![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
![]() |
![]() |
Chaṭṭhaṃ appakasuttaṃ [340] Sāvatthiyaṃ ... Ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi appakā te sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā na ceva majjanti na ca pamajjanti na ca kāmesu gedhaṃ āpajjanti na ca sattesu vippaṭipajjanti atha kho eteva 1- bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti ca kāmesu ca gedhaṃ āpajjanti sattesu ca vippaṭipajjantīti. [341] Evametaṃ mahārāja evametaṃ mahārāja appakā te mahārāja sattā lokasmiṃ ye uḷāre bhoge labhitvā na ceva majjanti na ca pamajjanti na ca kāmesu gedhaṃ āpajjanti @Footnote: 1 Sī. te. Na ca sattesu vippaṭipajjanti atha kho eteva bahutarā sattā lokasmiṃ ye uḷāre uḷāre bhoge labhitvā majjanti ceva pamajjanti ca kāmesu ca gedhaṃ āpajjanti sattesu ca vippaṭipajjantīti. [342] Idamavoca .pe. Sārattā kāmabhogesu giddhā kāmesu mucchitā atisāraṃ na bujjhanti migā 1- kūṭaṃva oḍḍitaṃ pacchāsaṃ kaṭukaṃ hoti vipāko hissa pāpakoti.The Pali Tipitaka in Roman Character Volume 15 page 106-107. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=340&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=340&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=340&items=3 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=340&items=3 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=340 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3461 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3461 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]