ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                      Sattamaṃ samayasuttaṃ
     [115]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    mahāvane    mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi
bhikkhusatehi   sabbeheva   arahantehi   .  dasahi  ca  lokadhātūhi  devatā
yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca.
     [116]  Atha  kho  catunnaṃ  suddhāvāsakāyikānaṃ  devānaṃ  etadahosi
ayaṃ   kho   bhagavā   sakkesu   viharati   kapilavatthusmiṃ   mahāvane  mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   sabbeheva   arahantehi
dasahi   ca   lokadhātūhi  devatā  yebhuyyena  sannipatitā  honti  bhagavantaṃ
dassanāya   bhikkhusaṅghañca  yannūna  mayampi  yena  bhagavā  tenupasaṅkameyyāma
upasaṅkamitvā bhagavato santike paccekagāthā bhāseyyāmāti.
     [117]  Atha  kho  tā  devatā  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva  suddhāvāsesu  devesu  antarahitā  bhagavato  purato pāturahaṃsu.
Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [118]  Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike
Imaṃ gāthaṃ abhāsi
          mahāsamayo pavanasmiṃ             devakāyā samāgatā
          āgatamha imaṃ dhammasamayaṃ       dakkhitāyeva aparājitasaṅghanti.
     [119] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                tatra bhikkhavo samādahaṃsu
                cittaṃ attano ujukamakaṃsu
                sārathīva nettāni gahetvā
                indriyāni rakkhanti paṇḍitāti.
     [120] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                chetvā khīlaṃ chetvā palīghaṃ
                indakhīlaṃ ohaccamanejā 1-
                te caranti suddhā vimalā
                cakkhumatā sudantā susū nāgāti.
     [121] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                yekeci buddhaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ
          pahāya mānusaṃ dehaṃ         devakāyaṃ paripūressantīti.
                     Aṭṭhamaṃ sakalikasuttaṃ
     [122]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
@Footnote: 1 Sī. ūhacca ūpaccātipi dve pāṭhā. Ma. uhacca.
Maddakucchismiṃ  migadāye  .  tena  kho  pana  samayena  bhagavato  pādo 1-
sakalikāya   khato   2-  hoti  .  bhūsā  sudaṃ  bhagavato  vedanā  vattanti
sārīrikā  dukkhā  tibbā  kharā  kaṭukā  asātā  amanāpā  .  tā  sudaṃ
bhagavā   sato   sampajāno   adhivāseti   avihaññamāno   .   atha  kho
bhagavā   catugguṇaṃ   saṅghāṭiṃ   paññāpetvā  dakkhiṇena  passena  sīhaseyyaṃ
kappeti pāde 3- pādaṃ accādhāya sato sampajāno.
     [123]  Atha  kho  sattasatā  satullapakāyikā devatāyo abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ   maddakucchiṃ   obhāsetvā   yena
bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ
aṭṭhaṃsu.
     [124]   Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike
imaṃ   udānaṃ   udānesi   nāgo   vata  bho  samaṇo  gotamo  nāgavatā
ca  panuppannā  4-  sārīrikā  vedanā  dukkhā tibbā kharā kaṭukā asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [125]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi  sīho  vata  bho  samaṇo  gotamo  sīhavatā  ca  panuppannā  5-
sārīrikā   vedanā   dukkhā   tibbā   kharā  kaṭukā  asātā  amanāpā
sato sampajāno adhivāseti avihaññamānoti.
@Footnote: 1 Sī. pāde. 2 Sī. sakalikākhato. Ma. sakkhalikāya. 3 pādenātipi pāṭho.
@4-5 Ma. Yu. samuppannā.
     [126]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   ājānīyo   vata   bho   samaṇo   gotamo  ājānīyavatā  ca
panuppannā   sārīrikā   vedanā   dukkhā  tibbā  kharā  kaṭukā  asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [127]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   nisabho   vata  bho  samaṇo  gotamo  nisabhavatā  ca  panuppannā
sārīrikā   vedanā   dukkhā   tibbā   kharā  kaṭukā  asātā  amanāpā
sato sampajāno adhivāseti avihaññamānoti.
     [128]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   dhorayho   vata   bho   samaṇo   gotamo   dhorayhavatā   ca
panuppannā   sārīrikā   vedanā   dukkhā  tibbā  kharā  kaṭukā  asātā
amanāpā sato sampajāno adhivāseti avihaññamānoti.
     [129]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi   danto   vata  bho  samaṇo  gotamo  dantavatā  ca  panuppannā
sārīrikā  vedanā  dukkhā  tibbā  kharā  kaṭukā  asātā  amanāpā sato
sampajāno adhivāseti avihaññamānoti.
     [130]  Atha  kho  aparā  devatā  bhagavato  santike  imaṃ  udānaṃ
udānesi  passa  samādhiṃ  subhāvitaṃ  1-  cittañca suvimuttaṃ 2- na cābhiṇataṃ 3-
@Footnote: 1 Sī. katthaci sīhaḷapotthake samādhīti pāṭho na dissati. Ma. subhāvito.
@2 Yu. vimuttaṃ. 3 Sī. na vā pahiṇataṃ. Yu. A. abhiṇataṃ.
Na  cāpaṇataṃ  1-  na ca sasaṅkhāraniggayha cāritavataṃ 2- yo evarūpaṃ purisanāgaṃ
purisasīhaṃ   purisaājānīyaṃ   purisanisabhaṃ  purisadhorayhaṃ  purisadantaṃ  atikkamitabbaṃ
maññeyya kimaññatra adassanāti.
          Pañcavedā sataṃ samaṃ         tapassī brāhmaṇā caraṃ
                cittañca nesaṃ na sammā vimuttaṃ
                hīnattarūpā na pāraṅgamā teti 3-.
                Taṇhādhipannā vattasīlabaddhā
                lūkhaṃ tapaṃ vassasataṃ carantā
                cittañca yesaṃ na sammā vimuttaṃ
                hīnattarūpā na pāraṅgamā teti 4-.
                Na mānakāmassa damo idhatthi
                na monamatthi asamāhitassa
                eko araññe viharampamatto
                na maccudheyyassa tareyya pāranti.
                Mānaṃ pahāya susamāhitatto
                sucetaso sabbadhi vippamutto
                eko araññe viharaṃ appamatto
                sa maccudheyyassa tareyya pāranti.
@Footnote: 1 Sī. A. upaṇataṃ. 2 Ma. vāritagataṃ. 3-4 Ma. Yu. itisaddo natthi.



             The Pali Tipitaka in Roman Character Volume 15 page 36-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=115&items=16              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=115&items=16&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=115&items=16              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=115&items=16              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=115              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1735              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1735              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :