ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
     [555]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā    nerañjarāya    tīre   ajapālanigrodhe   paṭhamābhisambuddho  .
Atha   kho   bhagavato  rahogatassa  paṭisallīnassa  evaṃ  cetaso  parivitakko
udapādi   adhigato   kho   myāyaṃ   dhammo  gambhīro  duddaso  duranubodho
santo    paṇīto   atakkāvacaro   nipuṇo   paṇḍitavedanīyo   ālayarāmā
kho    panāyaṃ   pajā   ālayaratā   ālayasamuditā   ālayarāmāya   kho
pana   pajāya   ālayaratāya   ālayasamuditāya   duddasaṃ   idaṃ  ṭhānaṃ  yadidaṃ
idappaccayatā    paṭiccasamuppādo   idampi   kho   ṭhānaṃ   duddasaṃ   yadidaṃ
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ   ahañceva   kho   pana   dhammaṃ   deseyyaṃ   pare  ca  me  na
ājāneyyuṃ  so  mamassa  kilamatho  sā  mamassa  vihesāti . Apissudaṃ 1-
bhagavantaṃ imā anacchariyā gāthāyo paṭibhaṃsu pubbe assutapubbā
          kicchena me adhigataṃ                 halandāni pakāsituṃ
          rāgadosaparetehi                  nāyaṃ dhammo susambudho
@Footnote: 1 Ma. apissu.

--------------------------------------------------------------------------------------------- page201.

Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgaratā na dakkhanti tamokkhandhena āvutāti 1-. Iti 2- bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāyāti. [556] Atha kho brahmuno sahampatissa bhagavato cetasā cetoparivitakkamaññāya etadahosi nassati vata bho loko vinassati vata bho loko yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyāti . atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito bhagavato purato pāturahosi. {556.1} Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca desetu bhante bhagavā dhammaṃ desetu sugato dhammaṃ santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāroti . idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito apāpuretaṃ 3- amatassa dvāraṃ @Footnote: 1 Ma. āvuṭā . 2 Ma. itiha . 3 Yu. avāpuretaṃ.

--------------------------------------------------------------------------------------------- page202.

Suṇantu dhammaṃ vimalenānubuddhaṃ sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedhaso 1- pāsādamāruyha samantacakkhu sokāvatiṇṇaṃ janatamapetasoko avekkhassu jātijarābhibhūtanti 2-. Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke desetu 3- bhagavā dhammaṃ aññātāro bhavissantīti. [557] Atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesi . addasā kho bhagavā buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino 4- viharante . seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakānugatāni antonimmuggaposīni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni samodakaṃ ṭhitāni appekaccāni uppalāni @Footnote: 1 Ma. Yu. sumedha. 2 Po. Ma. itisaddo natthi. 3 Ma. desassu. 4 Ma. ... ne.

--------------------------------------------------------------------------------------------- page203.

Vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaḍḍhāni udakaṃ 1- accuggamma tiṭṭhanti 2- anupalittāni udakena evameva bhagavā buddhacakkhunā lokaṃ volokento addasa satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante [3]- disvāna brahmānaṃ sahampatiṃ gāthāya paccabhāsi apārutā te 4- amatassa dvārā ye sotavanto pamañcantu saddhaṃ vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu brahmeti. [558] Atha kho brahmā sahampati katāvakāso khomhi bhagavatā dhammadesanāyāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. Dutiyaṃ gāvarasuttaṃ


             The Pali Tipitaka in Roman Character Volume 15 page 200-203. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=555&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=555&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=555&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=555&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=555              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4800              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4800              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :