ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
                                  Dasamaṃ suriyasuttaṃ
     [246]   Tena   kho   pana   samayena  suriyo  devaputto  rāhunā
asurindena   gahito   hoti   .   atha  kho  suriyo  devaputto  bhagavantaṃ
anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi
                namo te buddhavīratthu          vippamuttosi sabbadhi
                sambādhapaṭipannosmi        tassa me saraṇaṃ bhavāti.
     [247]  Atha  kho  bhagavā  suriyaṃ  devaputtaṃ  ārabbha  rāhuṃ  asurindaṃ
gāthāya ajjhabhāsi
                tathāgataṃ arahantaṃ               suriyo saraṇaṃ gato
                rāhu suriyaṃ pamuñcassu         buddhā lokānukampakā
                yo andhakāre tamasī pabhaṅkaro
                verocano maṇḍali uggatejo
@Footnote: 1 Yu. buddhagāthābhihītomhi.
                Mā rāhu gilī caramantalikkhe
                pajaṃ mama rāhu pamuñca suriyanti.
     [248]   Atha   kho   rāhu   asurindo  suriyaṃ  devaputtaṃ  muñcitvā
taramānarūpo   yena   vepacitti   asurindo   tenupasaṅkami   upasaṅkamitvā
saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi.
     [249]   Ekamantaṃ   ṭhitaṃ  kho  rāhuṃ  asurindaṃ  vepacitti  asurindo
gāthāya ajjhabhāsi
               kinnu santaramānova          rāhu suriyaṃ pamuñcasi
                saṃviggarūpo āgamma          kinnu bhītova tiṭṭhasīti.
     [250] Sattadhā me phale muddhā      jīvanto na sukhaṃ labhe
               buddhagāthābhigītomhi         no ce muñceyya suriyanti.
                                   Paṭhamo vaggo.
                                     Tassuddānaṃ
         dve kassapā ca māgho ca          māgadho dāmali kāmado
         pañcālacaṇḍo ca tāyano       candimasuriyena te dasāti.
                                       ---------
                         Anāthapiṇḍikavaggo dutiyo
                                       ----
                              paṭhamaṃ candimasasuttaṃ
     [251]  Sāvatthiyaṃ  ārāme  ...  atha  kho  candimaso  devaputto
abhikkantāya     rattiyā     abhikkantavaṇṇo     kevalakappaṃ     jetavanaṃ
obhāsetvā    yena    bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā ekamantaṃ aṭṭhāsi.



             The Pali Tipitaka in Roman Character Volume 15 page 70-72. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=246&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=246&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=246&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=246&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=246              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2721              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2721              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :