhanteti   kho   āyasmā   rāhulo   bhagavato   paṭissutvā  nisīdanaṃ
ādāya   bhagavantaṃ   piṭṭhito   piṭṭhito   anubandhi   .   tena  kho  pana
samayena    anekāni    devatāsahassāni   bhagavantaṃ   anubandhāni   honti
ajja  bhagavā  āyasmantaṃ  rāhulaṃ  uttariṃ  āsavānaṃ  khaye  vinessatīti .
Atha   kho   bhagavā   andhavanaṃ  ajjhogahetvā  1-  aññatarasmiṃ  rukkhamūle
paññatte   āsane   nisīdi   .   āyasmāpi   kho   rāhulo   bhagavantaṃ
abhivādetvā ekamantaṃ nisīdi.
     [797]  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ rāhulaṃ bhagavā etadavoca
taṃ   kiṃ   maññasi   rāhula   cakkhu   niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
@Footnote: 1 Po. Ma. ajjhogāhetvā.

--------------------------------------------------------------------------------------------- page505.

Bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . Yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [798] Taṃ kiṃ maññasi rahula rūpā niccā vā aniccā vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. [799] Taṃ kiṃ maññasi rāhula cakkhuviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama ehomasmi eso me attāti . no hetaṃ bhante. [800] Taṃ kiṃ maññasi rāhula cakkhusamphasso nicco vā anicco vāti . anicco bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [801] Taṃ kiṃ maññasi rāhula yamidaṃ 1- cakkhusamphassapaccayā @Footnote: 1 Sī. yampidaṃ.

--------------------------------------------------------------------------------------------- page506.

Uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [802] Taṃ kiṃ maññasi rāhula sotaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante .pe. ghānaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante .pe. kāyo nicco vā anicco vāti . anicco bhante .pe. [803] Taṃ kiṃ maññasi rāhula mano nicco vā anicco vāti . anicco bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. [804] Taṃ kiṃ maññasi rāhula dhammā niccā vā aniccā vāti . aniccā bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante.

--------------------------------------------------------------------------------------------- page507.

[805] Taṃ kiṃ maññasi rāhula manoviññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. [806] Taṃ kiṃ maññasi rāhula manosamphasso nicco vā anicco vāti . anicco bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [807] Taṃ kiṃ maññasi rāhula yamidaṃ 1- manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tampi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [808] Evaṃ passaṃ rāhula sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yamidaṃ cakkhusamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmiṃpi nibbindati . @Footnote: 1 Yu. sabbattha yampidaṃ.

--------------------------------------------------------------------------------------------- page508.

Sotasmiṃpi nibbindati saddesupi nibbindati ... ghānasmiṃpi nibbindati gandhepi nibbindati ... jivhāyapi nibbindati rasesupi nibbindati ... Kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati ... manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati yamidaṃ manosamphassapaccayā uppajjati vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ tasmiṃpi nibbindati . nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. [809] Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti . imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato rāhulassa anupādāya āsavehi cittaṃ vimucci . tāsañca anekānaṃ devatāsahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. Cūḷarāhulovādasuttaṃ niṭṭhitaṃ pañcamaṃ. --------

--------------------------------------------------------------------------------------------- page509.

Chachakkasuttaṃ


             The Pali Tipitaka in Roman Character Volume 14 page 504-509. http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=795&items=15&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=14&item=795&items=15&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=795&items=15&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=795&items=15&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=795              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6333              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6333              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :