ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                  Suttantapiṭake saṃyuttanikāyassa
                      dutiyo  bhāgo
                        ------
                       nidānavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Abhisamayasaṃyuttaṃ
                        -------
                     buddhavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   paṭiccasamuppādaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca   katamo  ca  bhikkhave  paṭiccasamuppādo
avijjāpaccayā     bhikkhave     saṅkhārā     saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā      taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   .   evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti .
Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
     [3]    Avijjāya    tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho
nāmarūpanirodhā      saḷāyatananirodho     saḷāyatananirodhā    phassanirodho
phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho  taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā   nirujjhanti .
Evametassa   kevalassa   dukkhakkhandhassa   nirodho   hotīti  .  idamavoca
bhagavā    attamanā    te   bhikkhū   bhagavato   bhāsitaṃ   abhinandunti  .
Paṭhamaṃ.
     [4]  Sāvatthiyaṃ  viharati  ...  paṭiccasamupādaṃ vo bhikkhave desissāmi
vibhajissāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [5]   Bhagavā   etadavoca   katamo  ca  bhikkhave  paṭiccasamuppādo
avijjāpaccayā     bhikkhave     saṅkhārā     saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā      taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [6]   Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno   saṃhāni   indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  katamañca
bhikkhave  maraṇaṃ  1-2- tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā
cuti  cavanatā  bhedo  antaradhānaṃ  maccu  maraṇaṃ  kālakiriyā  khandhānaṃ bhedo
kaḷevarassa  nikkhepo  jīvitindriyassa  upacchedo  3-  idaṃ  vuccati maraṇaṃ.
Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ.
     [7]  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ tesaṃ sattānaṃ tamhi
tamhi   sattanikāye   jāti   sañjāti   okkanti   nibbatti   abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti.
     [8]   Katamo   ca   bhikkhave   bhavo  .  tayome  bhikkhave  bhavā
kāmabhavo rūpabhavo arūpabhavo ayaṃ vuccati bhikkhave bhavo.
     [9]    Katamañca    bhikkhave    upādānaṃ   cattārīmāni   bhikkhave
upādānāni       kāmupādānaṃ       diṭṭhupādānaṃ      sīlabbattupādānaṃ
attavādupādānaṃ idaṃ vuccati bhikkhave upādānaṃ.
     [10]  Katamā  ca  bhikkhave  taṇhā  .  chayime bhikkhave taṇhākāyā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā ayaṃ vuccati bhikkhave taṇhā.
@Footnote: 1 Ma. Yu. idaṃ pāṭhatyaṃ natthi .    2 Yu. yaṃ .   3 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
@4 Ma. Yu. ayaṃ pāṭho natthi.
     [11]  Katamā  ca  bhikkhave  vedanā. Chayime bhikkhave vedanākāyā
cakkhusamphassajā    vedanā    sotasamphassajā    vedanā   ghānasamphassajā
vedanā  jivhāsamphassajā  vedanā  kāyasamphassajā  vedanā manosamphassajā
vedanā ayaṃ vuccati bhikkhave vedanā.
     [12]  Katamo  ca  bhikkhave  phasso  .  chayime  bhikkhave phassakāyā
cakkhusamphasso      sotasamphasso      ghānasamphasso      jivhāsamphasso
kāyasamphasso manosamphasso ayaṃ vuccati bhikkhave phasso.
     [13]   Katamañca   bhikkhave  saḷāyatanaṃ  .  cakkhvāyatanaṃ  sotāyatanaṃ
ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   idaṃ   vuccati  bhikkhave
saḷāyatanaṃ.
     [14]   Katamañca   bhikkhave  nāmarūpaṃ  .  vedanā  saññā  cetanā
phasso    manasikāro   idaṃ   vuccati   nāmaṃ   .   cattāro   mahābhūtā
catunnañca    mahābhūtānaṃ    upādāyarūpaṃ   idaṃ   vuccati   rūpaṃ   .   iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati bhikkhave nāmarūpaṃ.
     [15]   Katamañca  bhikkhave  viññāṇaṃ  chayime  bhikkhave  viññāṇakāyā
cakkhuviññāṇaṃ        sotaviññāṇaṃ       ghānaviññāṇaṃ       jivhāviññāṇaṃ
kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati bhikkhave viññāṇaṃ.
     [16]  Katame  ca  bhikkhave  saṅkhārā  tayome  bhikkhave  saṅkhārā
kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāro   ime   vuccanti   bhikkhave
saṅkhārā.
     [17]   Katamā   ca   bhikkhave  avijjā  yaṃ  kho  bhikkhave  dukkhe
aññāṇaṃ      dukkhasamudaye      aññāṇaṃ      dukkhanirodhe      aññāṇaṃ
dukkhanirodhagāminiyā    paṭipadāya    aññāṇaṃ    ayaṃ    vuccati    bhikkhave
avijjā  .  iti  kho  bhikkhave  avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [18]    Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.
     [19]   Sāvatthiyaṃ   viharati   ...   micchāpaṭipadañca  vo  bhikkhave
desissāmi     sammāpaṭipadañca     taṃ    suṇātha    sādhukaṃ    manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [20]   Bhagavā   etadavoca   katamā   ca  bhikkhave  micchāpaṭipadā
avijjāpaccayā   bhikkhave   saṅkhārā   saṅkhārapaccayā   viññāṇaṃ   .pe.
Evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti  1-  .  ayaṃ vuccati
bhikkhave micchāpaṭipadā.
     [21]   Katamā   ca   bhikkhave   sammāpaṭipadā   avijjāya  tveva
asesavirāganirodhā    saṅkhāranirodho    saṅkhāranirodhā    viññāṇanirodho
.pe.   evametassa   kevalassa   dukkhakkhandhassa  nirodho  hoti  .  ayaṃ
vuccati bhikkhave sammāpaṭipadāti. Tatiyaṃ.
     [22]  Sāvatthiyaṃ  viharati  ...  vipassissa  bhikkhave bhagavato arahato
@Footnote: 1 Yu. itisaddo dissati.
Sammāsambuddhassa    pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva
sato  etadahosi  kicchaṃ  vatāyaṃ  loko  āpanno  jāyati  ca  jiyyati  ca
miyyati   ca  cavati  ca  upapajjati  ca  atha  ca  panimassa  dukkhassa  nissaraṇaṃ
nappajānāti   jarāmaraṇassa   kudassu  1-  nāma  imassa  dukkhassa  nissaraṇaṃ
paññāyissati jarāmaraṇassāti.
     [23]   Atha   kho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   jarāmaraṇaṃ   hoti   kiṃpaccayā   jarāmaraṇanti .
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya   abhisamayo   jātiyā   kho   sati  jarāmaraṇaṃ  hoti  jātipaccayā
jarāmaraṇanti.
     {23.1}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  jāti  hoti  kiṃpaccayā  jātīti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
bhave kho sati jāti hoti bhavapaccayā jātīti.
     {23.2}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  bhavo  hoti  kiṃpaccayā  bhavoti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
     {23.3}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   upādānaṃ   hoti   kiṃpaccayā   upādānanti .
Atha    kho    bhikkhave    vipassissa    bodhisattassa    yonisomanasikārā
ahu       paññāya       abhisamayo       taṇhāya      kho      sati
@Footnote: 1 Ma. kudāssa. evamuparipi.
Upādānaṃ hoti taṇhāpaccayā upādānanti.
     {23.4}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  taṇhā  hoti  kiṃpaccayā taṇhāti. Atha kho bhikkhave vipassissa
bodhisattassa    yonisomanasikārā   ahu   paññāya   abhisamayo   vedanāya
kho sati taṇhā hoti vedanāpaccayā taṇhāti.
     {23.5}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  vedanā hoti kiṃpaccayā vedanāti. Atha kho bhikkhave vipassissa
bodhisattassa  yonisomanasikārā  ahu  paññāya  abhisamayo  phasse  kho  sati
vedanā hoti phassapaccayā vedanāti.
     {23.6}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  phasso  hoti  kiṃpaccayā phassoti. Atha kho bhikkhave vipassissa
bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo   saḷāyatane
kho sati phasso hoti saḷāyatanapaccayā phassoti.
     {23.7}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  saḷāyatanaṃ  hoti  kiṃpaccayā  saḷāyatananti . Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe kho sati saḷāyatanaṃ hoti nāmarūpapaccayā saḷāyatananti.
     {23.8}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   nāmarūpaṃ  hoti  kiṃpaccayā  nāmarūpanti  .   atha
kho      bhikkhave      vipassissa     bodhisattassa     yonisomanasikārā
ahu     paññāya     abhisamayo     viññāṇe    kho    sati    nāmarūpaṃ
Hoti viññāṇapaccayā nāmarūpanti.
     {23.9}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  viññāṇaṃ  hoti kiṃpaccayā viññāṇanti. Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
saṅkhāre kho sati viññāṇaṃ hoti saṅkhārapaccayā viññāṇanti.
     {23.10}   Atha  kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  saṅkhārā  honti  kiṃpaccayā  saṅkhārāti  .  atha kho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo avijjāya kho sati saṅkhārā honti avijjāpaccayā saṅkhārāti.
     {23.11}   Iti   hidaṃ   avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ  .pe.  evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti .
Samudayo  samudayoti  kho  bhikkhave  vipassissa bodhisattassa pubbe ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi āloko udapādi.
     [24]   Atha   kho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  jarāmaraṇaṃ  na hoti kissa nirodhā jarāmaraṇanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    jātiyā    kho   asati   jarāmaraṇaṃ   na   hoti
jātinirodhā jarāmaraṇanirodhoti.
{24.1}      Atha     kho     bhikkhave     vipassissa     bodhisattassa
etadahosi      kimhi      nu      kho      asati      jāti     na
Hoti   kissa   nirodhā   jātinirodhoti  .  atha  kho  bhikkhave  vipassissa
bodhisattassa      yonisomanasikārā      ahu     paññāya     abhisamayo
bhave kho asati jāti na hoti bhavanirodhā jātinirodhoti [1]-.
     {24.2}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  bhavo  na  hoti kissa nirodhā bhavanirodhoti. Atha kho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo upādāne kho asati bhavo na hoti upādānanirodhā bhavanirodhoti.
     {24.3}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  upādānaṃ  na hoti kissa nirodhā upādānanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    taṇhāya    kho   asati   upādānaṃ   na   hoti
taṇhānirodhā upādānanirodhoti.
     {24.4}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  taṇhā  na  hoti  kissa  nirodhā  taṇhānirodhoti.
Atha  kho  bhikkhave  vipassissa  bodhisattassa  yonisomanasikārā  ahu paññāya
abhisamayo vedanāya kho asati taṇhā na hoti vedanānirodhā taṇhānirodhoti.
     {24.5}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  vedanā  na  hoti  kissa nirodhā vedanānirodhoti.
Atha    kho    bhikkhave    vipassissa    bodhisattassa    yonisomanasikārā
ahu   paññāya   abhisamayo   phasse   kho   asati   vedanā   na   hoti
@Footnote: 1 Yu. hoti.
Phassanirodhā vedanānirodhoti.
     {24.6}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati phasso na hoti kissa nirodhā phassanirodhoti. Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
saḷāyatane kho asati phasso na hoti saḷāyatananirodhā phassanirodhoti.
     {24.7}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati  saḷāyatanaṃ  na  hoti  kissa nirodhā saḷāyatananirodhoti. Atha
kho   bhikkhave   vipassissa   bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo   nāmarūpe   kho   asati   saḷāyatanaṃ  na  hoti  nāmarūpanirodhā
saḷāyatananirodhoti.
     {24.8}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  nāmarūpaṃ  na  hoti  kissa nirodhā nāmarūpanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    viññāṇe    kho   asati   nāmarūpaṃ   na   hoti
viññāṇanirodhā nāmarūpanirodhoti.
     {24.9}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati  viññāṇaṃ  na  hoti  kissa  nirodhā  viññāṇanirodhoti. Atha
kho   bhikkhave   vipassissa   bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo   saṅkhāre  1-  kho  asati  viññāṇaṃ  na  hoti  saṅkhāranirodhā
viññāṇanirodhoti.
     {24.10}   Atha  kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  saṅkhārā  na honti kissa nirodhā saṅkhāranirodhoti.
@Footnote: 1 Ma. Yu. saṅkhāresu.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo   avijjāya   kho   asati   saṅkhārā   na   honti
avijjānirodhā saṅkhāranirodhoti.
     {24.11}  Iti  hīdaṃ  avijjānirodhā  saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho   .pe.   evametassa   kevalassa  dukkhakkhandhassa  nirodho
hoti  1-  .  nirodho  nirodhoti kho bhikkhave vipassissa bodhisattassa pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi   ñāṇaṃ  upādi  paññā  udapādi
vijjā upādi āloko udapādīti. Catutthaṃ.
     [25]  Sattannaṃpi  buddhānaṃ  evaṃ  vitthāretabbo  2-  .   sikhissa
bhikkhave   bhagavato   arahato  sammāsambuddhassa  ...  vessabhussa  bhikkhave
bhagavato   arahato   sammāsambuddhassa  ...  kakusandhassa  bhikkhave  bhagavato
arahato  sammāsambuddhassa  ...  konāgamanassa  bhikkhave  bhagavato  arahato
sammāsambuddhassa    ...    kassapassa    bhikkhave    bhagavato    arahato
sammāsambuddhassa ....
     [26]    Pubbeva    me    bhikkhave   sambodhā   anabhisambuddhassa
bodhisattasseva   sato   etadahosi   kicchaṃ   vatāyaṃ   loko   āpanno
jāyati  ca  jiyyati  ca  miyyati  ca  cavati  ca  upapajjati  ca atha ca panimassa
dukkhassa     nissaraṇaṃ     nappajānāti    jarāmaraṇassa    kudassu    nāma
imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassāti.
     {26.1}     Tassa     mayhaṃ     bhikkhave    etadahosi    kimhi
nu       kho       sati       jarāmaraṇaṃ       hoti       kiṃpaccayā
@Footnote: 1 Ma. itisaddo dissati .    2 Yu. peyyālo.
Jarāmaraṇanti   .   tassa  mayhaṃ  bhikkhave  yonisomanasikārā  ahu  paññāya
abhisamayo    jātiyā    kho    sati    jarāmaraṇaṃ    hoti   jātipaccayā
jarāmaraṇanti   .   tassa   mayhaṃ   bhikkhave   etadahosi   kimhi  nu  kho
sati  jāti  hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ...
Phasso  ...  saḷāyatanaṃ  ...  nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhārā honti
kiṃpaccayā   saṅkhārāti   .   tassa   mayhaṃ   bhikkhave   yonisomanasikārā
ahu    paññāya   abhisamayo   avijjāya   kho   sati   saṅkhārā   honti
avijjāpaccayā saṅkhārāti.
     {26.2}  Iti  hidaṃ  avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
.pe.  evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti  .  samudayo
samudayoti  kho  me  bhikkhave  pubbe  ananussutesu  dhammesu  cakkhuṃ udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [27]   Tassa   mayhaṃ   bhikkhave  etadahosi  kimhi  nu  kho  asati
jarāmaraṇaṃ   na   hoti   kissa   nirodhā   jarāmaraṇanirodhoti   .   tassa
mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya   abhisamayo  jātiyā
kho   asati   jarāmaraṇaṃ   na   hoti   jātinirodhā  jarāmaraṇanirodhoti .
Tassa   mayhaṃ   bhikkhave   etadahosi   kimhi   nu   kho  asati  jāti  na
hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ... Phasso ...
Saḷāyatanaṃ  ...  nāmarūpaṃ  ...  viññāṇaṃ  ...  saṅkhārā  na honti kissa
nirodhā   saṅkhāranirodhoti   .   tassa  mayhaṃ  bhikkhave  yonisomanasikārā
Ahu   paññāya   abhisamayo   avijjāya   kho  asati  saṅkhārā  na  honti
avijjānirodhā saṅkhāranirodhoti.
     {27.1}  Iti  hidaṃ  avijjānirodhā  saṅkhāranirodho  saṅkhāranirodhā
viññāṇanirodho   .pe.   evametassa   kevalassa  dukkhakkhandhassa  nirodho
hoti  .  nirodho  nirodhoti  kho  me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko udapādīti. Dasamaṃ.
                    Buddhavaggo paṭhamo.
                     Tassa uddānaṃ bhavati
               desanāvibhaṅgaṃ paṭipadañca 1-
               vipassī sikhī ca vessabhū
               kakusandho konāgamano ca 2- kassapo
               mahāsakyamunī 3- ca gotamoti 4-.
                     ------------
@Footnote: 1 Ma. desanāvibhaṅgapaṭipadā ca. Yu. ... paṭipadā ca .    2 Ma. Yu. casaddo natthi .
@3 Ma. Yu. mahāsakyamuni .    4 Yu. gotamanti.
                    Āhāravaggo dutiyo
     [28]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  cattārome  bhikkhave  āhārā
bhūtānaṃ   vā   sattānaṃ   ṭhitiyā  sambhavesīnaṃ  vā  anuggahāya  .  katame
cattāro   .   kavaḷīkāro  1-  āhāro  oḷāriko  vā  sukhumo  vā
phasso    dutiyo    manosañcetanā    tatiyā    viññāṇaṃ    catutthaṃ  .
Ime   kho   bhikkhave  cattāro  āhārā  bhūtānaṃ  vā  sattānaṃ  ṭhitiyā
sambhavesīnaṃ vā anuggahāya.
     [29]  Ime  ca  2- bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā
kiṃjātikā    kiṃpabhavā   .   ime   cattāro   āhārā   taṇhānidānā
taṇhāsamudayā   taṇhājātikā   taṇhāpabhavā   .   taṇhā  cāyaṃ  bhikkhave
kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   taṇhā  vedanānidānā
vedanāsamudayā  vedanājātikā  vedanāpabhavā  .  vedanā  cāyaṃ  bhikkhave
kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   vedanā   phassanidānā
phassasamudayā    phassajātikā   phassapabhavā   .   phasso   cāyaṃ   bhikkhave
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   .  phasso  saḷāyatananidāno
saḷāyatanasamudayo    saḷāyatanajātiko   saḷāyatanapabhavo   .   saḷāyatanañcidaṃ
bhikkhave   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  saḷāyatanaṃ  nāmarūpanidānaṃ
nāmarūpasamudayaṃ   nāmarūpajātikaṃ   nāmarūpapabhavaṃ   .   nāmarūpañcidaṃ   bhikkhave
@Footnote: 1 Ma. kabaḷīkāro. Yu. kabaḷiṃkāro. evamuparipi .    2 Ma. casaddo natthi.
Kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ   .   nāmarūpaṃ   viññāṇanidānaṃ
viññāṇasamudayaṃ     viññāṇajātikaṃ     viññāṇapebhavaṃ     .    viññāṇañcidaṃ
bhikkhave   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  viññāṇaṃ  saṅkhāranidānaṃ
saṅkhārasamudayaṃ    saṅkhārajātikaṃ    saṅkhārapabhavaṃ    .    saṅkhārā   cime
bhikkhave    kiṃnidānā    kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   saṅkhārā
avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
     {29.1}  Iti  kho  bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [30]    Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Paṭhamaṃ.
     [31]  Sāvatthiyaṃ  viharati  ... Cattārome bhikkhave āhārā bhūtānaṃ
vā  sattānaṃ  ṭhitiyā  sambhavesīnaṃ  vā  anuggahāya  .  katame cattāro.
Kavaḷīkāro   āhāro   oḷāriko   vā   sukhumo   vā  phasso  dutiyo
manosañcetanā   tatiyā   viññāṇaṃ   catutthaṃ   .   ime   kho   bhikkhave
cattāro   āhārā   bhūtānaṃ   vā   sattānaṃ   ṭhitiyā  sambhavesīnaṃ  vā
anuggahāyāti.
     [32]  Evaṃ  vutte  āyasmā  moliyaphagguno  bhagavantaṃ  etadavoca
ko   nu   kho   bhante   viññāṇāhāraṃ   āhāretīti   .  no  kallo
pañhoti   bhagavā   avoca   āhāretīti   ahaṃ   na  vadāmi  āhāretīti
Cāhaṃ    vadeyyaṃ   tatrassa   kallo   pañho   ko   nu   kho   bhante
āhāretīti    evañcāhaṃ    na    vadāmi   evaṃ   maṃ   avadantaṃ   yo
evaṃ    puccheyya   kissa   nu   kho   bhante   viññāṇāhāroti   esa
kallo     pañho     tatra     kallaṃ    veyyākaraṇaṃ    viññāṇāhāro
āyatiṃ  punabbhavābhinibbattiyā [1]- tasmiṃ bhūte sati saḷāyatanaṃ saḷāyatanapaccayā
phassoti.
     [33]   Ko   nu   kho  bhante  phusatīti  .  no  kallo  pañhoti
bhagavā   avoca   phusatīti   ahaṃ   na   vadāmi   phusatīti   cāhaṃ   vadeyyaṃ
tatrassa   kallo   pañho   ko   nu   kho   bhante  phusatīti  evañcāhaṃ
na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ   puccheyya   kiṃpaccayā
nu    kho    bhante   phassoti   esa   kallo   pañho   tatra   kallaṃ
veyyākaraṇaṃ saḷāyatanapaccayā phasso phassapaccayā vedanāti.
     [34]  Ko  nu  kho  bhante  vedayatīti  2- . No kallo pañhoti
bhagavā   avoca   vedayatīti   ahaṃ   na  vadāmi  vedayatīti  cāhaṃ  vadeyyaṃ
tatrassa   kallo   pañho   ko   nu  kho  bhante  vedayatīti  evañcāhaṃ
na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ   puccheyya   kiṃpaccayā
nu    kho   bhante   vedanāti   esa   kallo   pañho   tatra   kallaṃ
veyyākaraṇaṃ phassapaccayā vedanā vedanāpaccayā taṇhāti.
     [35]  Ko  nu  kho  bhante  taṇhīyatīti  3- . No kallo pañhoti
bhagavā    avoca    taṇhīyatīti    ahaṃ    na   vadāmi   taṇhīyatīti   cāhaṃ
@Footnote: 1 Ma. Yu. paccayo. 2 Yu. vediyatīti. evamuparipi.
@3 Ma. Yu. tassatīti. evamuparipi.
Vadeyyaṃ   tatrassa   kallo   pañho   ko   nu   kho  bhante  taṇhīyatīti
evañcāhaṃ   na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ  puccheyya
kiṃ    paccayā    nu   kho   bhante   taṇhāti   esa   kallo   pañho
tatra    kallaṃ    veyyākaraṇaṃ    vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānanti.
     [36]  Ko  nu  kho  bhante  upādiyatīti  .  no  kallo  pañhoti
bhagavā    avoca    upādiyatīti   ahaṃ   na   vadāmi   upādiyatīti   cāhaṃ
vadeyyaṃ   tatrassa   kallo   pañho   ko   nu  kho  bhante  upādiyatīti
evañcāhaṃ   na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ  puccheyya
kiṃpaccayā    nu    kho   bhante   upādānanti   esa   kallo   pañho
tatra   kallaṃ   veyyākaraṇaṃ   taṇhāpaccayā   upādānaṃ   upādānapaccayā
bhavoti      .pe.      evametassa      kevalassa      dukkhakkhandhassa
samudayo hoti.
     [37]   Channaṃ   tveva   phagguna  phassāyatanānaṃ  asesavirāganirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā      upādānanirodho      upādānanirodhā     bhavanirodho
bhavanirodhā    jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā      nirujjhanti     .     evametassa     kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.
     [38]  Sāvatthiyaṃ  viharati  ...  ye  hi  keci  bhikkhave samaṇā vā
Brāhmaṇā   vā   jarāmaraṇaṃ   nappajānanti   jarāmaraṇasamudayaṃ  nappajānanti
jarāmaraṇanirodhaṃ          nappajānanti         jarāmaraṇanirodhagāminīpaṭipadaṃ
nappajānanti   .  jātiṃ  .pe.  bhavaṃ  ...  upādānaṃ  ...  taṇhaṃ  ...
Vedanaṃ  ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre
nappajānanti    saṅkhārasamudayaṃ   nappajānanti   saṅkhāranirodhaṃ   nappajānanti
saṅkhāranirodhagāminīpaṭipadaṃ   nappajānanti   .   na  mete  bhikkhave  samaṇā
vā   brāhmaṇā   vā   samaṇesu   vā   samaṇasammatā  brāhmaṇesu  vā
brāhmaṇasammatā   na   ca   pana   te   āyasmanto   sāmaññatthaṃ   vā
brāhmaññatthaṃ   1-   vā   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja viharanti.
     [39]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
jarāmaraṇaṃ     pajānanti    jarāmaraṇasamudayaṃ    pajānanti    jarāmaraṇanirodhaṃ
pajānanti    jarāmaraṇanirodhagāminīpaṭipadaṃ    pajānanti   .   jātiṃ   .pe.
Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ
...   viññāṇaṃ   ...   saṅkhāre   pajānanti   saṅkhārasamudayaṃ  pajānanti
saṅkhāranirodhaṃ    pajānanti    saṅkhāranirodhagāminīpaṭipadaṃ    pajānanti   .
Te  khome  bhikkhave  samaṇā  vā brāhmaṇā vā samaṇesu ceva samaṇasammatā
brāhmaṇesu   ca   brāhmaṇasammatā  te  ca  panāyasmanto  sāmaññatthañca
brāhmaññatthañca   diṭṭheva   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharantīti. Tatiyaṃ.
@Footnote: 1 Ma. Yu. brahmaññatthaṃ. evamuparipi.
     [40]  Sāvatthiyaṃ  viharati  ...  ye  hi  keci  bhikkhave samaṇā vā
brāhmaṇā   vā   ime   dhamme   nappajānanti  imesaṃ  dhammānaṃ  samudayaṃ
nappajānanti   imesaṃ   dhammānaṃ   nirodhaṃ   nappajānanti   imesaṃ  dhammānaṃ
nirodhagāminīpaṭipadaṃ    nappajānanti    .    katame   dhamme   nappajānanti
katamesaṃ    dhammānaṃ   samudayaṃ   nappajānanti   katamesaṃ   dhammānaṃ   nirodhaṃ
nappajānanti katamesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ nappajānanti.
     {40.1}   Jarāmaraṇaṃ   nappajānanti   jarāmaraṇasamudayaṃ   nappajānanti
jarāmaraṇanirodhaṃ          nappajānanti         jarāmaraṇanirodhagāminīpaṭipadaṃ
nappajānanti . Jātiṃ .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ  ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre nappajānanti
saṅkhārasamudayaṃ       nappajānanti       saṅkhāranirodhaṃ       nappajānanti
saṅkhāranirodhagāminīpaṭipadaṃ   nappajānanti   .   ime   dhamme  nappajānanti
imesaṃ    dhammānaṃ    samudayaṃ    nappajānanti   imesaṃ   dhammānaṃ   nirodhaṃ
nappajānanti    imesaṃ    dhammānaṃ   nirodhagāminīpaṭipadaṃ   nappajānanti  .
Na  mete  bhikkhave  samaṇā  vā  brāhmaṇā  vā samaṇesu vā samaṇasammatā
brāhmaṇesu   vā   brāhmaṇasammatā   na   ca   pana   te  āyasmanto
sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā   diṭṭheva   dhamme  sayaṃ  abhiññā
sacchikatvā upasampajja viharanti.
     [41]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
ime   dhamme   pajānanti   imesaṃ   dhammānaṃ   samudayaṃ  pajānanti  imesaṃ
Dhammānaṃ    nirodhaṃ    pajānanti    imesaṃ    dhammānaṃ   nirodhagāminīpaṭipadaṃ
pajānanti   .   katame   dhamme   pajānanti   katamesaṃ   dhammānaṃ  samudayaṃ
pajānanti    katamesaṃ   dhammānaṃ   nirodhaṃ   pajānanti   katamesaṃ   dhammānaṃ
nirodhagāminīpaṭipadaṃ   pajānanti   .   jarāmaraṇaṃ   pajānanti  jarāmaraṇasamudayaṃ
pajānanti     jarāmaraṇanirodhaṃ     pajānanti     jarāmaraṇanirodhagāminīpaṭipadaṃ
pajānanti  .  jātiṃ  .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ  ...  saḷāyatanaṃ  ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre pajānanti
saṅkhārasamudayaṃ    pajānanti    saṅkhāranirodhaṃ    pajānanti   saṅkhāranirodha-
gāminīpaṭipadaṃ   pajānanti   .   ime  dhamme  pajānanti  imesaṃ  dhammānaṃ
samudayaṃ   pajānanti   imesaṃ   dhammānaṃ  nirodhaṃ  pajānanti  imesaṃ  dhammānaṃ
nirodhagāminīpaṭipadaṃ   pajānanti   .   te   khome   bhikkhave  samaṇā  vā
brāhmaṇā    vā    samaṇesu    ceva   samaṇasammatā   brāhmaṇesu   ca
brāhmaṇasammatā      te      ca      panāyasmanto     sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti. Catutthaṃ.
     [42]  Sāvatthiyaṃ  viharati  ... Atha kho āyasmā kaccānagotto 1-
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā  kaccānagotto
bhagavantaṃ    etadavoca    sammādiṭṭhi    sammādiṭṭhīti    bhante    vuccati
kittāvatā nu kho bhante sammādiṭṭhi hotīti.
@Footnote: 1 Yu. kaccāyanagotto. evamuparipi.
     [43]   Dvayanissito   khoyaṃ   kaccāna   1-   loko  yebhuyyena
atthitañceva   natthitañca   .  lokasamudayaṃ  ca  2-  kho  kaccāna  yathābhūtaṃ
sammappaññāya   passato   yā   loke   natthitā   sā   na   hoti .
Lokanirodhaṃ    kho    kaccāna   yathābhūtaṃ   sammappaññāya   passato   yā
loke   atthitā   sā  na  hoti  .  upāyupādānābhinivesavinibandho  3-
khvāyaṃ   kaccāna   loko   yebhuyyena   tañcāyaṃ  upāyupādānaṃ  cetaso
adhiṭṭhānaṃ   abhinivesānusayaṃ   na  upeti  na  upādiyati  nādhiṭṭhāti  attā
meti    .    dukkhameva    uppajjamānaṃ   uppajjati   dukkhaṃ   nirujjhamānaṃ
nirujjhatīti   na   kaṅkhati   na   vicikicchati   .  aparappaccayā  ñāṇamevassa
ettha hoti. Ettāvatā kho kaccāna sammādiṭṭhi hoti.
     [44]   Sabbamatthīti  kho  kaccāna  ayameko  anto  sabbaṃ  natthīti
ayaṃ   dutiyo   anto  .  ete  te  kaccāna  ubho  ante  anupagamma
majjhena    tathāgato    dhammaṃ    deseti    avijjāpaccayā    saṅkhārā
saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa  kevalassa  dukkhakkhandhassa
samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Pañcamaṃ.
     [45]  Sāvatthiyaṃ  viharati  ...  atha kho aññataro bhikkhu yena bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca
@Footnote: 1 Yu. kaccāyana. evamuparipi .   2 Ma. Yu. casaddo natthi. 3 Ma. upayupā ....
Dhammakathiko   dhammakathikoti   bhante   vuccati   kittāvatā  nu  kho  bhante
dhammakathiko hotīti.
     [46]   Jarāmaraṇassa   ce   bhikkhu  nibbidāya  virāgāya  nirodhāya
dhammaṃ   deseti   dhammakathiko   bhikkhūti   alaṃ   vacanāya   .  jarāmaraṇassa
ce    bhikkhu    nibbidāya    virāgāya    nirodhāya    paṭipanno   hoti
dhammānudhammapaṭipanno   bhikkhūti   alaṃ  vacanāya  .  jarāmaraṇassa  ce  bhikkhu
nibbidā  virāgā  nirodhā  anupādā  vimutto hoti diṭṭhadhammanibbānappatto
bhikkhūti alaṃ vacanāya.
     {46.1}  Jātiyā ce bhikkhu .pe. Bhavassa ce bhikkhu ... Upādānassa
ce  bhikkhu ... Taṇhāya ce bhikkhu ... Vedanāya ce bhikkhu ... Phassassa ce
bhikkhu  ... Saḷāyatanassa ce bhikkhu ... Nāmarūpassa ce bhikkhu ... Viññāṇassa
ce  bhikkhu  ...  saṅkhārānañce  bhikkhu  ... Avijjāya ce bhikkhu nibbidāya
virāgāya  nirodhāya  dhammaṃ  deseti  dhammakathiko  bhikkhūti  alaṃ  vacanāya .
Avijjāya   ce   bhikkhu   nibbidāya  virāgāya  nirodhāya  paṭipanno  hoti
dhammānudhammapaṭipanno  bhikkhūti  alaṃ  vacanāya  .  avijjāya ce bhikkhu nibbidā
virāgā   nirodhā   anupādā   vimutto   hoti   diṭṭhadhammanibbānappatto
bhikkhūti alaṃ vacanāyāti. Chaṭṭhaṃ.
     [47]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe    .    atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya  rājagahe  1-  piṇḍāya  pāvisi  .  addasā kho acelo
@Footnote: 1 Ma. Yu. rājagahaṃ.
Kassapo    bhagavantaṃ    dūratova    āgacchantaṃ   disvāna   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     [48]  Ekamantaṃ  ṭhito  kho  acelo  kassapo  bhagavantaṃ etadavoca
puccheyyāma   mayaṃ  bhavantaṃ  gotamaṃ  kañcideva  1-  desaṃ  sace  no  bhavaṃ
gotamo   okāsaṃ   karoti    pañhassa   veyyākaraṇāyāti   .  akālo
kho    tāva   kassapa   pañhassa   antaragharaṃ   paviṭṭhamhāti   .   dutiyaṃpi
kho    acelo    kassapo    bhagavantaṃ   etadavoca   puccheyyāma   mayaṃ
bhavantaṃ   gotamaṃ   kañcideva   desaṃ   sace   no  bhavaṃ  gotamo  okāsaṃ
karoti   pañhassa   veyyākaraṇāyāti   .   akālo   kho  tāva  kassapa
pañhassa     antaragharaṃ    paviṭṭhamhāti    .    tatiyaṃpi    kho    .pe.
Paviṭṭhamhāti.
     [49]   Evaṃ   vutte  acelo  kassapo  bhagavantaṃ  etadavoca  na
kho   pana   mayaṃ   bhavantaṃ   gotamaṃ   bahudeva   pucchitukāmāti   .  puccha
kassapa   yadākaṅkhasīti   .  kiṃ  nu  kho  bho  gotama  sayaṃkataṃ  dukkhanti .
Mā   hevaṃ   kassapāti  bhagavā  avoca  .  kiṃ  pana  bho  gotama  parakataṃ
dukkhanti   .   mā   hevaṃ   kassapāti   bhagavā  avoca  .  kiṃ  nu  kho
bho   gotama   sayaṃkatañca   parakatañca   dukkhanti  .  mā  hevaṃ  kassapāti
bhagavā   avoca   .   kiṃ  pana  bho  gotama  asayaṃkāraṃ  aparakāraṃ  adhicca
samuppannaṃ   dukkhanti   .   mā   hevaṃ  kassapāti  bhagavā  avoca  .  kiṃ
@Footnote: 1 Yu. kiñcideva. evamuparipi.
Nu   kho   bho  gotama  natthi  dukkhanti  .  na  kho  kassapa  natthi  dukkhaṃ
atthi   kho   kassapa   dukkhanti   .   tenahi   bhavaṃ   gotamo  dukkhaṃ  na
jānāti   na   passatīti   .   na  khvāhaṃ  kassapa  dukkhaṃ  na  jānāmi  na
passāmi   jānāmi   khvāhaṃ   kassapa   dukkhaṃ   passāmi   khvāhaṃ   kassapa
dukkhanti.
     {49.1}  Kiṃ  nu  kho  bho gotama sayaṃkataṃ dukkhanti iti puṭṭho samāno
mā   hevaṃ   kassapāti   vadesi   kiṃ  pana  bho  gotama  parakataṃ  dukkhanti
iti   puṭṭho   samāno   mā  hevaṃ  kassapāti  vadesi  kiṃ  nu  kho  bho
gotama   sayaṃkatañca   parakatañca   dukkhanti   iti   puṭṭho   samāno   mā
hevaṃ   kassapāti   vadesi   kiṃ   pana   bho  gotama  asayaṃkāraṃ  aparakāraṃ
adhicca    samuppannaṃ    dukkhanti    iti   puṭṭho   samāno   mā   hevaṃ
kassapāti   vadesi  kiṃ  nu  kho  bho  gotama  natthi  dukkhanti  iti  puṭṭho
samāno   na   kho   kassapa   natthi   dukkhaṃ  atthi  kho  kassapa  dukkhanti
vadesi   tenahi   bhavaṃ   gotamo   dukkhaṃ   na  jānāti  na  passatīti  iti
puṭṭho   samāno   na   khvāhaṃ   kassapa  dukkhaṃ  na  jānāmi  na  passāmi
jānāmi   khvāhaṃ   kassapa   dukkhaṃ   passāmi   khvāhaṃ   kassapa   dukkhanti
vadesi   ācikkhatu   ca   me   bhante   bhagavā  dukkhaṃ  desetu  ca  me
bhante bhagavā dukkhanti.
     [50]  So  karoti  so  paṭisaṃvedayatīti  kho  kassapa  ādito sato
sayaṃkataṃ   dukkhanti   iti   vadaṃ   sassataṃ  etaṃ  pareti  .  añño  karoti
añño   paṭisaṃvedayatīti   kho   kassapa   vedanābhitunnassa   sato   parakataṃ
Dukkhanti  iti  vadaṃ  ucchedaṃ  etaṃ  pareti  .  ete  te  kassapa  ubho
ante   anupagamma   majjhena   tathāgato   dhammaṃ  deseti  avijjāpaccayā
saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa   kevalassa
dukkhakkhandhassa   samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā
saṅkhāranirodho    saṅkhāranirodhā   viññāṇanirodho   .pe.   evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     [51]   Evaṃ   vutte   acelo   kassapo   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   .pe.  cakkhumanto  rūpāni  dakkhantīti  1-  evameva
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ   bhante   bhagavato
santike pabbajjaṃ labheyyaṃ upasampadanti .
     {51.1}   Yo   kho  kassapa  aññatitthiyapubbo  imasmiṃ  dhammavinaye
ākaṅkhati   pabbajjaṃ  ākaṅkhati  upasampadaṃ  so  cattāro  māse  parivasati
catunnaṃ   māsānaṃ   accayena   parivutthaparivāsaṃ   2-  āraddhacittā  bhikkhū
ākaṅkhamānā   3-   pabbājenti   upasampādenti   bhikkhubhāvāya   apica
mayā puggalavemattatā vinītāti 4-.
     {51.2}  Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā
pabbajjaṃ   ākaṅkhantā   upasampadaṃ   cattāro   māse  parivasanti  catunnaṃ
māsānaṃ   accayena   parivutthaparivāse  āraddhacittā  bhikkhū  ākaṅkhamānā
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
@Footnote: 1 Yu. dakkhintīti. evamuparipi .    2-3 Ma. idaṃ pāṭhadvayaṃ natthi. evamuparipi.
@4 Ma. Yu. viditāti.
Parivasissāmi   catunnaṃ   vassānaṃ   accayena  parivutthaparivāsaṃ  āraddhacittā
bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.
     [52]   Alattha  kho  acelo  kassapo  bhagavato  santike  pabbajjaṃ
alattha    upasampadaṃ    .    acirūpasampanno   ca   panāyasmā   kassapo
eko   vūpakaṭṭho   appamatto  ātāpī  pahitatto  viharanto  nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja   vihāsi   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ    itthattāyāti    abbhaññāsi    .    aññataro   ca
panāyasmā kassapo arahaṃ ahosīti. Sattamaṃ.
     [53]  Sāvatthiyaṃ  viharati  ...  atha kho timbarukkho 1- paribbājako
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [54]   Ekamantaṃ  nisinno  kho  timbarukkho  paribbājako  bhagavantaṃ
etadavoca   kiṃ   nu   kho   bho   gotama   sayaṃkataṃ  sukhadukkhanti  .  mā
hevaṃ   timbarukkhāti   bhagavā   avoca   .  kiṃ  pana  bho  gotama  parakataṃ
sukhadukkhanti   .  mā  hevaṃ  timbarukkhāti  bhagavā  avoca  .  kiṃ  nu  kho
bho    gotama    sayaṃkatañca    parakatañca   sukhadukkhanti   .   mā   hevaṃ
timbarukkhāti  bhagavā  avoca  .  kiṃ  pana  bho  gotama  asayaṃkāraṃ aparakāraṃ
adhicca   samuppannaṃ   sukhadukkhanti   .   mā   hevaṃ   timbarukkhāti  bhagavā
@Footnote: 1 Ma. Yu. timbaruko. evamuparipi.
Avoca   .   kiṃ   nu   kho  bho  gotama  natthi  sukhadukkhanti  .  na  kho
timbarukkha    natthi   sukhadukkhaṃ   atthi   kho   timbarukkha   sukhadukkhanti  .
Tenahi   bhavaṃ  gotamo  sukhadukkhaṃ  na  jānāti  na  passatīti  .  na  khvāhaṃ
timbarukkha   sukhadukkhaṃ  na  jānāmi  na  passāmi  jānāmi  khvāhaṃ  timbarukkha
sukhadukkhaṃ passāmi khvāhaṃ timbarukkha sukhadukkhanti.
     {54.1}  Kiṃ  nu  kho  bho  gotama  sayaṃkataṃ  sukhadukkhanti  iti puṭṭho
samāno   mā   hevaṃ  timbarukkhāti  vadesi  kiṃ  pana  bho  gotama  parakataṃ
sukhadukkhanti  iti  puṭṭho  samāno  mā  hevaṃ  timbarukkhāti  vadesi  kiṃ  nu
kho   bho  gotama  sayaṃkatañca  parakatañca  sukhadukkhanti  iti  puṭṭho  samāno
mā   hevaṃ   timbarukkhāti   vadesi   kiṃ   pana   bho   gotama  asayaṃkāraṃ
aparakāraṃ   adhicca   samuppannaṃ   sukhadukkhanti   iti   puṭṭho  samāno  mā
hevaṃ   timbarukkhāti   vadesi  kiṃ  nu  kho  bho  gotama  natthi  sukhadukkhanti
iti   puṭṭho   samāno   na   kho  timbarukkha  natthi  sukhadukkhaṃ  atthi  kho
timbarukkha    sukhadukkhanti    vadesi    tenahi    bhavaṃ   gotamo   sukhadukkhaṃ
na   jānāti   na   passatīti  iti  puṭṭho  samāno  na  khvāhaṃ  timbarukkha
sukhadukkhaṃ   na   jānāmi  na  passāmi  jānāmi  khvāhaṃ  timbarukkha  sukhadukkhaṃ
passāmi   khvāhaṃ   timbarukkha  sukhadukkhanti  vadesi  ācikkhatu  ca  me  bhavaṃ
gotamo sukhadukkhaṃ desetu ca me bhavaṃ gotamo sukhadukkhanti.
     [55]  Sā  vedanā  so  vedayatīti  kho  timbarukkha  ādito sato
sayaṃkataṃ  sukhadukkhanti  evañcāhaṃ  1-  na  vadāmi  .  aññā vedanā añño
@Footnote: 1 Ma. Yu. evampāhaṃ. evamuparipi.
Vedayatīti   kho   timbarukkha   vedanābhitunnassa   sato  parakataṃ  sukhadukkhanti
evañcāhaṃ  na  vadāmi  .  ete  te  timbarukkha  ubho  ante anupagamma
majjhena  tathāgato  dhammaṃ  deseti  avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ      .pe.      evametassa      kevalassa     dukkhakkhandhassa
samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti.
     [56]  Evaṃ  vutte  timbarukkho  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   esāhaṃ
bhante    bhavantaṃ    gotamaṃ    saraṇaṃ    gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ    maṃ    bhavaṃ    gotamo    dhāretu    ajjatagge    pāṇupetaṃ
saraṇaṅgatanti. Aṭṭhamaṃ.
     [57]  Sāvatthiyaṃ  viharati  ...  avijjānīvaraṇassa  bhikkhave  bālassa
taṇhāya   saṃyuttassa   1-   evamayaṃ   kāyo  samudāgato  iti  ayañceva
kāyo   bahiddhā   ca   nāmarūpaṃ   itthetaṃ   dvayaṃ  dvayaṃ  paṭicca  phasso
saḷevāyatanāni   yehi   phuṭṭho   bālo   sukhadukkhaṃ  paṭisaṃvedayati  etesaṃ
vā   aññatarena   .   avijjānīvaraṇassa   bhikkhave   paṇḍitassa   taṇhāya
saṃyuttassa   evamayaṃ   kāyo  samudāgato  iti  ayañceva  kāyo  bahiddhā
ca   nāmarūpaṃ  itthetaṃ  dvayaṃ  dvayaṃ  paṭicca  phasso  saḷevāyatanāni  yehi
phuṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena.
@Footnote: 1 Ma. Yu. sampayuttassa. evamuparipi.
     [58]  Tatra  bhikkhave ko viseso ko adhippāyaso 1- kinnānākaraṇaṃ
paṇḍitassa   bālenāti  .  bhagavaṃmūlakā  no  bhante  dhammā  bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu    vata    me    bhante   bhagavantaṃyeva   paṭibhātu
etassa   bhāsitassa   attho   bhagavato   sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [59]   Bhagavā  etadavoca  yāya  ca  bhikkhave  avijjāya  nivutassa
bālassa   yāya   ca   taṇhāya   saṃyuttassa  ayaṃ  kāyo  samudāgato  sā
ceva   avijjā   bālassa   appahīnā   sā   ca  taṇhā  aparikkhīṇā  taṃ
kissa   hetu   na   hi   bhikkhave   bālo   acari   brahmacariyaṃ   sammā
dukkhakkhayāya   tasmā   bālo   kāyassa   bhedā   kāyūpago  hoti  so
kāyūpago   samāno   na   parimuccati   jātiyā  jarāya  maraṇena  sokehi
paridevehi   dukkhehi  domanassehi  upāyāsehi  na  parimuccati  dukkhasmāti
vadāmi.
     {59.1}  Yāya  ca  bhikkhave  avijjāya  nivutassa  paṇḍitassa yāya ca
taṇhāya   saṃyuttassa   ayaṃ   kāyo   samudāgato   sā   ceva   avijjā
paṇḍitassa   pahīnā   sā   ca   taṇhā  parikkhīṇā  taṃ  kissa  hetu  acari
bhikkhave   paṇḍito   brahmacariyaṃ   sammā   dukkhakkhayāya   tasmā  paṇḍito
kāyassa    bhedā   na   kāyūpago   hoti   so   akāyūpago   samāno
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi    upāyāsehi   parimuccati   dukkhasmāti   vadāmi   .   ayaṃ
@Footnote: 1 Yu. adhippāyo. evamuparipi.
Kho   bhikkhave   viseso   ayaṃ   adhippāyaso   idannānākaraṇaṃ  paṇḍitassa
bālena yadidaṃ brahmacariyavāsoti. Navamaṃ.
     [60]   Sāvatthiyaṃ   viharati  ...  paṭiccasamuppādañca  vo  bhikkhave
desessāmi    paṭiccasamuppanne    ca    dhamme    taṃ   suṇātha   sādhukaṃ
manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paccassosuṃ.
     [61]   Bhagavā   etadavoca  katamo  ca  bhikkhave  paṭiccasamuppādo
jātipaccayā   bhikkhave   jarāmaraṇaṃ  uppādā  vā  tathāgatānaṃ  anuppādā
vā    tathāgatānaṃ    ṭhitāva   sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā
idappaccayatā   taṃ   tathāgato   abhisambujjhati   abhisameti   abhisambujjhitvā
abhisametvā  ācikkhati  deseti  paññapeti  1-  paṭṭhapeti  vivarati  vibhajati
uttānīkaroti   passathāti   cāha   .   jātipaccayā   bhikkhave  jarāmaraṇaṃ
.pe.  bhavapaccayā  bhikkhave  jāti ... Upādānapaccayā bhikkhave bhavo ...
Taṇhāpaccayā  bhikkhave  upādānaṃ  ... Vedanāpaccayā bhikkhave taṇhā ...
Phassapaccayā  bhikkhave  vedanā  ...  saḷāyatanapaccayā bhikkhave phasso ...
Nāmarūpapaccayā    bhikkhave   saḷāyatanaṃ   ...   viññāṇapaccayā   bhikkhave
nāmarūpaṃ  ...  saṅkhārapaccayā bhikkhave viññāṇaṃ ... Avijjāpaccayā bhikkhave
saṅkhārā   uppādā   vā   tathāgatānaṃ   anuppādā   vā   tathāgatānaṃ
ṭhitāva    sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā   idappaccayatā   taṃ
tathāgato     abhisambujjhati    abhisameti    abhisambujjhitvā    abhisametvā
@Footnote: 1 Ma. Yu. paññāpeti. evamuparipi.
Ācikkhati   deseti   paññapeti   paṭṭhapeti  vivarati  vibhajati  uttānīkaroti
passathāti   cāha   .   avijjāpaccayā  bhikkhave  saṅkhārā  .  iti  kho
bhikkhave    yā   tatra   tathatā   avitathatā   anaññathatā   idappaccayatā
ayaṃ vuccati bhikkhave paṭiccasamuppādo.
     [62]   Katame   ca   bhikkhave  paṭiccasamuppannā  dhammā  jarāmaraṇaṃ
bhikkhave   aniccaṃ   saṅkhataṃ   paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ  virāgadhammaṃ
nirodhadhammaṃ   .   jāti   bhikkhave   aniccā   saṅkhatā   paṭiccasamuppannā
khayadhammā     vayadhammā     virāgadhammā     nirodhadhammā    .    bhavo
bhikkhave    anicco    saṅkhato   paṭiccasamuppanno   khayadhammo   vayadhammo
virāgadhammo    nirodhadhammo   .   upādānaṃ   bhikkhave   .pe.   taṇhā
bhikkhave  ...  vedanā  bhikkhave  ...  phasso  bhikkhave  ...  saḷāyatanaṃ
bhikkhave  ...  nāmarūpaṃ  bhikkhave  ...  viññāṇaṃ  bhikkhave ...  saṅkhārā
bhikkhave  ...  avijjā  bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā
vayadhammā    virāgadhammā   nirodhadhammā   .   ime   vuccanti   bhikkhave
paṭiccasamuppannā dhammā.
     [63]  Yato  kho  bhikkhave  ariyasāvakassa  ayañca  paṭiccasamuppādo
ime   ca   paṭiccasamuppannā   dhammā   yathābhūtaṃ   sammappaññāya  sudiṭṭhā
honti   sova   1-   pubbantaṃ   vā   upadhāvissati   ahosiṃ  nu  khvāhaṃ
atītamaddhānaṃ   nanu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   nu   kho  ahosiṃ
atītamaddhānaṃ   kathaṃ   nu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   hutvā   kiṃ
@Footnote: 1 Ma. Yu. so vata.
Ahosiṃ    nu    khvāhaṃ    atītamaddhānanti   aparantaṃ   vā   upadhāvissati
bhavissāmi    nu    khvāhaṃ    anāgatamaddhānaṃ    nanu    kho    bhavissāmi
anāgatamaddhānaṃ   kiṃ   nu   kho   bhavissāmi  anāgatamaddhānaṃ  kathaṃ  nu  kho
bhavissāmi    anāgatamaddhānaṃ   kiṃ   hutvā   kiṃ   bhavissāmi   nu   khvāhaṃ
anāgatamaddhānanti    etarahi    vā    paccuppannaṃ    addhānaṃ   ajjhattaṃ
kathaṃkathī   bhavissati   ahaṃ   nu   khosmi   no   nu  khosmi  kiṃ  nu  khosmi
kathaṃ  nu  khosmi  ayaṃ  nu  kho  satto  kuto  āgato  so  kuhiṃ gāmī 1-
bhavissatīti   netaṃ   ṭhānaṃ   vijjati   taṃ   kissa  hetu  tathā  hi  bhikkhave
ariyasāvakassa    ayañca   paṭiccasamuppādo   ime   ca   paṭiccasamuppannā
dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti. Dasamaṃ.
                    Āhāravaggo dutiyo.
                       Tassa uddānaṃ
         āhāraphaggunañceva 2-       dve ca samaṇabrāhmaṇā
         kaccānagottaṃ 3- dhammakathikaṃ    acelaṃ timbarukkhena ca
         bālapaṇḍitañceva 4-         dasamo paccayena cāti.
                     ------------
@Footnote: 1 Ma. gamissatīti .   2 Ma. Yu. āhāraṃ phagguno ceva .    3 Yu. kaccāyanagotto.
@4 Ma. bālapaṇḍitato ceva. Yu. bālena paṇḍito ceva.
                     Dasabalavaggo tatiyo
     [64]  Sāvatthiyaṃ  viharati  ...  dasabalasamannāgato bhikkhave tathāgato
catūhi   ca   vesārajjehi  samannāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti  iti  rūpaṃ  iti  rūpassa  samudayo
iti   rūpassa   atthaṅgamo   iti   vedanā  iti  vedanāya  samudayo  iti
vedanāya    atthaṅgamo   iti   saññā   iti   saññāya   samudayo   iti
saññāya   atthaṅgamo   iti   saṅkhārā   iti   saṅkhārānaṃ  samudayo  iti
saṅkhārānaṃ    atthaṅgamo    iti   viññāṇaṃ   iti   viññāṇassa   samudayo
iti    viññāṇassa    atthaṅgamo    iti    imasmiṃ    sati   idaṃ   hoti
imassuppādā   idaṃ   uppajjati   imasmiṃ   asati   idaṃ  na  hoti  imassa
nirodhā   idaṃ   nirujjhati  yadidaṃ  avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ      .pe.      evametassa      kevalassa     dukkhakkhandhassa
samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Paṭhamaṃ.
     [65]  Sāvatthiyaṃ  viharati  ...  dasabalasamannāgato bhikkhave tathāgato
catūhi   ca   vesārajjehi  samannāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti  iti  rūpaṃ  iti  rūpassa  samudayo
iti   rūpassa   atthaṅgamo   iti   vedanā  iti  vedanāya  samudayo  iti
Vedanāya    atthaṅgamo   iti   saññā   iti   saññāya   samudayo   iti
saññāya   atthaṅgamo   iti   saṅkhārā   iti   saṅkhārānaṃ  samudayo  iti
saṅkhārānaṃ    atthaṅgamo    iti   viññāṇaṃ   iti   viññāṇassa   samudayo
iti    viññāṇassa    atthaṅgamo    iti    imasmiṃ    sati   idaṃ   hoti
imassuppādā   idaṃ   uppajjati   imasmiṃ   asati   idaṃ  na  hoti  imassa
nirodhā   idaṃ   nirujjhati  yadidaṃ  avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ      .pe.      evametassa      kevalassa     dukkhakkhandhassa
samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hoti.
     [66]  Evaṃ  svākkhāto  bhikkhave  mayā  dhammo  uttāno vivaṭo
pakāsito   chinnapilotiko   .   evaṃ   svākkhāte  kho  bhikkhave  mayā
dhamme     uttāne    vivaṭe    pakāsite    chinnapilotike    alameva
saddhāpabbajitena   kulaputtena  viriyaṃ  ārabhituṃ  kāmaṃ  taco  ca  nahāru  ca
aṭṭhi   ca   avasissatu   sarīre   upasussatu  maṃsalohitaṃ  yantaṃ  purisathāmena
purisaviriyena   purisaparakkamena  pattabbaṃ  na  taṃ  apāpuṇitvā  purisassa  1-
viriyassa saṇṭhānaṃ bhavissatīti.
     {66.1}   Dukkhaṃ   bhikkhave   kusīto   viharati  vokiṇṇo  pāpakehi
akusalehi   dhammehi   mahantañca   sadatthaṃ   parihāpeti   .  āraddhaviriyo
ca    kho    bhikkhave   sukhaṃ   viharati   pavivitto   pāpakehi   akusalehi
dhammehi     mahantañca     sadatthaṃ     paripūreti    .    na    bhikkhave
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Hīnena   aggassa   patti  hoti  aggena  ca  kho  [1]-  aggassa  patti
hoti. Maṇḍapeyyamidaṃ bhikkhave brahmacariyaṃ satthā sammukhībhūto.
     [67]   Tasmātiha   bhikkhave   viriyaṃ  ārabhatha  appattassa  pattiyā
anadhigatassa    adhigamāya   asacchikatassa   sacchikiriyāya   evaṃ   no   ayaṃ
amhākaṃ   pabbajjā   avaṃkatā   2-  avañjhā  bhavissati  saphalā  saudrayā
yesaṃ  3-  mayaṃ  paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ
tesaṃ    te    kārā    amhesu   mahapphalā   bhavissanti   mahānisaṃsāti
evaṃ   hi   vo   bhikkhave   sikkhitabbaṃ   .   attatthaṃ  vā  hi  bhikkhave
sampassamānena  alameva  appamādena  sampādetuṃ . Paratthaṃ vā hi bhikkhave
sampassamānena   alameva   appamādena  sampādetuṃ  .  ubhayatthaṃ  vā  hi
bhikkhave sampassamānena alameva appamādena sampādetunti. Dutiyaṃ.
     [68]  Sāvatthiyaṃ  viharati  ...  jānatohaṃ bhikkhave passato āsavānaṃ
khayaṃ   vadāmi   no   ajānato   no   apassato   .   kiñca   bhikkhave
jānato   kiṃ  passato  āsavānaṃ  khayo  hoti  .  iti  rūpaṃ  iti  rūpassa
samudayo    iti   rūpassa   atthaṅgamo   .pe.   iti   vedanā   .pe.
Iti   saññā   .pe.   iti   saṅkhārā   .pe.   iti   viññāṇaṃ   iti
viññāṇassa   samudayo   iti   viññāṇassa   atthaṅgamoti   .   evaṃ  kho
bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.
     [69]  Yampi  taṃ  bhikkhave  khayasmiṃ  khaye  ñāṇaṃ  tampi  4- saupanisaṃ
vadāmi   no  anupanisaṃ  .  kā  ca  bhikkhave  khaye  ñāṇassa  upanisā .
@Footnote: 1 Ma. Yu. bhikkhave .   2 Ma. Yu. ayaṃ pāṭho natthi .    3 Ma. yesañca. Yu. yesañhi.
@4 Yu. taṃ.
Vimuttītissa   vacanīyaṃ   .  vimuttimpahaṃ  1-  bhikkhave  saupanisaṃ  vadāmi  no
anupanisaṃ  .  kā  ca  bhikkhave  vimuttiyā  upanisā. Virāgotissa vacanīyaṃ.
Virāgampahaṃ   bhikkhave   saupanisaṃ   vadāmi   no   anupanisaṃ   .   kā  ca
bhikkhave   virāgassa   upanisā   .   nibbidātissa  vacanīyaṃ  .  nibbidampahaṃ
bhikkhave    saupanisaṃ   vadāmi   no   anupanisaṃ   .   kā   ca   bhikkhave
nibbidāya     upanisā     .    yathābhūtañāṇadassanantissa    vacanīyaṃ   .
Yathābhūtañāṇadassanampahaṃ   bhikkhave   saupanisaṃ   vadāmi   no   anupanisaṃ  .
Kā    ca    bhikkhave   yathābhūtañāṇadassanassa   upanisā   .   samādhītissa
vacanīyaṃ. Samādhimpahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ.
     {69.1}  Kā  ca  bhikkhave  samādhissa upanisā. Sukhantissa vacanīyaṃ.
Sukhampahaṃ  bhikkhave  saupanisaṃ  vadāmi  no  anupanisaṃ . Kā ca bhikkhave sukhassa
upanisā   .   passaddhītissa   vacanīyaṃ   .  passaddhimpahaṃ  bhikkhave  saupanisaṃ
vadāmi   no   anupanisaṃ   .   kā  ca  bhikkhave  passaddhiyā  upanisā .
Pītītissa  vacanīyaṃ  .  pītimpahaṃ  bhikkhave  saupanisaṃ  vadāmi   no  anupanisaṃ.
Kā  ca  bhikkhave  pītiyā  upanisā  .  pāmujjantissa vacanīyaṃ. Pāmujjampahaṃ
bhikkhave    saupanisaṃ   vadāmi   no   anupanisaṃ   .   kā   ca   bhikkhave
pāmujjassa   upanisā   .   saddhātissa   vacanīyaṃ   .  saddhampahaṃ  bhikkhave
saupanisaṃ vadāmi no anupanisaṃ.
     {69.2}   Kā   ca   bhikkhave   saddhāya  upanisā  .  dukkhantissa
vacanīyaṃ   .   dukkhampahaṃ   bhikkhave   saupanisaṃ   vadāmi   no  anupanisaṃ .
Kā    ca   bhikkhave   dukkhassa   upanisā   .   jātītissa   vacanīyaṃ  .
@Footnote: 1 Ma. Yu. vimuttimpāhaṃ. evamīdisesu padesu.
Jātimpahaṃ   bhikkhave   saupanisaṃ   vadāmi   no   anupanisaṃ   .   kā   ca
bhikkhave   jātiyā   upanisā  .  bhavotissa  vacanīyaṃ  .  bhavampahaṃ  bhikkhave
saupanisaṃ  vadāmi  no  anupanisaṃ  .  kā  ca  bhikkhave  bhavassa  upanisā .
Upādānantissa   vacanīyaṃ   .   upādānampahaṃ   bhikkhave   saupanisaṃ  vadāmi
no  anupanisaṃ  .  kā  ca  bhikkhave  upādānassa  upanisā  .  taṇhātissa
vacanīyaṃ. Taṇhampahaṃ bhikkhave saupanisaṃ vadāmi no anupanisaṃ.
     {69.3}  Kā  ca  bhikkhave  taṇhāya  upanisā. Vedanātissa vacanīyaṃ
.pe.  phassotissa  vacanīyaṃ  ...  saḷāyatanantissa vacanīyaṃ ... Nāmarūpantissa
vacanīyaṃ   ...   viññāṇantissa   vacanīyaṃ   ...  saṅkhārātissa  vacanīyaṃ .
Saṅkhārepahaṃ  bhikkhave  saupanise  vadāmi  no  anupanise . Kā ca bhikkhave
saṅkhārānaṃ upanisā. Avijjātissa vacanīyaṃ.
     {69.4}  Iti kho bhikkhave avijjūpanisā saṅkhārā saṅkhārūpanisaṃ viññāṇaṃ
viññāṇūpanisaṃ     nāmarūpaṃ     nāmarūpūpanisaṃ    saḷāyatanaṃ    saḷāyatanūpaniso
phasso   phassūpanisā   vedanā   vedanūpanisā  taṇhā  taṇhūpanisaṃ  upādānaṃ
upādānūpaniso   bhavo   bhavūpanisā   jāti   jātūpanisaṃ   dukkhaṃ  dukkhūpanisā
saddhā   saddhūpanisaṃ   pāmujjaṃ   pāmujjūpanisā   pīti   pītūpanisā   passaddhi
passaddhūpanisaṃ    sukhaṃ   sukhūpaniso   samādhi   samādhūpanisaṃ   yathābhūtañāṇadassanaṃ
yathābhūtañāṇadassanūpanisā    nibbidā   nibbidūpaniso   virāgo   virāgūpanisā
vimutti vimuttūpanisaṃ khaye ñāṇaṃ.
     [70]   Seyyathāpi   bhikkhave  upari  pabbate  thullaphusitake  deve
Vassante    taṃ    udakaṃ   yathāninnaṃ   pavattamānaṃ   pabbatakandarapadarasākhā
paripūreti   pabbatakandarapadarasākhā   paripūrā   kussubbhe   1-  paripūrenti
kussubbhā    paripūrā   mahāsobbhe   paripūrenti   mahāsobbhā   paripūrā
kunnadiyo    paripūrenti    kunnadiyo   paripūrā   mahānadiyo   paripūrenti
mahānadiyo  paripūrā  mahāsamuddaṃ  [2]-  paripūrenti  evameva kho bhikkhave
avijjūpanisā     saṅkhārā     saṅkhārūpanisaṃ     viññāṇaṃ     viññāṇūpanisaṃ
nāmarūpaṃ      nāmarūpūpanisaṃ      saḷāyatanaṃ     saḷāyatanūpaniso     phasso
phassūpanisā    vedanā    vedanūpanisā    taṇhā    taṇhūpanisaṃ   upādānaṃ
upādānūpaniso     bhavo     bhavūpanisā     jāti     jātūpanisaṃ    dukkhaṃ
dukkhūpanisā     saddhā     saddhūpanisaṃ    pāmujjaṃ    pāmujjūpanisā    pīti
pītūpanisā     passaddhi     passaddhūpanisaṃ     sukhaṃ     sukhūpaniso    samādhi
samādhūpanisaṃ     yathābhūtañāṇadassanaṃ     yathābhūtañāṇadassanūpanisā     nibbidā
nibbidūpaniso    virāgo    virāgūpanisā    vimutti    vimuttūpanisaṃ    khaye
ñāṇanti. Tatiyaṃ.
     [71]  Rājagahe  viharati veḷuvane ... Atha kho āyasmā sārīputto
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    rājagahaṃ    piṇḍāya
pāvisi   .   atha   kho   āyasmato  sārīputtassa  etadahosi  atippago
kho   tāva   rājagahe   piṇḍāya   carituṃ  yannūnāhaṃ  yena  aññatitthiyānaṃ
paribbājakānaṃ   ārāmo   tenupasaṅkameyyanti   .   atha  kho  āyasmā
sārīputto   yena   aññatitthiyānaṃ   paribbājakānaṃ  ārāmo  tenupasaṅkami
@Footnote: 1 Ma. kusobbhe. Yu. kusabbhe. evamuparipi .   2 Yu. sāgaraṃ.
Upasaṅkamitvā    tehi    aññatitthiyehi   paribbājakehi   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [72]  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ sārīputtaṃ te aññatitthiyā
paribbājakā      etadavocuṃ      santāvuso      sārīputta     eke
samaṇabrāhmaṇā    kammavādā    sayaṃkataṃ   dukkhaṃ   paññapenti   .   santi
panāvuso    sārīputta    eke    samaṇabrāhmaṇā   kammavādā   parakataṃ
dukkhaṃ   paññapenti   .   santāvuso   sārīputta   eke  samaṇabrāhmaṇā
kammavādā    sayaṃkatañca    parakatañca    dukkhaṃ    paññapenti   .   santi
panāvuso    sārīputta   eke   samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ
aparakāraṃ   adhicca   samuppannaṃ   dukkhaṃ   paññapenti   .   idha  panāvuso
sārīputta   samaṇo   gotamo   kiṃvādī   kimakkhāyī  kathaṃ  byākaramānā  ca
mayaṃ   vuttavādino   ceva   samaṇassa   gotamassa   assāma  na  ca  samaṇaṃ
gotamaṃ   abhūtena   abbhācikkheyyāma   dhammassa  cānudhammaṃ  byākareyyāma
na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [73]   Paṭiccasamuppannaṃ   kho   āvuso  dukkhaṃ  vuttaṃ  bhagavatā  kiṃ
paṭicca   phassaṃ   paṭicca   iti   vadaṃ  vuttavādī  ceva  bhagavato  assa  na
ca   bhagavantaṃ   abhūtena   abbhācikkheyya  dhammassa  cānudhammaṃ  byākareyya
na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
     {73.1}  Tatrāvuso  ye  te  samaṇabrāhmaṇā  kammavādā  sayaṃkataṃ
dukkhaṃ   paññapenti  tadapi  phassapaccayā  .  yepi  te  .pe.  yepi  te
.pe.   Yepi   te   samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ  aparakāraṃ
adhicca samuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā.
     {73.2}  Tatrāvuso  ye  te  samaṇabrāhmaṇā  kammavādā  sayaṃkataṃ
dukkhaṃ   paññapenti  te  vata  aññatra  phassā  paṭisaṃvedayantīti  1-  netaṃ
ṭhānaṃ   vijjati   .  yepi  te  samaṇabrāhmaṇā  kammavādā  parakataṃ  dukkhaṃ
paññapenti  te  vata  aññatra  phassā  paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati.
Yepi   te   samaṇabrāhmaṇā   kammavādā   sayaṃkatañca   parakatañca   dukkhaṃ
paññapenti   te   vata   aññatra   phassā   paṭisaṃvedayantīti  netaṃ  ṭhānaṃ
vijjati   .   yepi  te  samaṇabrāhmaṇā  kammavādā  asayaṃkāraṃ  aparakāraṃ
adhicca    samuppannaṃ   dukkhaṃ   paññapenti   te   vata   aññatra   phassā
paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti.
     [74]  Assosi  kho  āyasmā  ānando  āyasmato sārīputtassa
tehi   aññatitthiyehi   paribbājakehi   saddhiṃ   imaṃ  kathāsallāpaṃ  .  atha
kho   āyasmā   ānando   rājagahe   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ   abhīvādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
āyasmā    ānando    yāvatako    āyasmato    sārīputtassa   tehi
aññatitthiyehi    paribbājakehi    saddhiṃ    ahosi    kathāsallāpo    taṃ
sabbaṃ bhagavato ārocesi.
     [75]   Sādhu  sādhu  ānanda  yathātaṃ  sārīputto  ca  2-  sammā
@Footnote: 1 Ma. Yu. paṭisaṃvedissantīti. evamuparipi .   2 Ma. Yu. casaddo natthi.
@evamīdisesu ṭhānesu.
Byākaramāno    byākareyya    .    paṭiccasamuppannaṃ    kho    ānanda
dukkhaṃ   vuttaṃ  mayā  kiṃ  paṭicca  phassaṃ  paṭicca  iti  vadaṃ  vuttavādī  ceva
me   assa   na   ca   maṃ   abhūtena  abbhācikkheyya  dhammassa  cānudhammaṃ
byākareyya   na   ca   koci   sahadhammiko  vādānupāto  gārayhaṃ  ṭhānaṃ
āgaccheyya   .   tatrānanda   ye   te   samaṇabrāhmaṇā   kammavādā
sayaṃkataṃ   dukkhaṃ   paññapenti   tadapi   phassapaccayā  .  yepi  te  .pe.
Yepi   te   .pe.   yepi   te  samaṇabrāhmaṇā  kammavādā  asayaṃkāraṃ
aparakāraṃ      adhicca     samuppannaṃ     dukkhaṃ     paññapenti     tadapi
phassapaccayā.
     {75.1}  Tatrānanda  yepi  te  samaṇabrāhmaṇā  kammavādā sayaṃkataṃ
dukkhaṃ  paññapenti  te  vata  aññatra  phassā  paṭisaṃvedayantīti  netaṃ  ṭhānaṃ
vijjati  .  yepi  te  .pe.  yepi  te  .pe. Yepi te samaṇabrāhmaṇā
kammavādā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ  dukkhaṃ  paññapenti
te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati.
     [76]   Ekamidāhaṃ   ānanda   samayaṃ   idheva  rājagahe  viharāmi
veḷuvane    kalandakanivāpe   .   atha   khvāhaṃ   ānanda   pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ  1-  piṇḍāya  pāvisiṃ  .  tassa
mayhaṃ   ānanda   etadahosi   atippago   kho  tāva  rājagahe  piṇḍāya
carituṃ    yannūnāhaṃ    yena    aññatitthiyānaṃ    paribbājakānaṃ   ārāmo
tenupasaṅkameyyanti.
     {76.1}  Atha  khvāhaṃ  ānanda  yena  aññatitthiyānaṃ  paribbājakānaṃ
ārāmo     tenupasaṅkamiṃ     upasaṅkamitvā     tehi     aññatitthiyehi
@Footnote: 1 Yu. rājagahe.
Paribbājakehi     saddhiṃ     sammodiṃ     sammodanīyaṃ    kathaṃ    sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃ  .  ekamantaṃ  nisinnaṃ  kho  maṃ  ānanda
te    aññatitthiyā    paribbājakā    etadavocuṃ    santāvuso   gotama
eke    samaṇabrāhmaṇā    kammavādā    sayaṃkataṃ    dukkhaṃ    paññapenti
santi   panāvuso   gotama   eke   samaṇabrāhmaṇā   kammavādā  parakataṃ
dukkhaṃ    paññapenti    santāvuso    gotama    eke    samaṇabrāhmaṇā
kammavādā     sayaṃkatañca     parakatañca     dukkhaṃ    paññapenti    santi
panāvuso    gotama    eke    samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ
aparakāraṃ   adhicca   samuppannaṃ  dukkhaṃ  paññapenti  .  idha  no  āyasmā
gotamo   kiṃvādī   kimakkhāyī   kathaṃ   byākaramānā  ca  mayaṃ  vuttavādino
ceva   āyasmato   gotamassa   assāma   na   ca   āyasmantaṃ   gotamaṃ
abhūtena    abbhācikkheyyāma   dhammassa   cānudhammaṃ   byākareyyāma   na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
     {76.2}   Evaṃ  vuttāhaṃ  ānanda  te  aññatitthiye  paribbājake
etadavocaṃ   paṭiccasamuppannaṃ  kho  āvuso  dukkhaṃ  vuttaṃ  mayā  kiṃ  paṭicca
phassaṃ  paṭicca  iti  vadaṃ  vuttavādī  ceva  me  assa  na  ca  maṃ  abhūtena
abbhācikkheyya    dhammassa    cānudhammaṃ    byākareyya   na   ca   koci
sahadhammiko    vādānupāto    gārayhaṃ   ṭhānaṃ   āgaccheyya   1-  .
Tatrāvuso    ye    te   samaṇabrāhmaṇā   kammavādā   sayaṃkataṃ   dukkhaṃ
paññapenti   tadapi   phassapaccayā   .   yepi   te   .pe.  yepi  te
@Footnote: 1 Ma. Yu. itisaddo dissati.
.pe.   Yepi   te   samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ  aparakāraṃ
adhicca   samuppannaṃ   dukkhaṃ  paññapenti  tadapi  phassapaccayā  .  tatrāvuso
ye    te    samaṇabrāhmaṇā   kammavādā   sayaṃkataṃ   dukkhaṃ   paññapenti
te   vata   aññatra   phassā   paṭisaṃvedayantīti   netaṃ  ṭhānaṃ  vijjati .
Yepi   te   .pe.   yepi   te   .pe.   yepi  te  samaṇabrāhmaṇā
kammavādā     asayaṃkāraṃ     aparakāraṃ     adhicca    samuppannaṃ    dukkhaṃ
paññapenti   te   vata   aññatra   phassā   paṭisaṃvedayantīti  netaṃ  ṭhānaṃ
vijjatīti.
     [77]   Acchariyaṃ  bhante  abbhūtaṃ  bhante  yatra  hi  nāma  ekena
padena   sabbo   attho   vutto   bhavissati   siyā   nu   kho   bhante
esevattho  vitthārena  vuccamāno  gambhīro  ceva  assa  gambhīrāvabhāso
cāti. Tenahānanda taññevettha paṭibhātūti.
     [78]  Sace  maṃ  bhante  evaṃ  puccheyyuṃ  jarāmaraṇaṃ āvuso ānanda
kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavanti  .  evaṃ  puṭṭho  1-  ahaṃ  bhante
evaṃ   byākareyyaṃ   jarāmaraṇaṃ   kho   āvuso   jātinidānaṃ  jātisamudayaṃ
jātijātikaṃ    jātippabhavanti   .   evaṃ   puṭṭho   ahaṃ   bhante   evaṃ
byākareyyaṃ.
     {78.1}  Sace  maṃ  bhante  evaṃ  puccheyyuṃ jāti panāvuso ānanda
kiṃnidānā   kiṃsamudayā  kiṃjātikā  kiṃpabhavāti  .  evaṃ  puṭṭho  ahaṃ  bhante
evaṃ    byākareyyaṃ    jāti   kho   āvuso   bhavanidānā   bhavasamudayā
bhavajātikā    bhavappabhavāti    .   evaṃ   puṭṭho   ahaṃ   bhante   evaṃ
@Footnote: 1 Ma. puṭṭhohaṃ. Yu. puṭṭhāhambhante. evamuparipi.
Byākareyyaṃ.
     {78.2}  Sace  maṃ  bhante  evaṃ  puccheyyuṃ bhavo panāvuso ānanda
kiṃnidāno   kiṃsamudayo  kiṃjātiko  kiṃpabhavoti  .  evaṃ  puṭṭho  ahaṃ  bhante
evaṃ  byākareyyaṃ  bhavo  kho  āvuso  upādānanidāno  upādānasamudayo
upādānajātiko   upādānappabhavoti  .  evaṃ  puṭṭho  ahaṃ  bhante  evaṃ
byākareyyaṃ.
     {78.3}  Sace  maṃ  bhante evaṃ puccheyyuṃ upādānaṃ panāvuso .pe.
Taṇhā  panāvuso  .pe.  vedanā  panāvuso  .pe.  sace maṃ bhante evaṃ
puccheyyuṃ   phasso   panāvuso   ānanda   kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavoti  .  evaṃ  puṭṭho ahaṃ bhante evaṃ byākareyyaṃ phasso kho āvuso
saḷāyatananidāno           saḷāyatanasamudayo           saḷāyatanajātiko
saḷāyatanappabhavo  1-  channaṃ tveva āvuso phassāyatanānaṃ asesavirāganirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā   upādānanirodho   upādānanirodhā  bhavanirodho  bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti   .  evametassa  kevalassa  dukkhakkhandhassa  nirodho  hotīti .
Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. Catutthaṃ.
     [79]  Sāvatthiyaṃ  viharati  ... Atha kho āyasmā bhūmijo sāyaṇhasamayaṃ
paṭisallānā     vuṭṭhito     yenāyasmā     sārīputto    tenupasaṅkami
upasaṅkamitvā    āyasmatā   sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nīsīdi  .  ekamantaṃ  nisinno
@Footnote: 1 Ma. Yu. itisaddo dissati.
Kho   āyasmā   bhūmijo   āyasmantaṃ   sārīputtaṃ  etadavoca  santāvuso
sārīputta    eke    samaṇabrāhmaṇā    kammavādā    sayaṃkataṃ   sukhadukkhaṃ
paññapenti    santi    panāvuso    sārīputta    eke   samaṇabrāhmaṇā
kammavādāparakataṃ    sukhadukkhaṃ    paññapenti   santāvuso   1-   sārīputta
eke    samaṇabrāhmaṇā    kammavādā   sayaṃkatañca   parakatañca   sukhadukkhaṃ
paññapenti  santi  panāvuso  sārīputta  eke  samaṇabrāhmaṇā  kammavādā
asayaṃkāraṃ    aparakāraṃ    adhicca   samuppannaṃ   sukhadukkhaṃ   paññapenti  .
Idha  no  āvuso  sārīputta  bhagavā  kiṃvādī  kimakkhāyī  kathaṃ byākaramānā
ca   mayaṃ   vuttavādino   ceva   bhagavato   assāma   na   ca   bhagavantaṃ
abhūtena    abbhācikkheyyāma   dhammassa   cānudhammaṃ   byākareyyāma   na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [80]   Paṭiccasamuppannaṃ   kho   āvuso   sukhadukkhaṃ  vuttaṃ  bhagavatā
kiṃ   paṭicca   phassaṃ   paṭicca   iti  vadaṃ  vuttavādī  ceva  bhagavato  assa
na    ca    bhagavantaṃ    abhūtena    abbhācikkheyya   dhammassa   cānudhammaṃ
byākareyya   na   ca   koci   sahadhammiko  vādānupāto  gārayhaṃ  ṭhānaṃ
āgaccheyya   .   tatrāvuso   ye   te   samaṇabrāhmaṇā   kammavādā
sayaṃkataṃ   sukhadukkhaṃ   paññapenti  tadapi  phassapaccayā  .  yepi  te  .pe.
Yepi   te   .pe.   yepi   te  samaṇabrāhmaṇā  kammavādā  asayaṃkāraṃ
aparakāraṃ   adhicca  samuppannaṃ  sukhadukkhaṃ  paññapenti  tadapi  phassapaccayā .
Tatrāvuso     ye     te     samaṇabrāhmaṇā    kammavādā    sayaṃkataṃ
@Footnote: 1 Yu. santi panāvuso.
Sukhadukkhaṃ    paññapenti    te   vata   aññatra   phassā   paṭisaṃvedayantīti
netaṃ  ṭhānaṃ  vijjati  .  yepi  te  .pe.  yepi  te  .pe.  yepi te
samaṇabrāhmaṇā    kammavādā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ
sukhadukkhaṃ    paññapenti    te   vata   aññatra   phassā   paṭisaṃvedayantīti
netaṃ ṭhānaṃ vijjatīti.
     [81]  Assosi  kho  āyasmā  ānando  āyasmato  sārīputtassa
āyasmatā   bhūmijena   saddhiṃ   imaṃ  kathāsallāpaṃ  .  atha  kho  āyasmā
ānando    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
ānando    yāvatako   āyasmato   sārīputtassa   āyasmatā   bhūmijena
saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     [82]   Sādhu    sādhu   ānanda   yathātaṃ  sārīputto  ca  sammā
byākaramāno    byākareyya    .    paṭiccasamuppannaṃ    kho    ānanda
sukhadukkhaṃ   vuttaṃ   mayā   kiṃ   paṭicca  phassaṃ  paṭicca  iti  vadaṃ  vuttavādī
ceva  me  assa  na  ca  maṃ  abhūtena  abbhācikkheyya  dhammassa  cānudhammaṃ
byākareyya   na   ca   koci   sahadhammiko  vādānupāto  gārayhaṃ  ṭhānaṃ
āgaccheyya.
     {82.1}  Tatrānanda  ye  te  samaṇabrāhmaṇā  kammavādā  sayaṃkataṃ
sukhadukkhaṃ  paññapenti  tadapi  phassapaccayā  .  yepi  te  .pe.  yepi te
.pe.   yepi   te   samaṇabrāhmaṇā   kammavādā   asayaṃkāraṃ  aparakāraṃ
adhicca samuppannaṃ sukhadukkhaṃ paññapenti tadapi phassapaccayā.
     {82.2}    Tatrānanda   ye   te   samaṇabrāhmaṇā   kammavādā
sayaṃkataṃ   sukhadukkhaṃ   paññapenti  te  vata  aññatra  phassā  paṭisaṃvedayantīti
netaṃ  ṭhānaṃ  vijjati  .  yepi  te  .pe.  yepi  te  .pe.  yepi te
samaṇabrāhmaṇā    kammavādā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ
sukhadukkhaṃ    paññapenti    te   vata   aññatra   phassā   paṭisaṃvedayantīti
netaṃ ṭhānaṃ vijjati.
     [83]   Kāye   vā  hānanda  sati  kāyasañcetanāhetu  uppajjati
ajjhattaṃ    sukhadukkhaṃ   vācāyaṃ   vā   hānanda   sati   vacīsañcetanāhetu
uppajjati     ajjhattaṃ     sukhadukkhaṃ     mane    vā    hānanda    sati
manosañcetanāhetu   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  avijjāpaccayāva
sāmaṃ  vā  taṃ  ānanda  kāyasaṅkhāraṃ abhisaṅkharoti yaṃpaccayāyataṃ 1- uppajjati
ajjhattaṃ  sukhadukkhaṃ  .  pare vāyataṃ 2- ānanda kāyasaṅkhāraṃ abhisaṅkharoti 3-
yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .   sampajāno   vā  taṃ
ānanda   kāyasaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ
sukhadukkhaṃ   .   asampajāno   vā  taṃ  ānanda  kāyasaṅkhāraṃ  abhisaṅkharoti
yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  .  sāmaṃ  vā  taṃ  ānanda
vacīsaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati  ajjhattaṃ  sukhadukkhaṃ .
@Footnote: 1 Ma. Yu. yaṃ paccayāssa taṃ. evamuparipi .   2 Ma. pare vā taṃ. Yu. pare vāssa
@taṃ. evamuparipi .   3 Ma. Yu. abhisaṅkharonti.
Pare    vāyataṃ    ānanda    vacīsaṅkhāraṃ    abhisaṅkharoti    yaṃpaccayāyataṃ
uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  sampajāno  vā  taṃ  ānanda  .pe.
Asampajāno   vā   taṃ   ānanda   vacīsaṅkhāraṃ  abhisaṅkharoti  yaṃpaccayāyataṃ
uppajjati   ajjhattaṃ   sukhadukkhaṃ   .  sāmaṃ  vā  taṃ  ānanda  manosaṅkhāraṃ
abhisaṅkharoti    yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ   .   pare
vāyataṃ    ānanda   manosaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ   uppajjati
ajjhattaṃ   sukhadukkhaṃ  .  sampajāno  vā  taṃ  ānanda  .pe.  asampajāno
vā   taṃ   ānanda   manosaṅkhāraṃ   abhisaṅkharoti   yaṃpaccayāyataṃ  uppajjati
ajjhattaṃ sukhadukkhaṃ. Imesu ānanda [1]- dhammesu avijjā anupatitā.
     [84]  Avijjāya  tveva  ānanda  asesavirāganirodhā  so  kāyo
na   hoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ  sukhadukkhaṃ  .  sā  vācā
na   hoti   yaṃpaccayāyataṃ   uppajjati   ajjhattaṃ   sukhadukkhaṃ  .  so  mano
na  hoti  yaṃpaccayāyataṃ  uppajjati  ajjhattaṃ  sukhadukkhaṃ  .  khettaṃ  vā  2-
na  hoti  .  vatthuṃ  vā  3-  na  hoti  .  āyatanaṃ  vā 4- na hoti.
Adhikaraṇaṃ   taṃ   vā   5-   na   hoti   yaṃpaccayāyataṃ  uppajjati  ajjhattaṃ
sukhadukkhanti. Pañcamaṃ.
     [85]  Sāvatthiyaṃ viharati ... Atha kho āyasmā upavāṇo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [86]   Ekamantaṃ   nisinno   kho   āyasmā  upavāṇo  bhagavantaṃ
@Footnote: 1 Yu. chasu. 2-3-4 Ma. Yu. taṃ .    5 Ma. Yu. vāsaddo natthi.
Etadavoca   santi   pana   1-   bhante   eke  samaṇabrāhmaṇā  sayaṃkataṃ
dukkhaṃ    paññapenti    santi    pana    bhante   eke   samaṇabrāhmaṇā
parakataṃ   dukkhaṃ   paññapenti   santi   pana  bhante  eke  samaṇabrāhmaṇā
sayaṃkatañca        parakatañca        dukkhaṃ       paññapenti       santi
pana    bhante   eke   samaṇabrāhmaṇā   asayaṃkāraṃ   aparakāraṃ   adhicca
samuppannaṃ   dukkhaṃ   paññapenti   .   idha   no   bhante  bhagavā  kiṃvādī
kimakkhāyī   kathaṃ   byākaramānā   ca   mayaṃ   vuttavādino  ceva  bhagavato
assāma    na    ca    bhagavantaṃ   abhūtena   abbhācikkheyyāma   dhammassa
cānudhammaṃ   byākareyyāma   na   ca   koci   sahadhammiko   vādānupāto
gārayhaṃ ṭhānaṃ āgaccheyyāti.
     [87]   Paṭiccasamuppannaṃ   kho   upavāṇa   dukkhaṃ   vuttaṃ  mayā  kiṃ
paṭicca   phassaṃ   paṭicca   iti   vadaṃ  vuttavādī  ceva  me  assa  na  ca
maṃ    abhūtena   abbhācikkheyya   dhammassa   cānudhammaṃ   byākareyya   na
ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya.
     {87.1}   Tatrūpavāṇa   ye   te   samaṇabrāhmaṇā  sayaṃkataṃ  dukkhaṃ
paññapenti  tadapi  phassapaccayā  .  yepi  te .pe. Yepi te .pe. Yepi
te   samaṇabrāhmaṇā   asayaṃkāraṃ   aparakāraṃ   adhicca   samuppannaṃ   dukkhaṃ
paññapenti tadapi phassapaccayā.
     {87.2}    Tatrūpavāṇa    ye    te    samaṇabrāhmaṇā   sayaṃkataṃ
dukkhaṃ       paññapenti       te      vata      aññatra      phassā
@Footnote: 1 sabbavāresu santi hīti pāṭhadvayena bhavitabbaṃ.
Paṭisaṃvedayantīti   netaṃ   ṭhānaṃ   vijjati   .   yepi   te  .pe.  yepi
te   .pe.   yepi   te   samaṇabrāhmaṇā  asayaṃkāraṃ  aparakāraṃ  adhicca
samuppannaṃ     dukkhaṃ     paññapenti    te    vata    aññatra    phassā
paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti. Chaṭṭhaṃ.
     [88]  Sāvatthiyaṃ  viharati  ...  avijjāpaccayā  bhikkhave  saṅkhārā
saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa  kevalassa  dukkhakkhandhassa
samudayo hoti.
     [89]  Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno  saṃhāni  indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  yā  tesaṃ
tesaṃ   sattānaṃ   tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo
antaradhānaṃ    maccu   maraṇaṃ   kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa
nikkhepo   jīvitindriyassa   upacchedo   1-  idaṃ  vuccati  maraṇaṃ  .  iti
ayañca  jarā  idañca  maraṇaṃ  idaṃ  vuccati  bhikkhave jarāmaraṇaṃ. Jātisamudayā
jarāmaraṇasamudayo    jātinirodhā    jarāmaraṇanirodho    ayameva    ariyo
aṭṭhaṅgiko     maggo     jarāmaraṇanirodhagāminī     paṭipadā    seyyathīdaṃ
sammādiṭṭhi       sammāsaṅkappo       sammāvācā      sammākammanto
sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.
     {89.1}   Katamā  ca  bhikkhave  jāti  .pe.  katamo  ca  bhikkhave
bhavo   ...   katamañca   bhikkhave   upādānaṃ  ...  katamā  ca  bhikkhave
taṇhā    ...   katamā   ca   bhikkhave   vedanā   ...   katamo   ca
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi. evamuparipi.
Bhikkhave  phasso  ...  katamañca  bhikkhave  saḷāyatanaṃ  ... Katamañca bhikkhave
nāmarūpaṃ  ...  katamañca  bhikkhave  viññāṇaṃ ... Katame ca bhikkhave saṅkhārā
tayome   bhikkhave   saṅkhārā   kāyasaṅkhāro  vacīsaṅkhāro  cittasaṅkhāro
ime   vuccanti   bhikkhave   saṅkhārā  .  avijjāsamudayā  saṅkhārasamudayo
avijjānirodhā   saṅkhāranirodho   ayameva   ariyo   aṭṭhaṅgiko   maggo
saṅkhāranirodhagāminī     paṭipadā     seyyathīdaṃ     sammādiṭṭhi     .pe.
Sammāsamādhi.
     [90]  Yato  kho  bhikkhave  ariyasāvako evaṃ paccayaṃ pajānāti evaṃ
paccayasamudayaṃ     pajānāti    evaṃ    paccayanirodhaṃ    pajānāti    evaṃ
paccayanirodhagāminiṃ    paṭipadaṃ    pajānāti    .   ayaṃ   vuccati   bhikkhave
ariyasāvako    diṭṭhisampanno    itipi   dassanasampanno   itipi   āgato
imaṃ   saddhammaṃ   itipi   passati   imaṃ  saddhammaṃ  itipi  sekkhena  ñāṇena
samannāgato   itipi   sekkhāya   vijjāya   samannāgato  itipi  dhammasotaṃ
samāpanno     itipi    ariyo    nibbedhikapañño    itipi    amatadvāraṃ
āhacca tiṭṭhati itipīti. Sattamaṃ.
     [91]   Sāvatthiyaṃ  viharati  ...  tatra  kho  .pe.  idha  bhikkhave
bhikkhu   jarāmaraṇaṃ   pajānāti   jarāmaraṇasamudayaṃ   pajānāti  jarāmaraṇanirodhaṃ
pajānāti   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ   pajānāti  .  jātiṃ  pajānāti
.pe.  bhavaṃ  pajānāti  ...  upādānaṃ pajānāti ... Taṇhaṃ pajānāti ...
Vedanaṃ  pajānāti ... Phassaṃ pajānāti ... Saḷāyatanaṃ pajānāti ... Nāmarūpaṃ
pajānāti  ...  viññāṇaṃ  pajānāti  ... Saṅkhāre pajānāti saṅkhārasamudayaṃ
Pajānāti     saṅkhāranirodhaṃ    pajānāti    saṅkhāranirodhagāminiṃ    paṭipadaṃ
pajānāti.
     [92]  Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi  sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  pālittacatā
āyuno  saṃhāni  indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  yā  tesaṃ
tesaṃ   sattānaṃ   tamhā   tamhā   sattanikāyā   cuti   cavanatā  bhedo
antaradhānaṃ    maccu   maraṇaṃ   kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa
nikkhepo   jīvitindriyassa   upacchedo   idaṃ   vuccati   maraṇaṃ   .   iti
ayañca   jarā   idañca   maraṇaṃ   idaṃ   vuccati   bhikkhave   jarāmaraṇaṃ .
Jātisamudayā   jarāmaraṇasamudayo   jātinirodhā   jarāmaraṇanirodho   ayameva
ariyo   aṭṭhaṅgiko   maggo   jarāmaraṇanirodhagāminī   paṭipadā   seyyathīdaṃ
sammādiṭṭhi .pe. Sammāsamādhi.
     {92.1}  Katamañca  bhikkhave jāti .pe. Katamo ca bhikkhave bhavo ...
Katamañca  bhikkhave upādānaṃ ... Katamā ca bhikkhave taṇhā ... Vedanā ...
Phasso  ...  saḷāyatanaṃ  ... Nāmarūpaṃ ... Viññāṇaṃ ... Katame ca bhikkhave
saṅkhārā  tayome bhikkhave saṅkhārā kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāro
ime   vuccanti   bhikkhave   saṅkhārā  .  avijjāsamudayā  saṅkhārasamudayo
avijjānirodhā   saṅkhāranirodho   ayameva   ariyo   aṭṭhaṅgiko   maggo
saṅkhāranirodhagāminī paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     [93]  Yato  kho  bhikkhave  bhikkhu  evaṃ  jarāmaraṇaṃ  pajānāti evaṃ
Jarāmaraṇasamudayaṃ    pajānāti    evaṃ   jarāmaraṇanirodhaṃ   pajānāti   evaṃ
jarāmaraṇanirodhagāminiṃ   paṭipadaṃ   pajānāti   .pe.  evaṃ  jātiṃ  pajānāti
.pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ...
Nāmarūpaṃ  ...  viññāṇaṃ  ...  evaṃ saṅkhāre pajānāti evaṃ saṅkhārasamudayaṃ
pajānāti   evaṃ   saṅkhāranirodhaṃ   pajānāti   evaṃ   saṅkhāranirodhagāminiṃ
paṭipadaṃ   pajānāti   .  ayaṃ  vuccati  bhikkhave  bhikkhu  diṭṭhisampanno  itipi
dassanasampanno   itipi   āgato   imaṃ   saddhammaṃ   itipi   passati   imaṃ
saddhammaṃ    itipi   sekkhena   ñāṇena   samannāgato   itipi   sekkhāya
vijjāya    samannāgato   itipi   dhammasotaṃ   samāpanno   itipi   ariyo
nibbedhikapañño    itipi    amatadvāraṃ    āhacca   tiṭṭhati   itipīti  .
Aṭṭhamaṃ.
     [94]  Sāvatthiyaṃ  viharati  ... Tatra kho .pe. Ye hi keci bhikkhave
samaṇā   vā   brāhmaṇā  vā  jarāmaraṇaṃ  na  parijānanti  jarāmaraṇasamudayaṃ
na   parijānanti   jarāmaraṇanirodhaṃ   na   parijānanti   jarāmaraṇanirodhagāminiṃ
paṭipadaṃ  na  parijānanti. Jātiṃ na parijānanti .pe. Bhavaṃ ... Upādānaṃ ...
Taṇhaṃ  ...  vedanaṃ  ...  phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ
...    saṅkhāre    na    parijānanti   saṅkhārasamudayaṃ   na   parijānanti
saṅkhāranirodhaṃ    na    parijānanti    saṅkhāranirodhagāminiṃ    paṭipadaṃ    na
parijānanti  .  na  mete  bhikkhave  samaṇā  vā  brāhmaṇā  vā samaṇesu
vā    samaṇasammatā    brāhmaṇesu    vā    brāhmaṇasammatā   na   ca
panete   āyasmanto   sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā  diṭṭheva
Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [95]  Ye  ca kho keci bhikkhave samaṇā vā brāhmaṇā vā jarāmaraṇaṃ
parijānanti    jarāmaraṇasamudayaṃ    parijānanti   jarāmaraṇanirodhaṃ   parijānanti
jarāmaraṇanirodhagāminiṃ    paṭipadaṃ    parijānanti    .    jātiṃ   parijānanti
.pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ...
Nāmarūpaṃ  ...  viññāṇaṃ  ... Saṅkhāre parijānanti saṅkhārasamudayaṃ parijānanti
saṅkhāranirodhaṃ   parijānanti   saṅkhāranirodhagāminiṃ   paṭipadaṃ   parijānanti .
Te   khome   bhikkhave   samaṇā   vā   brāhmaṇā  vā  samaṇesu  ceva
samaṇasammatā   brāhmaṇesu   ca   brāhmaṇasammatā  te  ca  panāyasmanto
sāmaññatthañca    brāhmaññatthañca    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā upasampajja viharantīti. Navamaṃ.
     [96]  Sāvatthiyaṃ  viharati  ... Tatra kho .pe. Ye hi keci bhikkhave
samaṇā   vā   brāhmaṇā   vā   jarāmaraṇaṃ  nappajānanti  jarāmaraṇasamudayaṃ
nappajānanti     jarāmaraṇanirodhaṃ     nappajānanti     jarāmaraṇanirodhagāminiṃ
paṭipadaṃ    nappajānanti    te   vata   jarāmaraṇaṃ   samatikkamma   ṭhassantīti
netaṃ  ṭhānaṃ  vijjati  .  jātiṃ  nappajānanti  .pe.  bhavaṃ  ...  upādānaṃ
... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ
...   saṅkhāre   nappajānanti  saṅkhārasamudayaṃ  nappajānanti  saṅkhāranirodhaṃ
nappajānanti        saṅkhāranirodhagāminiṃ       paṭipadaṃ       nappajānanti
te vata saṅkhāre samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati.
     [97]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
jarāmaraṇaṃ     pajānanti    jarāmaraṇasamudayaṃ    pajānanti    jarāmaraṇanirodhaṃ
pajānanti   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ   pajānanti  te  vata  jarāmaraṇaṃ
samatikkamma  ṭhassantīti  ṭhānametaṃ  vijjati  .  jātiṃ  pajānanti  .pe.  bhavaṃ
... Upādānaṃ ...  taṇhaṃ ...  vedanaṃ ...  phassaṃ ...  saḷāyatanaṃ ... Nāmarūpaṃ
...    viññāṇaṃ   ...    saṅkhāre  pajānanti  saṅkhārasamudayaṃ  pajānanti
saṅkhāranirodhaṃ   pajānanti   saṅkhāranirodhagāminiṃ   paṭipadaṃ   pajānanti   te
vata saṅkhāre samatikkamma ṭhassantīti ṭhānametaṃ *- vijjatīti. Dasamaṃ.
                    Dasabalavaggo tatiyo.
                       Tassa uddānaṃ
         dve dasabalā upanisā ca      aññatitthiyabhūmijo 1-
         upavāṇo paccayo bhikkhu       dve ca samaṇabrāhmaṇāti.
                       ----------
@Footnote: 1 Yu. aññatitthiyā bhūmijaṃ.
@* mīkār—kṛ´์ khagœ ṭhāmetaṃ peḌna ṭhānametaṃ
                  Kaḷārakhattiyavaggo catuttho
     [98]  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati ... Tatra kho bhagavā
āyasmantaṃ    sārīputtaṃ    āmantesi   vuttamidaṃ   sārīputta   pārāyane
ajitapañhe
         ye ca saṅkhātadhammāse       ye ca sekkhā puthū idha
         tesamme nipako iriyaṃ        puṭṭho ca 1- brūhi mārisāti
imassa   nu   kho   sārīputta   saṅkhittena   bhāsitassa   kathaṃ  vitthārena
attho daṭṭhabboti.
     [99]   Evaṃ   vutte   āyasmā   sārīputto  tuṇhī  ahosi .
Dutiyampi    kho    bhagavā   āyasmantaṃ   sārīputtaṃ   āmantesi   .pe.
Dutiyampi   kho   āyasmā   sārīputto   tuṇhī  ahosi  .  tatiyampi  kho
bhagavā    āyasmantaṃ    sārīputtaṃ    āmantesi    vuttamidaṃ    sārīputta
pārāyane ajitapañhe
         ye ca saṅkhātadhammāse        ye ca sekkhā puthū idha
         tesamme nipako iriyaṃ        puṭṭho ca brūhi mārisāti
imassa   nu   kho   sārīputta   saṅkhittena   bhāsitassa   kathaṃ  vitthārena
attho  daṭṭhabboti  .  evaṃ  vutte  2- tatiyampi kho āyasmā sārīputto
tuṇhī ahosi.
     [100]   Bhūtamidanti   sārīputta   passasīti   .   bhūtamidanti  bhante
@Footnote: 1 Ma. casaddo natthi. Yu. me. evamuparipi .   2 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
Yathābhūtaṃ    sammappaññāya    passati   bhūtamidanti   yathābhūtaṃ   sammappaññāya
disvā    bhūtassa    nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti
tadāhārā    sambhavanti    yathābhūtaṃ   sammappaññāya   passati   tadāhārā
sambhavanti   yathābhūtaṃ   sammappaññāya   disvā   āhārasambhavassa  nibbidāya
virāgāya   nirodhāya   paṭipanno   hoti   tadāhāranirodhā   yaṃ  bhūtaṃ  taṃ
nirodhadhammanti     yathābhūtaṃ    sammappaññāya    passati    tadāhāranirodhā
yaṃ   bhūtaṃ  taṃ  nirodhadhammanti  yathābhūtaṃ  sammappaññāya  disvā  nirodhadhammassa
nibbidāya    virāgāya    nirodhāya    paṭipanno    hoti    .    evaṃ
kho bhante sekkho hoti.
     [101]   Kathañca   bhante   saṅkhātadhammo   hoti   .   bhūtamidanti
bhante     yathābhūtaṃ     sammappaññāya    passati    bhūtamidanti    yathābhūtaṃ
sammappaññāya   disvā   bhūtassa   nibbidā   virāgā   nirodhā  anupādā
vimutto    hoti    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya
passati    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya    disvā
āhārasambhavassa   nibbidā   virāgā   nirodhā  anupādā  vimutto  hoti
tadāhāranirodhā   yaṃ   bhūtaṃ   taṃ   nirodhadhammanti   yathābhūtaṃ  sammappaññāya
passati  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ  nirodhadhammanti  yathābhūtaṃ sammappaññāya
disvā   nirodhadhammassa   nibbidā   virāgā   nirodhā  anupādā  vimutto
hoti  .  evaṃ  kho  bhante  saṅkhātadhammo  hoti . Iti kho bhante yaṃ taṃ
vuttaṃ pārāyane ajitapañhe
         Ye ca saṅkhātadhammāse       ye ca sekkhā puthū idha
         tesamme nipako iriyaṃ        puṭṭho ca brūhi mārisāti
imassa   khohaṃ   bhante   saṅkhittena   bhāsitassa  evaṃ  vitthārena  atthaṃ
ājānāmīti.
     [102]   Sādhu   sādhu   sārīputta   bhūtamidanti  sārīputta  yathābhūtaṃ
sammappaññāya    passati    bhūtamidanti    yathābhūtaṃ   sammappaññāya   disvā
bhūtassa   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  tadāhārā
sambhavanti    yathābhūtaṃ    sammappaññāya    passati   tadāhārā   sambhavanti
yathābhūtaṃ   sammappaññāya   disvā   āhārasambhavassa   nibbidāya  virāgāya
nirodhāya   paṭipanno   hoti  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ  nirodhadhammanti
yathābhūtaṃ  sammappaññāya  passati  tadāhāranirodhā  yaṃ  bhūtaṃ  taṃ nirodhadhammanti
yathābhūtaṃ      sammappaññāya      disvā     nirodhadhammassa     nibbidāya
virāgāya   nirodhāya  paṭipanno  hoti  .  evaṃ  kho  sārīputta  sekkho
hoti.
     [103]   Kathañca   sārīputta   saṅkhātadhammo   hoti  .  bhūtamidanti
sārīputta     yathābhūtaṃ    sammappaññāya    passati    bhūtamidanti   yathābhūtaṃ
sammappaññāya   disvā   bhūtassa   nibbidā   virāgā   nirodhā  anupādā
vimutto    hoti    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya
passati    tadāhārā    sambhavanti    yathābhūtaṃ    sammappaññāya    disvā
āhārasambhavassa   nibbidā   virāgā   nirodhā  anupādā  vimutto  hoti
Tadāhāranirodhā   yaṃ   bhūtaṃ   taṃ   nirodhadhammanti   yathābhūtaṃ  sammappaññāya
passati    tadāhāranirodhā    yaṃ    bhūtaṃ    taṃ   nirodhadhammanti   yathābhūtaṃ
sammappaññāya    disvā    nirodhadhammassa    nibbidā   virāgā   nirodhā
anupādā   vimutto   hoti   .   evaṃ   kho   sārīputta  saṅkhātadhammo
hoti. Iti kho sārīputta yaṃ taṃ vuttaṃ pārāyane ajitapañhe
         ye ca saṅkhātadhammāse       ye ca sekkhā puthū idha
         tesamme nipako iriyaṃ        puṭṭho ca brūhi mārisāti
imassa   kho   sārīputta  saṅkhittena  bhāsitassa  evaṃ  vitthārena  attho
daṭṭhabboti. Paṭhamaṃ.
     [104]   Sāvatthiyaṃ   viharati  ...  atha  kho  kaḷārakhattiyo  bhikkhu
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   kaḷārakhattiyo  bhikkhu
āyasmantaṃ   sārīputtaṃ   etadavoca   moliyaphagguno   āvuso   sārīputta
bhikkhu   sikkhaṃ   paccakkhāya  hīnāyāvattoti  naha  1-  nūna  so  āyasmā
imasmiṃ     dhammavinaye    assāsamalatthāti    tenahāyasmā    sārīputto
imasmiṃ  dhammavinaye  assāsampattoti  .  na  khvāhaṃ  āvuso  kaṅkhāmīti.
Āyatiṃ panāvusoti. Na khvāhaṃ āvuso vicikicchāmīti.
     [105]   Atha   kho   kaḷārakhattiyo   bhikkhu   uṭṭhāyāsanā  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
@Footnote: 1 Ma. Yu. nahi.
Nisīdi   .   ekamantaṃ   nisinno   kho   kaḷārakhattiyo   bhikkhu   bhagavantaṃ
etadavoca    āyasmatā    bhante    sārīputtena    aññā   byākatā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti   .   atha   kho   bhagavā   aññataraṃ  bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   sārīputtaṃ  āmantehi  satthā  taṃ  āvuso
sārīputta   āmantetīti   .   evaṃ   bhanteti  kho  so  bhikkhu  bhagavato
paṭissutvā    yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ    sārīputtaṃ   etadavoca   satthā   taṃ   āvuso   sārīputta
āmantetīti    .   evamāvusoti   kho   āyasmā   sārīputto   tassa
bhikkhuno    paṭissutvā    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [106]   Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ  sārīputtaṃ  bhagavā
etadavoca   saccaṃ   kira   tayā   sārīputta   aññā   byākatā   khīṇā
jāti    vusitaṃ    brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti
pajānāmīti   .   na   kho  bhante  etehi  padehi  etehi  byañjanehi
attho  ca  1-  vuttoti  .  yenakenacipi  sārīputta  pariyāyena kulaputto
aññaṃ   byākaroti   atha   kho   byākataṃ   byākatato   daṭṭhabbanti  .
Nanu   ahampi   bhante   evaṃ   vadāmi  na  kho  bhante  etehi  padehi
etehi  byañjanehi  attho  ca  2-  vuttoti  .  sace taṃ sārīputta evaṃ
puccheyyuṃ   kathaṃ   jānatā   pana  tayā  āvuso  sārīputta  kathaṃ  passatā
@Footnote: 1-2 Ma. Yu. casaddo natthi.
Aññā    byākatā    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāmīti   evaṃ   puṭṭho   tvaṃ   sārīputta
kinti   byākareyyāsīti   .   sace   maṃ   bhante  evaṃ  puccheyyuṃ  kathaṃ
jānatā   pana  tayā  āvuso  sārīputta  kathaṃ  passatā  aññā  byākatā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti   evaṃ   puṭṭhohaṃ   bhante   evaṃ  byākareyyaṃ  yaṃnidānāvuso
jāti   tassa   nidānassa   saṅkhayā  1-  khīṇasmiṃ  [2]-  khīṇamiti  viditvā
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāmīti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [107]  Sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  jāti panāvuso
sārīputta   kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavāti   evaṃ   puṭṭho
tvaṃ   sārīputta   kinti   byākareyyāsīti   .   sace  maṃ  bhante  evaṃ
puccheyyuṃ      jāti    panāvuso    sārīputta    kiṃnidānā    kiṃsamudayā
kiṃjātikā   kiṃpabhavāti   evaṃ   puṭṭhohaṃ  bhante  evaṃ  byākareyyaṃ  jāti
kho    āvuso    bhavanidānā    bhavasamudayā    bhavajātikā   bhavappabhavāti
evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [108]  Sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  bhavo panāvuso
sārīputta   kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavoti   evaṃ   puṭṭho
tvaṃ   sārīputta   kinti   byākareyyāsīti   .   sace  maṃ  bhante  evaṃ
puccheyyuṃ   bhavo   panāvuso   sārīputta   kiṃnidāno  kiṃsamudayo  kiṃjātiko
@Footnote: 1 Ma. Yu. khayā .    2 Ma. khīṇāmhīti viditaṃ. Yu. khīṇamīti viditaṃ.
Kiṃpabhavoti   evaṃ   puṭṭhohaṃ   bhante   evaṃ   byākareyyaṃ   bhavo   kho
āvuso      upādānanidāno      upādānasamudayo     upādānajātiko
upādānappabhavoti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [109]   Sace   pana   taṃ   sārīputta  evaṃ  puccheyyuṃ  upādānaṃ
panāvuso   sārīputta   kiṃnidānaṃ   .pe.   kiṃpabhavanti   evaṃ  puṭṭho  tvaṃ
sārīputta   kinti  byākareyyāsīti  .  sace  maṃ  bhante  evaṃ  puccheyyuṃ
upādānaṃ    panāvuso   sārīputta   kiṃnidānaṃ   .pe.   kiṃpabhavanti   evaṃ
puṭṭhohaṃ    bhante    evaṃ    byākareyyaṃ    upādānaṃ   kho   āvuso
taṇhānidānaṃ     .pe.     taṇhāpabhavanti    evaṃ    puṭṭhohaṃ    bhante
evaṃ byākareyyanti.
     [110]   Sace   pana   taṃ   sārīputta   evaṃ   puccheyyuṃ  taṇhā
panāvuso    sārīputta    kiṃnidānā    kiṃsamudayā    kiṃjātikā   kiṃpabhavāti
evaṃ  puṭṭho  tvaṃ  sārīputta  kinti  byākareyyāsīti  .  sace  maṃ bhante
evaṃ   puccheyyuṃ   taṇhā   panāvuso   sārīputta   kiṃnidānā   kiṃsamudayā
kiṃjātikā   kiṃpabhavāti   evaṃ  puṭṭhohaṃ  bhante  evaṃ  byākareyyaṃ  taṇhā
kho     āvuso     vedanānidānā    vedanāsamudayā    vedanājātikā
vedanāpabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [111]  Sace  pana  taṃ  sārīputta  evaṃ puccheyyuṃ vedanā panāvuso
sārīputta   kiṃnidānā   .pe.   kiṃpabhavāti   evaṃ  puṭṭho  tvaṃ  sārīputta
kinti   byākareyyāsīti   .  sace  maṃ  bhante  evaṃ  puccheyyuṃ  vedanā
Panāvuso    sārīputta   kiṃnidānā   .pe.   kiṃpabhavāti   evaṃ   puṭṭhohaṃ
bhante   evaṃ   byākareyyaṃ  vedanā  kho  āvuso  phassanidānā  .pe.
Phassappabhavāti evaṃ puṭṭhohaṃ bhante evaṃ byākareyyanti.
     [112]   Sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  kathaṃ  jānato
pana   te   āvuso  sārīputta  kathaṃ  passato  yā  vedanāsu  nandi  sā
na   upaṭṭhāsīti  evaṃ  puṭṭho  tvaṃ  sārīputta  kinti  byākareyyāsīti .
Sace   maṃ   bhante   evaṃ   puccheyyuṃ  kathaṃ  jānato  pana  te  āvuso
sārīputta   kathaṃ   passato   yā   vedanāsu   nandi  sā  na  upaṭṭhāsīti
evaṃ   puṭṭho   ahaṃ   bhante   evaṃ   byākareyyaṃ   tisso  kho  imā
āvuso   vedanā   katamā   tisso   sukhā   vedanā   dukkhā  vedanā
adukkhamasukhā   vedanā   imā   kho   āvuso  tisso  vedanā  aniccā
yadaniccaṃ   taṃ   dukkhanti  viditaṃ  yā  vedanāsu  nandi  sā  na  upaṭṭhāsīti
evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
     [113]   Sādhu  sādhu  sārīputta  ayampi  kho  sārīputta  pariyāyo
etasseva    atthassa   saṅkhittena   veyyākaraṇāya   yaṅkiñci   vedayitaṃ
taṃ  dukkhasminti  sace  pana  taṃ  sārīputta  evaṃ  puccheyyuṃ  kathaṃ  vimokkhā
pana   tayā   āvuso   sārīputta   aññā  byākatā  khīṇā  jāti  vusitaṃ
brahmacariyaṃ    kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāmīti   evaṃ
puṭṭho   tvaṃ   sārīputta   kinti   byākareyyāsīti  .  sace  maṃ  bhante
evaṃ   puccheyyuṃ   kathaṃ  vimokkhā  pana  tayā  āvuso  sārīputta  aññā
Byākatā    khīṇā    jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ
itthattāyāti   pajānāmīti  evaṃ  puṭṭho  ahaṃ  bhante  evaṃ  byākareyyaṃ
ajjhattavimokkhā   khvāhaṃ   āvuso  sabbupādānakkhayā  tathāsato  viharāmi
yathāsataṃ    viharantaṃ   āsavā   nānussavanti   attānañca   nāvajānāmīti
evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti.
     [114]  Sādhu  sādhu  sārīputta  ayampi  1- kho sārīputta pariyāyo
etasseva   atthassa   saṅkhittena  veyyākaraṇāya  ye  āsavā  samaṇena
vuttā   tesvāhaṃ   na  kaṅkhāmi  te  me  pahīnāti  na  vicikicchāmīti .
Idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
     [115]  Tatra  kho  āyasmā  sārīputto  acirapakkantassa  bhagavato
bhikkhū   āmantesi   pubbe   appaṭisaṃviditaṃ   maṃ   āvuso   bhagavā  paṭhamaṃ
pañhaṃ    apucchi   tassa   me   ahosi   dandhāyitattaṃ   yato   ca   kho
me   āvuso   bhagavā   paṭhamaṃ   pañhaṃ   anumodi   tassa  mayhaṃ  āvuso
etadahosi   divasañcepi   maṃ   bhagavā   etamatthaṃ  puccheyya  aññamaññehi
padehi    aññamaññehi    pariyāyehi    divasaṃpahaṃ    bhagavato    etamatthaṃ
byākareyyaṃ     aññamaññehi     padehi     aññamaññehi     pariyāyehi
rattiṃ   cepi   maṃ   bhagavā   etamatthaṃ   puccheyya   aññamaññehi  padehi
aññamaññehi   pariyāyehi   rattiṃpahaṃ  2-  bhagavato  etamatthaṃ  byākareyyaṃ
aññamaññehi     padehi     aññamaññehi    pariyāyehi    rattindivañcepi
maṃ   bhagavā   etamatthaṃ   puccheyya   aññamaññehi   padehi   aññamaññehi
@Footnote: 1 Yu. pisaddo natthī .   2 Ma. rattimpāhaṃ. evamuparipi.
Pariyāyehi      rattindivaṃpahaṃ     bhagavato     etamatthaṃ     byākareyyaṃ
aññamaññehi    padehi    aññamaññehi   pariyāyehi   dve   rattindivāni
cepi   maṃ   bhagavā   etamatthaṃ   puccheyya  .pe.  dve  rattindivānipahaṃ
bhagavato   etamatthaṃ   byākareyyaṃ   .pe.   tīṇi  rattindivāni  cepi  maṃ
bhagavā    etamatthaṃ   puccheyya   ...   tīṇi   rattindivānipahaṃ   bhagavato
etamatthaṃ  byākareyyaṃ  ...  cattāri  rattindivāni  cepi bhagavā etamatthaṃ
puccheyya  ...  cattāri  rattindivānipahaṃ  bhagavato  etamatthaṃ  byākareyyaṃ
...  pañca  rattindivāni  cepi  maṃ  bhagavā  etamatthaṃ puccheyya ... Pañca
rattindivānipahaṃ   bhagavato   etamatthaṃ  byākareyyaṃ  ...  cha  rattindivāni
cepi  maṃ  bhagavā  etamatthaṃ  puccheyya  ...  cha  rattindivānipahaṃ  bhagavato
etamatthaṃ  byākareyyaṃ  ...  satta  rattindivāni  cepi maṃ bhagavā etamatthaṃ
puccheyya    aññamaññehi    padehi    aññamaññehi    pariyāyehi   satta
rattindivānipahaṃ     bhagavato     etamatthaṃ    byākareyyaṃ    aññamaññehi
padehi aññamaññehi pariyāyehīti.
     [116]  Atha  kho  kaḷārakhattiyo  bhikkhu  uṭṭhāyāsanā  yena bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   kaḷārakhattiyo   bhikkhu   bhagavantaṃ   etadavoca
āyasmatā     bhante     sārīputtena    sīhanādo    nadito    pubbe
appaṭisaṃviditaṃ   maṃ   āvuso   bhagavā   paṭhamaṃ   pañhaṃ   apucchi  tassa  me
ahosi   dandhāyitattaṃ   yato  ca  kho  me  āvuso  bhagavā  paṭhamaṃ  pañhaṃ
Anumodi   tassa   mayhaṃ   āvuso   etadahosi   divasañcepi   maṃ  bhagavā
etamatthaṃ    puccheyya   aññamaññehi   padehi   aññamaññehi   pariyāyehi
divasaṃpahaṃ    bhagavato    etamatthaṃ    byākareyyaṃ    aññamaññehi   padehi
aññamaññehi   pariyāyehi   rattiṃ   cepi   .pe.   rattindivaṃ   cepi  maṃ
bhagavā  ...  dve rattindivāni cepi maṃ bhagavā ... Tīṇi ... Cattāri ...
Pañca   ...   cha  ...  satta  rattindivāni  cepi  maṃ  bhagavā  etamatthaṃ
puccheyya    aññamaññehi    padehi    aññamaññehi    pariyāyehi   satta
rattindivānipahaṃ     bhagavato     etamatthaṃ    byākareyyaṃ    aññamaññehi
padehi aññamaññehi pariyāyehīti.
     [117]  Sā  hi  bhikkhu  sārīputtassa  dhammadhātu  supaṭividdhā  yassā
dhammadhātuyā    supaṭividdhattā   divasañcepahaṃ   1-   sārīputtaṃ   etamatthaṃ
puccheyyaṃ    aññamaññehi    padehi   aññamaññehi   pariyāyehi   divasampi
me    sārīputto    etamatthaṃ    byākareyya    aññamaññehi    padehi
aññamaññehi   pariyāyehi   rattiṃ   cepahaṃ  sārīputtaṃ  etamatthaṃ  puccheyyaṃ
aññamaññehi     padehi     aññamaññehi    pariyāyehi    rattiṃpi    me
sārīputto   etamatthaṃ   byākareyya   .pe.  rattindivañcepahaṃ  sārīputtaṃ
etamatthaṃ   puccheyyaṃ   ...   rattindivampi   me   sārīputto  etamatthaṃ
byākareyya ... Dve rattindivāni cepahaṃ sārīputtaṃ etamatthaṃ puccheyyaṃ ...
Dve   rattindivānipi  me  sārīputto  etamatthaṃ  byākareyya  ...  tīṇi
rattindivāni    cepahaṃ    sārīputtaṃ   etamatthaṃ   puccheyyaṃ   ...   tīṇi
@Footnote: 1 Ma. divasaṃ cepāhaṃ. evamuparipi.
Rattindivānipi   me   sārīputto   etamatthaṃ  byākareyya  ...  cattāri
rattindivāni   cepahaṃ   sārīputtaṃ   etamatthaṃ   puccheyyaṃ   ...  cattāri
rattindivānipi   me   sārīputto   etamatthaṃ   byākareyya   ...  pañca
rattindivāni    cepahaṃ   sārīputtaṃ   etamatthaṃ   puccheyyaṃ   ...   pañca
rattindivānipi  me  sārīputto  etamatthaṃ  byākareyya ... Cha rattindivāni
cepahaṃ   sārīputtaṃ   etamatthaṃ   puccheyyaṃ   ...  cha  rattindivānipi  me
sārīputto   etamatthaṃ   byākareyya   ...   satta  rattindivāni  cepahaṃ
sārīputtaṃ    etamatthaṃ    puccheyyaṃ   aññamaññehi   padehi   aññamaññehi
pariyāyehi   satta  rattindivānipi  me  sārīputto  etamatthaṃ  byākareyya
aññamaññehi padehi aññamaññehi pariyāyehīti. Dutiyaṃ.
     [118]  Sāvatthiyaṃ  viharati  ... Catucattāḷīsaṃ vo bhikkhave ñāṇavatthūni
desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti . Evaṃ bhanteti
kho te bhikkhū bhagavato paccassosuṃ.
     [119]  Bhagavā  etadavoca  katamāni  ca  1-  bhikkhave catucattāḷīsaṃ
ñāṇavatthūni   jarāmaraṇe   ñāṇaṃ   jarāmaraṇasamudaye  ñāṇaṃ  jarāmaraṇanirodhe
ñāṇaṃ    jarāmaraṇanirodhagāminiyā    paṭipadāya    ñāṇaṃ    jātiyā   ñāṇaṃ
jātisamudaye     ñāṇaṃ     jātinirodhe     ñāṇaṃ     jātinirodhagāminiyā
paṭipadāya   ñāṇaṃ   bhave   ñāṇaṃ   bhavasamudaye   ñāṇaṃ   bhavanirodhe  ñāṇaṃ
bhavanirodhagāminiyā    paṭipadāya   ñāṇaṃ  upādāne  ñāṇaṃ  upādānasamudaye
ñāṇaṃ        upādānanirodhe       ñāṇaṃ       upādānanirodhagāminiyā
@Footnote: 1 Ma. casaddo natthi.
Paṭipadāya   ñāṇaṃ   taṇhāya   ñāṇaṃ   taṇhāsamudaye   ñāṇaṃ  taṇhānirodhe
ñāṇaṃ    taṇhānirodhagāminiyā    paṭipadāya    ñāṇaṃ    vedanāya    ñāṇaṃ
vedanāsamudaye    ñāṇaṃ    vedanānirodhe   ñāṇaṃ   vedanānirodhagāminiyā
paṭipadāya   ñāṇaṃ  phasse  ñāṇaṃ  ...  saḷāyatane  ñāṇaṃ  ...  nāmarūpe
ñāṇaṃ   ...   viññāṇe   ñāṇaṃ  ...  saṅkhāresu  ñāṇaṃ  saṅkhārasamudaye
ñāṇaṃ     saṅkhāranirodhe     ñāṇaṃ    saṅkhāranirodhagāminiyā    paṭipadāya
ñāṇaṃ imāni vuccanti bhikkhave catucattāḷīsaṃ ñāṇavatthūni.
     [120]  Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno   saṃhāni   indriyānaṃ   paripāko   ayaṃ   vuccati  jarā  .  yā
tesaṃ   tesaṃ  sattānaṃ  tamhā  tamhā  sattanikāyā  cuti  cavanatā  bhedo
antaradhānaṃ    maccu   maraṇaṃ   kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa
nikkhepo   jīvitindriyassa   upacchedo   idaṃ   vuccati   maraṇaṃ   .   iti
ayañca   jarā   idañca   maraṇaṃ   idaṃ   vuccati   bhikkhave   jarāmaraṇaṃ .
Jātisamudayā      jarāmaraṇasamudayo      jātinirodhā     jarāmaraṇanirodho
ayameva    ariyo   aṭṭhaṅgiko   maggo   jarāmaraṇanirodhagāminī   paṭipadā
seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     [121]  Yato  kho  bhikkhave  ariyasāvako  evaṃ jarāmaraṇaṃ pajānāti
evaṃ    jarāmaraṇasamudayaṃ    pajānāti   evaṃ   jarāmaraṇanirodhaṃ   pajānāti
evaṃ    jarāmaraṇanirodhagāminiṃ    paṭipadaṃ    pajānāti    idamassa   dhamme
Ñāṇaṃ   .   so  iminā  dhammena  diṭṭhena  viditena  akālikena  pattena
pariyogāḷhena atītānāgate nayaṃ neti.
     {121.1}  Ye  kho  keci  atītamaddhānaṃ  samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ     abbhaññaṃsu    jarāmaraṇasamudayaṃ    abbhaññaṃsu    jarāmaraṇanirodhaṃ
abbhaññaṃsu    jarāmaraṇanirodhagāminiṃ    paṭipadaṃ    abbhaññaṃsu    sabbe   te
evameva abbhaññaṃsu seyyathāpihaṃ etarahi.
     {121.2}  Yepi  hi  keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā
jarāmaraṇaṃ   abhijānissanti   jarāmaraṇasamudayaṃ   abhijānissanti  jarāmaraṇanirodhaṃ
abhijānissanti   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ   abhijānissanti  sabbe  te
evameva abhijānissanti seyyathāpihaṃ etarahīti. Idamassa anvaye ñāṇaṃ.
     [122]  Yato  kho  bhikkhave  ariyasāvakassa  imāni  dve  ñāṇāni
parisuddhāni   honti  pariyodātāni  dhamme  ñāṇañca  anvaye  ñāṇañca .
Ayaṃ   vuccati   bhikkhave  ariyasāvako  diṭṭhisampanno  itipi  dassanasampanno
itipi  āgato  imaṃ  saddhammaṃ  itipi  passati  imaṃ  saddhammaṃ  itipi sekkhena
ñāṇena    samannāgato    itipi    sekkhāya    vijjāya    samannāgato
itipi    dhammasotaṃ   samāpanno   itipi   ariyo   nibbedhikapañño   itipi
amatadvāraṃ āhacca tiṭṭhati itipīti.
     [123]   Katamā   ca  bhikkhave  jāti  .pe.  katamo  ca  bhikkhave
bhavo  ...  katamañca  bhikkhave upādānaṃ ... Katamā ca bhikkhave taṇhā ...
Katamā  ca  bhikkhave  vedanā  ...  katamo ca bhikkhave phasso ... Katamañca
Bhikkhave  saḷāyatanaṃ  ...  katamañca  bhikkhave  nāmarūpaṃ ... Katamañca bhikkhave
viññāṇaṃ  ...  katame  ca  bhikkhave  saṅkhārā  tayome  bhikkhave saṅkhārā
kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāro   ime   vuccanti   bhikkhave
saṅkhārā     .     avijjāsamudayā    saṅkhārasamudayo    avijjānirodhā
saṅkhāranirodho   ayameva   ariyo  aṭṭhaṅgiko  maggo  saṅkhāranirodhagāminī
paṭipadā seyyathīdaṃ sammādiṭṭhi .pe. Sammāsamādhi.
     [124]  Yato  kho  bhikkhave  ariyasāvako  evaṃ saṅkhāre pajānāti
evaṃ   saṅkhārasamudayaṃ   pajānāti   evaṃ   saṅkhāranirodhaṃ  pajānāti  evaṃ
saṅkhāranirodhagāminiṃ    paṭipadaṃ   pajānāti   idamassa   dhamme   ñāṇaṃ  .
So    iminā    dhammena    diṭṭhena    viditena   akālikena   pattena
pariyogāḷhena atītānāgate nayaṃ neti.
     {124.1}  Ye  kho  keci  atītamaddhānaṃ  samaṇā vā brāhmaṇā vā
saṅkhāre     abbhaññaṃsu     saṅkhārasamudayaṃ     abbhaññaṃsu    saṅkhāranirodhaṃ
abbhaññaṃsu    saṅkhāranirodhagāminiṃ    paṭipadaṃ    abbhaññaṃsu    sabbe    te
evameva abbhaññaṃsu seyyathāpihaṃ etarahi.
     {124.2}  Yepi  hi  keci  anāgatamaddhānaṃ  samaṇā  vā brāhmaṇā
vā   saṅkhāre  abhijānissanti  saṅkhārasamudayaṃ  abhijānissanti  saṅkhāranirodhaṃ
abhijānissanti    saṅkhāranirodhagāminiṃ    paṭipadaṃ    abhijānissanti    sabbe
te   evameva   abhijānissanti   seyyathāpihaṃ   etarahīti   .   idamassa
anvaye ñāṇaṃ.
     [125]  Yato  kho  bhikkhave  ariyasāvakassa  imāni  dve  ñāṇāni
Parisuddhāni     honti    pariyodātāni    dhamme    ñāṇañca    anvaye
ñāṇañca    .    ayaṃ    vuccati   bhikkhave   ariyasāvako   diṭṭhisampanno
itipi    dassanasampanno    itipi    āgato    imaṃ    saddhammaṃ    itipi
passati    imaṃ    saddhammaṃ    itipi    sekkhena   ñāṇena   samannāgato
itipi   sekkhāya   vijjāya   samannāgato   itipi   dhammasotaṃ  samāpanno
itipi    ariyo   nibbedhikapañño   itipi   amatadvāraṃ   āhacca   tiṭṭhati
itipīti. Tatiyaṃ.
     [126]   Sāvatthiyaṃ   viharati   ...   sattasattari   vo   bhikkhave
ñāṇavatthūni     desessāmi     taṃ     suṇātha     sādhukaṃ    manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [127]  Bhagavā  etadavoca  katamāni  ca  1-  bhikkhave  sattasattari
ñāṇavatthūni     jātipaccayā    jarāmaraṇanti    ñāṇaṃ    asati    jātiyā
natthi     jarāmaraṇanti     ñāṇaṃ     atītampi    addhānaṃ    jātipaccayā
jarāmaraṇanti    ñāṇaṃ    asati    jātiyā    natthi   jarāmaraṇanti   ñāṇaṃ
anāgatampi   addhānaṃ   jātipaccayā   jarāmaraṇanti   ñāṇaṃ  asati  jātiyā
natthi    jarāmaraṇanti    ñāṇaṃ    yampissa    taṃ    dhammaṭṭhitiñāṇaṃ   tampi
khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ   nirodhadhammanti   ñāṇaṃ   .   bhavapaccayā
jātīti  ñāṇaṃ  .pe.  upādānapaccayā  bhavoti  ñāṇaṃ  ...  taṇhāpaccayā
upādānanti    ñāṇaṃ    ...   vedanāpaccayā   taṇhāti   ñāṇaṃ   ...
Phassapaccayā  vedanāti  ñāṇaṃ  ...  saḷāyatanapaccayā  phassoti  ñāṇaṃ ...
@Footnote: 1 Ma. casaddo natthi.
Nāmarūpapaccayā   saḷāyatananti   ñāṇaṃ   ...   viññāṇapaccayā  nāmarūpanti
ñāṇaṃ   ...   saṅkhārapaccayā   viññāṇanti   ñāṇaṃ  ...  avijjāpaccayā
saṅkhārāti    ñāṇaṃ    asati    avijjāya    natthi    saṅkhārāti   ñāṇaṃ
atītampi   addhānaṃ   avijjāpaccayā   saṅkhārāti   ñāṇaṃ  asati  avijjāya
natthi    saṅkhārāti    ñāṇaṃ    anāgatampi    addhānaṃ    avijjāpaccayā
saṅkhārāti    ñāṇaṃ    asati    avijjāya    natthi    saṅkhārāti   ñāṇaṃ
yampissa    taṃ    dhammaṭṭhitiñāṇaṃ   tampi   khayadhammaṃ   vayadhammaṃ   virāgadhammaṃ
nirodhadhammanti    ñāṇaṃ    .    imāni   vuccanti   bhikkhave   sattasattari
ñāṇavatthūnīti. Catutthaṃ.
     [128]  Sāvatthiyaṃ  viharati  ...  avijjāpaccayā  bhikkhave saṅkhārā
saṅkhārapaccayā      viññāṇaṃ      .pe.     evametassa     kevalassa
dukkhakkhandhassa samudayo hotiti.
     [129]   Evaṃ   vutte   aññataro   bhikkhu   bhagavantaṃ  etadavoca
katamaṃ   nu   kho   bhante   jarāmaraṇaṃ   kassa  ca  panidaṃ  jarāmaraṇanti .
No   kallo   pañhoti   bhagavā   avoca   katamaṃ   jarāmaraṇaṃ   kassa  ca
panidaṃ   jarāmaraṇanti   iti   vā   bhikkhu   yo  vadeyya  aññaṃ  jarāmaraṇaṃ
aññassa   ca   panidaṃ   jarāmaraṇanti   iti   vā   bhikkhu   yo   vadeyya
ubhayametaṃ   ekatthaṃ   byañjanameva   nānaṃ  .  taṃ  jīvaṃ  taṃ  sarīranti  vā
bhikkhu   diṭṭhiyā   sati   brahmacariyavāso   na   hoti   aññaṃ  jīvaṃ  aññaṃ
sarīranti   vā   bhikkhu   diṭṭhiyā   sati   brahmacariyavāso   na  hoti .
Ete   te   bhikkhu   ubho  ante  anupagamma  majjhena  tathāgato  dhammaṃ
deseti jātipaccayā jarāmaraṇanti.
     [130]  Katamā  nu  kho  bhante  jāti  kassa  ca  panāyaṃ jātīti.
No    kallo   pañhoti   bhagavā   avoca   katamā   jāti   kassa   ca
panāyaṃ   jātīti   iti   vā  bhikkhu  yo  vadeyya  aññā  jāti  aññassa
ca   panāyaṃ   jātīti  iti  vā  bhikkhu  yo   vadeyya  ubhayametaṃ  ekatthaṃ
byañjanameva   nānaṃ   .  taṃ  jīvaṃ  taṃ  sarīranti  vā  bhikkhu  diṭṭhiyā  sati
brahmacariyavāso   na   hoti   aññaṃ   jīvaṃ   aññaṃ   sarīranti  vā  bhikkhu
diṭṭhiyā   sati   brahmacariyavāso  na  hoti  .  ete  te  bhikkhu  ubho
ante    anupagamma   majjhena   tathāgato   dhammaṃ   deseti   bhavapaccayā
jātīti.
     [131]  Katamo  nu  kho  bhante  bhavo  kassa  ca  panāyaṃ bhavoti.
No    kallo   pañhoti   bhagavā   avoca   katamo   bhavo   kassa   ca
panāyaṃ   bhavoti   iti   vā  bhikkhu  yo  vadeyya  añño  bhavo  aññassa
ca   panāyaṃ   bhavoti   iti  vā  bhikkhu  yo  vadeyya  ubhayametaṃ  ekatthaṃ
byañjanameva   nānaṃ   .  taṃ  jīvaṃ  taṃ  sarīranti  vā  bhikkhu  diṭṭhiyā  sati
brahmacariyavāso   na   hoti   aññaṃ   jīvaṃ   aññaṃ   sarīranti  vā  bhikkhu
diṭṭhiyā   sati   brahmacariyavāso  na  hoti  .  ete  te  bhikkhu  ubho
ante   anupagamma   majjhena   tathāgato  dhammaṃ  deseti  upādānapaccayā
bhavoti    .pe.    taṇhāpaccayā   upādānanti   ...   vedanāpaccayā
Taṇhāti    ...    phassapaccayā    vedanāti    ...   saḷāyatanapaccayā
phassoti   ...   nāmarūpapaccayā   saḷāyatananti    ...   viññāṇapaccayā
nāmarūpanti ... Saṅkhārapaccayā viññāṇanti.
     [132]   Katame   nu   kho   bhante  saṅkhārā  kassa  ca  panime
saṅkhārāti   .   no  kallo  pañhoti  bhagavā  avoca  katame  saṅkhārā
kassa   ca   panime   saṅkhārāti   iti  vā  bhikkhu  yo  vadeyya  aññe
saṅkhārā   aññassa   ca   panime   saṅkhārāti   iti   vā   bhikkhu  yo
vadeyya   ubhayametaṃ   ekatthaṃ   byañjanameva   nānaṃ   .   taṃ   jīvaṃ  taṃ
sarīranti    vā    bhikkhu   diṭṭhiyā   sati   brahmacariyavāso   na   hoti
aññaṃ   jīvaṃ   aññaṃ   sarīranti  vā  bhikkhu  diṭṭhiyā  sati  brahmacariyavāso
na   hoti   .   ete   te   bhikkhu  ubho  ante  anupagamma  majjhena
tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārāti.
     [133]  Avijjāya  tveva bhikkhu asesavirāganirodhā yānissa tāni 1-
visūkāyitāni   visevitāni   vipphanditāni   kānici  kānici  katamaṃ  jarāmaraṇaṃ
kassa   ca   panidaṃ   jarāmaraṇaṃ   iti   vā  aññaṃ  jarāmaraṇaṃ  aññassa  ca
panidaṃ  jarāmaraṇaṃ  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  aññaṃ  jīvaṃ aññaṃ
sarīraṃ   iti   vā  sabbānissa  tāni  2-  pahīnāni  bhavanti  ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
     [134]  Avijjāya  tveva  bhikkhu  asesavirāganirodhā  yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici   katamā  jāti
@Footnote: 1 Yu. yānissitāni. evamuparipi  .  2 Yu.  sabbānissitāni. evamuparipi.
Kassa   ca   panāyaṃ   jāti  iti  vā  aññā  jāti  aññassa  ca  panāyaṃ
jāti  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  aññaṃ  jīvaṃ  aññaṃ sarīraṃ iti
vā     sabbānissa     tāni     pahīnāni     bhavanti     ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
     [135]  Avijjāya  tveva  bhikkhu  asesavirāganirodhā  yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici   katamo  bhavo
.pe.  katamaṃ  upādānaṃ  ...  katamā  taṇhā  ...  katamā vedanā ...
Katamo  phasso  ...  katamaṃ  saḷāyatanaṃ  ...  katamaṃ  nāmarūpaṃ  ...  katamaṃ
viññāṇaṃ ....
     [136]   Avijjāya   tveva   bhikkhu   asesavirāganirodhā  yānissa
tāni   visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici  katame
saṅkhārā   kassa   ca   panime   saṅkhārā   iti  vā  aññe  saṅkhārā
aññassa   ca   panime  saṅkhārā  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā
aññaṃ    jīvaṃ   aññaṃ   sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni
bhavanti     ucchinnamūlāni    tālāvatthukatāni    anabhāvaṅgatāni    āyatiṃ
anuppādadhammānīti. Pañcamaṃ.
     [137]  Sāvatthiyaṃ  viharati  ...  tatra  kho  .pe. Avijjāpaccayā
bhikkhave    saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [138]   Katamaṃ  jarāmaraṇaṃ  kassa  ca  panidaṃ  jarāmaraṇanti  iti  vā
Bhikkhave   yo  vadeyya  aññaṃ  jarāmaraṇaṃ  aññassa  ca  panidaṃ  jarāmaraṇanti
iti  vā  bhikkhave  yo  vadeyya  ubhayametaṃ  ekatthaṃ  byañjanameva nānaṃ.
Taṃ  jīvaṃ  taṃ  sarīranti  vā  bhikkhave  diṭṭhiyā  sati brahmacariyavāso na hoti
aññaṃ   jīvaṃ  aññaṃ  sarīranti  vā  bhikkhave  diṭṭhiyā  sati  brahmacariyavāso
na  hoti  .  ete  te  bhikkhave ubho ante anupagamma majjhena tathāgato
dhammaṃ  deseti  jātipaccayā  jarāmaraṇanti  .pe. Katamā jāti  ... Katamo
bhavo  ... Katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā vedanā ... Katamo
phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ... Katamaṃ viññāṇaṃ ....
     [139]  Katame  saṅkhārā  kassa  ca  panime  saṅkhārāti  iti  vā
bhikkhave  yo  vadeyya  aññe  saṅkhārā  aññassa  ca  panime  saṅkhārāti
iti  vā  bhikkhave  yo  vadeyya  ubhayametaṃ  ekatthaṃ  byañjanameva nānaṃ.
Taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  bhikkhave diṭṭhiyā sati brahmacariyavāso na hoti
aññaṃ  jīvaṃ  aññaṃ  sarīraṃ  iti  vā  bhikkhave  diṭṭhiyā  sati brahmacariyavāso
na  hoti  .  ete  te  bhikkhave ubho ante anupagamma majjhena tathāgato
dhammaṃ deseti avijjāpaccayā saṅkhārā .pe.
     [140]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici  kānici  katamaṃ  jarāmaraṇaṃ
kassa   ca   panidaṃ   jarāmaraṇaṃ   iti   vā  aññaṃ  jarāmaraṇaṃ  aññassa  ca
Panidaṃ  jarāmaraṇaṃ  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ  iti  vā  aññaṃ  jīvaṃ aññaṃ
sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni   bhavanti  ucchinnamūlāni
tālāvatthukatāni anabhāvaṅgatāni āyatiṃ anuppādadhammāni.
     [141]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni   kānici   kānici   katamā  jāti
.pe.  katamo  bhavo  ...  katamaṃ upādānaṃ ... Katamā taṇhā ... Katamā
vedanā  ...  katamo  phasso ... Katamaṃ saḷāyatanaṃ ... Katamaṃ nāmarūpaṃ ...
Katamaṃ viññāṇaṃ ....
     [142]  Avijjāya  tveva  bhikkhave asesavirāganirodhā yānissa tāni
visūkāyitāni   visevitāni   vipphanditāni  kānici  kānici  katame  saṅkhārā
kassa   ca   panime   saṅkhārā   iti   vā   aññe  saṅkhārā  aññassa
ca  panime  saṅkhārā  iti  vā  taṃ  jīvaṃ  taṃ  sarīraṃ iti vā aññaṃ jīvaṃ aññaṃ
sarīraṃ   iti   vā   sabbānissa   tāni   pahīnāni   bhavanti  ucchinnamūlāni
tālāvatthukatāni     anabhāvaṅgatāni    āyatiṃ    anuppādadhammānīti   .
Chaṭṭhaṃ.
     [143]  Sāvatthiyaṃ  viharati  ...  nāyaṃ bhikkhave kāyo tumhākaṃ nāpi
aññesaṃ    .    purāṇamidaṃ   bhikkhave   kammaṃ   abhisaṅkhataṃ   abhisañcetayitaṃ
vedanīyaṃ daṭṭhabbaṃ.
     [144]  Tatra [1]- bhikkhave sutavā ariyasāvako paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
@Footnote: 1 Ma. Yu. kho.
Idaṃ  uppajjati  imasmiṃ  asati  idaṃ  na  hoti  imassa  nirodhā idaṃ nirujjhati
yadidaṃ    avijjāpaccayā    saṅkhārā   saṅkhārapaccayā   viññāṇaṃ   .pe.
Evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti  .  avijjāya tveva
asesavirāganirodhā    saṅkhāranirodho    saṅkhāranirodhā    viññāṇanirodho
.pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti .  sattamaṃ.
     [145]  Sāvatthiyaṃ  viharati  ...  yañca [1]- bhikkhave ceteti yañca
pakappeti   yañca   anuseti   ārammaṇametaṃ   hoti   viññāṇassa   ṭhitiyā
ārammaṇe    sati    patiṭṭhā    viññāṇassa    hoti   tasmiṃ   patiṭṭhite
viññāṇe     virūḷhe    āyatiṃ    punabbhavābhinibbatti    hoti    āyatiṃ
punabbhavābhinibbattiyā     sati    āyatiṃ    jātijarāmaraṇaṃ    sokaparideva-
dukkhadomanassupāyāsā   sambhavanti   evametassa  kevalassa  dukkhakkhandhassa
samudayo  hoti. No ca 2- bhikkhave ceteti no ca 2- pakappeti atha ca 2-
anuseti   ārammaṇametaṃ   hoti   viññāṇassa   ṭhitiyā   ārammaṇe   sati
patiṭṭhā    viññāṇassa    hoti   tasmiṃ   patiṭṭhite   viññāṇe   virūḷhe
āyatiṃ    punabbhavābhinibbatti   hoti   āyatiṃ   punabbhavābhinibbattiyā   sati
āyatiṃ     jātijarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [146]  Yato ca kho bhikkhave no ca 3- ceteti no ca pakappeti no
ca   anuseti   ārammaṇametaṃ   na   hoti  viññāṇassa  ṭhitiyā  ārammaṇe
@Footnote: 1 Yu. kho .   2 Ma. Yu. ce. evamuparipi .    3 Ma. Yu. ceva.
Asati   patiṭṭhā  viññāṇassa  na  hoti  tadappatiṭṭhite  viññāṇe  avirūḷhe
āyatiṃ    punabbhavābhinibbatti    na   hoti   āyatiṃ   punabbhavābhinibbattiyā
asati      āyatiṃ     jātijarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
nirujjhanti      evametassa     kevalassa     dukkhakkhandhassa     nirodho
hotīti. Aṭṭhamaṃ.
     [147]   Sāvatthiyaṃ   viharati  ...  yañca  bhikkhave  ceteti  yañca
pakappeti   yañca   anuseti   ārammaṇametaṃ   hoti   viññāṇassa   ṭhitiyā
ārammaṇe    sati    patiṭṭhā    viññāṇassa    hoti   tasmiṃ   patiṭṭhite
viññāṇe    virūḷhe    nāmarūpassa    avakkanti   hoti   nāmarūpapaccayā
saḷāyatanaṃ   saḷāyatanapaccayā   phasso  phassapaccayā  vedanā  ...  taṇhā
...  upādānaṃ  ...  bhavo  ...  jāti ... Jarāmaraṇaṃ sokaparidevadukkha-
domanassupāyāsā    sambhavanti   evametassa   kevalassa   dukkhakkhandhassa
samudayo  hoti  .  no  ca  bhikkhave  ceteti  no  ca  pakappeti  atha ca
anuseti   ārammaṇametaṃ   hoti   viññāṇassa   ṭhitiyā   ārammaṇe   sati
patiṭṭhā    viññāṇassa    hoti   tasmiṃ   patiṭṭhite   viññāṇe   virūḷhe
nāmarūpassa    avakkanti    hoti    nāmarūpapaccayā    saḷāyatanaṃ   .pe.
Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [148]  Yato  ca  kho  bhikkhave  no  ca  ceteti no ca pakappeti
no    ca    anuseti   ārammaṇametaṃ   na   hoti   viññāṇassa   ṭhitiyā
Ārammaṇe    asati    patiṭṭhā   viññāṇassa   na   hoti   tadappatiṭṭhite
viññāṇe   avirūḷhe   nāmarūpassa   avakkanti   na  hoti  nāmarūpanirodhā
saḷāyatananirodho   .pe.   evametassa  kevalassa  dukkhakkhandhassa  nirodho
hotīti. Navamaṃ.
     [149]   Sāvatthiyaṃ   viharati  ...  yañca  bhikkhave  ceteti  yañca
pakappeti   yañca   anuseti   ārammaṇametaṃ   hoti   viññāṇassa   ṭhitiyā
ārammaṇe    sati    patiṭṭhā    viññāṇassa    hoti   tasmiṃ   patiṭṭhite
viññāṇe   virūḷhe   nati   hoti   natiyā   sati   āgatigati  1-  hoti
āgatigatiyā  sati  cutūpapāto  hoti  cutūpapāte  sati  āyatiṃ jātijarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā         sambhavanti         evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     {149.1}  No  ca  bhikkhave ceteti no ca pakappeti atha ca anuseti
ārammaṇametaṃ   hoti   viññāṇassa   ṭhitiyā   ārammaṇe   sati   patiṭṭhā
viññāṇassa  hoti  tasmiṃ  patiṭṭhite  viññāṇe  virūḷhe  nati  hoti  natiyā
sati  āgatigati  hoti  āgatigatiyā  sati  cutūpapāto  hoti  cutūpapāte sati
āyatiṃ     jātijarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [150]  Yato  ca  kho  bhikkhave  no  ca  ceteti no ca pakappeti
no    ca    anuseti   ārammaṇametaṃ   na   hoti   viññāṇassa   ṭhitiyā
@Footnote: 1 Sī. agatigati.
Ārammaṇe    asati    patiṭṭhā   viññāṇassa   na   hoti   tadappatiṭṭhite
viññāṇe   avirūḷhe   nati  na  hoti  natiyā  asati  āgatigati  na  hoti
āgatigatiyā   asati   cutūpapāto   na   hoti   cutūpapāte  asati  āyatiṃ
jātijarāmaraṇaṃ         sokaparidevadukkhadomanassupāyāsā        nirujjhanti
evametassa kevalassa dukkhakkhandhassa nirodho hotīti. Dasamaṃ.
                  Kaḷārakhattiyavaggo catuttho.
                       Tassa uddānaṃ
         bhūtamidaṃ kaḷārañca             dve ca ñāṇavatthuni 1-
         avijjāpaccayā ca dve      natumhā cetanā tayoti.
                   ----------------
@Footnote: 1 Ma. ñāṇavatthūni. Yu. ñāṇassa vatthūni.
                    Gahapativaggo pañcamo
     [151]   Sāvatthiyaṃ  viharati  ...  atha  kho  anāthapiṇḍiko  gahapati
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ   kho   anāthapiṇḍikaṃ   gahapatiṃ
bhagavā   etadavoca   yato   kho   gahapati   ariyasāvakassa  pañca  bhayāni
verāni   vūpasantāni   honti   catūhi  ca  sotāpattiyaṅgehi  samannāgato
hoti   ariyo   cassa   ñāyo  paññāya  sudiṭṭho  hoti  supaṭividdho  so
ākaṅkhamāno     attanāva     attānaṃ     byākareyya    khīṇanirayomhi
khīṇatiracchānayoniyo     1-     khīṇapittivisayo     khīṇāpāyaduggativinipāto
sotāpannohamasmi avinipātadhammo niyato sambodhiparāyanoti.
     [152]  Katamāni  pañca  bhayāni  verāni  vūpasantāni  honti . Yaṃ
gahapati   pāṇātipātī   pāṇātipātappaccayā   diṭṭhadhammikampi   bhayaṃ   veraṃ
pasavati   samparāyikampi   bhayaṃ   veraṃ  pasavati  cetasikampi  dukkhaṃ  domanassaṃ
paṭisaṃvedayati   pāṇātipātā   paṭiviratassa   evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ
hoti   .   yaṃ   gahapati  adinnādāyī  adinnādānappaccayā  diṭṭhadhammikampi
bhayaṃ   veraṃ   pasavati  samparāyikampi  bhayaṃ  veraṃ  pasavati  cetasikampi  dukkhaṃ
domanassaṃ   paṭisaṃvedayati   adinnādānā  paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ
vūpasantaṃ  hoti  .  yaṃ  gahapati  kāmesumicchācārī kāmesumicchācārappaccayā
@Footnote: 1 Ma. khīṇatiracchānayoni. evamuparipi.
Diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
cetasikampi     dukkhaṃ     domanassaṃ    paṭisaṃvedayati    kāmesumicchācārā
paṭiviratassa  evaṃ  taṃ  bhayaṃ  veraṃ  vūpasantaṃ  hoti  .  yaṃ  gahapati musāvādī
musāvādappaccayā       diṭṭhadhammikampi      bhayaṃ      veraṃ      pasavati
samparāyikampi    bhayaṃ    veraṃ    pasavati   cetasikampi   dukkhaṃ   domanassaṃ
paṭisaṃvedayati   musāvādā   paṭiviratassa   evaṃ   taṃ   bhayaṃ  veraṃ  vūpasantaṃ
hoti    .    yaṃ   gahapati   surāmerayamajjapamādaṭṭhāyī   surāmerayamajja-
pamādaṭṭhānappaccayā      diṭṭhadhammikampi      bhayaṃ     veraṃ     pasavati
samparāyikampi    bhayaṃ    veraṃ    pasavati   cetasikampi   dukkhaṃ   domanassaṃ
paṭisaṃvedayati      surāmerayamajjapamādaṭṭhānā      paṭiviratassa      evaṃ
taṃ   bhayaṃ   veraṃ   vūpasantaṃ   hoti   .   imāni  pañca  bhayāni  verāni
vūpasantāni honti.
     [153]   Katamehi  catūhi  sotāpattiyaṅgehi  samannāgato  hoti .
Idha   gahapati   ariyasāvako  buddhe  aveccappasādena  samannāgato  hoti
itipi   so   bhagavā   arahaṃ   sammāsambuddho  vijjācaraṇasampanno  sugato
lokavidū    anuttaro    purisadammasārathi   satthā   devamanussānaṃ   buddho
bhagavāti   dhamme   aveccappasādena   samannāgato   hoti   svākkhāto
bhagavatā   dhammo  sandiṭṭhiko  akāliko  ehipassiko  opanayiko  paccattaṃ
veditabbo    viññūhīti   saṅghe   aveccappasādena   samannāgato   hoti
supaṭipanno   bhagavato   sāvakasaṅgho   ujupaṭipanno   bhagavato  sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
Sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni   aṭṭha   purisapuggalā   esa
bhagavato     sāvakasaṅgho     āhuneyyo    pāhuneyyo    dakkhiṇeyyo
añjalikaraṇīyo     anuttaraṃ     puññakkhettaṃ    lokassāti    ariyakantehi
sīlehi     samannāgato    hoti    akhaṇḍehi    acchiddehi    asabalehi
akammāsehi        bhujissehi        viññūpasatthehi       aparāmaṭṭhehi
samādhisaṃvattanikehi      .       imehi     catūhi     sotāpattiyaṅgehi
samannāgato hoti.
     [154]   Katamo   cassa   ariyo  ñāyo  paññāya  sudiṭṭho  hoti
supaṭividdho    .    idha    gahapati    ariyasāvako   paṭiccasamuppādaññeva
sādhukaṃ   yoniso  manasikaroti  iti  imasmiṃ  sati  idaṃ  hoti  imassuppādā
idaṃ   uppajjati   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā  idaṃ
nirujjhati      yadidaṃ     avijjāpaccayā     saṅkhārā     saṅkhārapaccayā
viññāṇaṃ    .pe.    evametassa    kevalassa   dukkhakkhandhassa   samudayo
hoti  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho     .pe.     evametassa    kevalassa    dukkhakkhandhassa
nirodho   hoti   .   ayamassa   ariyo  ñāyo  paññāya  sudiṭṭho  hoti
supaṭividdho.
     [155]   Yato   kho  gahapati  ariyasāvakassa  imāni  pañca  bhayāni
verāni   vūpasantāni   honti   imehi  ca  1-  catūhi  sotāpattiyaṅgehi
samannāgato    hoti    ayañcassa   ariyo   ñāyo   paññāya   sudiṭṭho
hoti   supaṭividdho   so   ākaṅkhamāno  attanāva  attānaṃ  byākareyya
@Footnote: 1 Ma. Yu. casaddo natthi.
Khīṇanirayomhi   khīṇatiracchānayoniyo   khīṇapittivisayo   khīṇāpāyaduggativinipāto
sotāpannohamasmi    avinipātadhammo    niyato    sambodhiparāyanoti   .
Paṭhamaṃ.
     [156]  Sāvatthiyaṃ  viharati  ...  yato  kho  bhikkhave ariyasāvakassa
pañca   bhayāni   verāni  vūpasantāni  honti  catūhi  ca  sotāpattiyaṅgehi
samannāgato    hoti    ariyo    cassa    ñāyo    paññāya   sudiṭṭho
hoti   supaṭividdho   so   ākaṅkhamāno  attanāva  attānaṃ  byākareyya
khīṇanirayomhi .pe. Avinipātadhammo niyato sambodhiparāyanoti.
               [bhikkhaveti sabbaṃ vitthāretabbaṃ] 1-
     [157]   Katamāni   pañca  bhayāni  verāni  vūpasantāni  honti .
Yaṃ   bhikkhave   pāṇātipātī   .pe.   yaṃ   bhikkhave  adinnādāyī  .pe.
Yaṃ   bhikkhave   kāmesumicchācārī   .pe.  yaṃ  bhikkhave  musāvādī  .pe.
Yaṃ   bhikkhave   surāmerayamajjapamādaṭṭhāyī   .pe.   imāni  pañca  bhayāni
verāni vūpasantāni honti.
     [158]   Katamehi  catūhi  sotāpattiyaṅgehi  samannāgato  hoti .
Idha   bhikkhave   ariyasāvako   buddhe   .pe.   dhamme   .pe.  saṅghe
.pe.    ariyakantehi    sīlehi   samannāgato   hoti   .pe.   imehi
catūhi sotāpattiyaṅgehi samannāgato hoti.
     [159]   Katamo   cassa   ariyo  ñāyo  paññāya  sudiṭṭho  hoti
@Footnote: 1 sīhalapoṭṭhake bhikkhaveti sabbaṃ vitthāretabbanti evaṃ dissati.
Supaṭividdho    .    idha    bhikkhave   ariyasāvako   paṭiccasamuppādaññeva
sādhukaṃ   yoniso   manasikaroti   .pe.  ayamassa  ariyo  ñāyo  paññāya
sudiṭṭho hoti supaṭividdho.
     [160]   Yato  kho  bhikkhave  ariyasāvakassa  imāni  pañca  bhayāni
verāni    vūpasantāni   honti   imehi   ca   catūhi   sotāpattiyaṅgehi
samannāgato    hoti    ayañcassa   ariyo   ñāyo   paññāya   sudiṭṭho
hoti  supaṭividdho  .  so  ākaṅkhamāno  attanāva  attānaṃ  byākareyya
khīṇanirayomhi   khīṇatiracchānayoniyo   khīṇapittivisayo   khīṇāpāyaduggativinipāto
sotāpannohamasmi    avinipātadhammo    niyato    sambodhiparāyanoti   .
Dutiyaṃ.
     [161]   Sāvatthiyaṃ   viharati   ...   dukkhassa  bhikkhave  samudayañca
atthaṅgamañca  desessāmi  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti .
Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [162]  Bhagavā  etadavoca  katamo  ca  bhikkhave  dukkhassa  samudayo
cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati
phasso    phassapaccayā    vedanā   vedanāpaccayā   taṇhā   ayaṃ   kho
bhikkhave  dukkhassa  samudayo  .  sotañca  paṭicca  sadde  ca  ... Ghānañca
paṭicca  gandhe  ca  ...  jivhañca  paṭicca  rase  ca  ... Kāyañca paṭicca
phoṭṭhabbe   ca  ...  manañca  paṭicca  dhamme  ca  uppajjati  manoviññāṇaṃ
tiṇṇaṃ   saṅgati   phasso   phassapaccayā   vedanā   vedanāpaccayā  taṇhā
Ayaṃ kho bhikkhave dukkhassa samudayo.
     [163]   Katamo   ca   bhikkhave  dukkhassa  atthaṅgamo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā     upādānanirodho    upādānanirodhā    bhavanirodho
bhavanirodhā    jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā    nirujjhanti   evametassa   kevalassa   dukkhakkhandhassa
nirodho hoti ayaṃ kho bhikkhave dukkhassa atthaṅgamo.
     {163.1}  Sotañca  paṭicca  sadde ca ... Ghānañca paṭicca gandhe ca
...  jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca   dhamme   ca   uppajjati   manoviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā  upādānanirodho  upādānanirodhā bhavanirodho bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti  evametassa  kevalassa  dukkhakkhandhassa  nirodho  hoti  ayaṃ  kho
bhikkhave dukkhassa atthaṅgamoti. Tatiyaṃ.
     [164]   Sāvatthiyaṃ   viharati   ...   lokassa  bhikkhave  samudayañca
atthaṅgamañca  desessāmi  taṃ  suṇātha  ...  katamo  ca  bhikkhave  lokassa
samudayo    .   cakkhuñca   paṭicca   rūpe   ca   uppajjati   cakkhuviññāṇaṃ
Tiṇṇaṃ   saṅgati   phasso   phassapaccayā   vedanā   vedanāpaccayā  taṇhā
taṇhāpaccayā    upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā    jarāmaraṇaṃ    sokaparidevadukkhadomanassupāyāsā    sambhavanti
ayaṃ kho bhikkhave lokassa samudayo.
     {164.1}  Sotañca  paṭicca  sadde  ca  ... Ghānañca paṭicca gandhe
ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca   dhamme   ca   uppajjati   manoviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā   vedanā   .pe.  jātipaccayā  jarāmaraṇaṃ  sokaparidevadukkha-
domanassupāyāsā sambhavanti ayaṃ kho bhikkhave lokassa samudayo.
     [165]   Katamo   ca   bhikkhave  lokassa  atthaṅgamo  .  cakkhuñca
paṭicca    rūpe   ca   uppajjati   cakkhuviññāṇaṃ   tiṇṇaṃ   saṅgati   phasso
phassapaccayā    vedanā   vedanāpaccayā   taṇhā   tassāyeva   taṇhāya
asesavirāganirodhā   upādānanirodho  upādānanirodhā  bhavanirodho  .pe.
Evametassa    kevalassa    dukkhakkhandhassa   nirodho   hoti   ayaṃ   kho
bhikkhave lokassa atthaṅgamo.
     {165.1}  Sotañca  paṭicca  sadde ca ... Ghānañca paṭicca gandhe ca
...  jivhañca paṭicca rase ca ... Kāyañca paṭicca phoṭṭhabbe ca ... Manañca
paṭicca  dhamme  ca  uppajjati  manoviññāṇaṃ  tiṇṇaṃ saṅgati phasso phassapaccayā
vedanā  vedanāpaccayā  taṇhā  tassāyeva  taṇhāya   asesavirāganirodhā
upādānanirodho    upādānanirodhā    bhavanirodho   .pe.   evametassa
Kevalassa   dukkhakkhandhassa   nirodho   hoti   ayaṃ  kho  bhikkhave  lokassa
atthaṅgamoti. Catutthaṃ.
     [166] Evamme sutaṃ ekaṃ samayaṃ bhagavā ñātike viharati giñjakāvasathe.
Atha  kho  bhagavā  rahogato  paṭisallīno 1- imaṃ dhammapariyāyaṃ abhāsi cakkhuñca
paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇaṃ  tiṇṇaṃ  saṅgati phasso phassapaccayā
vedanā  vedanāpaccayā  taṇhā  taṇhāpaccayā upādānaṃ .pe. Evametassa
kevalassa  dukkhakkhandhassa  samudayo  hoti  .  sotañca paṭicca sadde ca ...
Ghānañca  paṭicca  gandhe ca ... Jivhañca paṭicca rase ca ... Kāyañca paṭicca
phoṭṭhabbe  ca  ...  manañca  paṭicca  dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ
saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā  taṇhā taṇhāpaccayā
upādānaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [167]   Cakkhuñca  paṭicca  rūpe  ca  uppajjati  cakkhuviññāṇaṃ  tiṇṇaṃ
saṅgati   phasso  phassapaccayā  vedanā  vedanāpaccayā  taṇhā  tassāyeva
taṇhāya     asesavirāganirodhā     upādānanirodho     upādānanirodhā
bhavanirodho  .pe.  evametassa  kevalassa  dukkhakkhandhassa  nirodho hoti.
Sotañca  paṭicca  sadde  ca  .pe.  manañca  paṭicca  dhamme  ca  uppajjati
manoviññāṇaṃ   tiṇṇaṃ  saṅgati  phasso  phassapaccayā  vedanā  vedanāpaccayā
taṇhā tassāyeva taṇhāya
@Footnote: 1 Ma. paṭisallāno.
Asesavirāganirodhā   upādānanirodho  upādānanirodhā  bhavanirodho  .pe.
Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     [168]  Tena  kho  pana samayena aññataro bhikkhu bhagavato upassuti 1-
ṭhito  hoti  .  addasā  kho  bhagavā  taṃ  bhikkhuṃ  upassuti 1- ṭhitaṃ disvāna
taṃ   bhikkhuṃ  etadavoca  assosi  no  tvaṃ  bhikkhu  imaṃ  dhammapariyāyanti .
Evaṃ  bhanteti  .  uggaṇhāhi  tvaṃ  bhikkhu  imaṃ  dhammapariyāyaṃ  pariyāpuṇāhi
tvaṃ   bhikkhu   imaṃ   dhammapariyāyaṃ   dhārehi  tvaṃ  bhikkhu  imaṃ  dhammapariyāyaṃ
atthasañhitoyaṃ bhikkhu dhammapariyāyo ādibrahmacariyakoti. Pañcamaṃ.
     [169]   Sāvatthiyaṃ  viharati  ...  atha  kho  aññataro  brāhmaṇo
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [170]   Ekamantaṃ   nisinno   kho   so   brāhmaṇo   bhagavantaṃ
etadavoca  kiṃ  nu  kho  bho  gotama  so  karoti  so  paṭisaṃvedayatīti .
So   karoti   so   paṭisaṃvedayatīti  kho  brāhmaṇa  ayameko  anto .
Kiṃ   pana   bho   gotama   añño   karoti   añño   paṭisaṃvedayatīti  .
Añño   karoti   añño   paṭisaṃvedayatīti   kho   brāhmaṇa   ayaṃ  dutiyo
anto   ete   te   brāhmaṇa   ubho   ante   anupagamma   majjhena
tathāgato   dhammaṃ   deseti   avijjāpaccayā   saṅkhārā   saṅkhārapaccayā
viññāṇaṃ    .pe.    evametassa    kevalassa   dukkhakkhandhassa   samudayo
hoti  .  avijjāyatveva  asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā
@Footnote: 1 Yu. upassutiṃ.
Viññāṇanirodho     .pe.     evametassa    kevalassa    dukkhakkhandhassa
nirodho hotīti.
     [171]   Evaṃ   vutte   so   brāhmaṇo   bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Chaṭṭhaṃ.
     [172]  Sāvatthiyaṃ  viharati  ...  atha  kho  jāṇussoṇi  brāhmaṇo
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ .pe.
     [173]   Ekamantaṃ  nisinno  kho  jāṇussoṇi  brāhmaṇo  bhagavantaṃ
etadavoca   kiṃ   nu   kho  bho  gotama  sabbamatthīti  .  sabbamatthīti  kho
brāhmaṇa   ayameko  anto  .  kiṃ  pana  bho  gotama  sabbaṃ  natthīti .
Sabbaṃ   natthīti   kho   brāhmaṇa   ayaṃ   dutiyo   anto   ete   te
brāhmaṇa   ubho   ante   anupagamma  majjhena  tathāgato  dhammaṃ  deseti
avijjāpaccayā     saṅkhārā     saṅkhārapaccayā     viññāṇaṃ     .pe.
Evametassa   kevalassa  dukkhakkhandhassa  samudayo  hoti  .  avijjāyatveva
asesavirāganirodhā    saṅkhāranirodho    saṅkhāranirodhā    viññāṇanirodho
.pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti.
     [174]  Evaṃ  vutte  jāṇussoṇi  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama   .pe.   pāṇupetaṃ
saraṇaṅgatanti. Sattamaṃ.
     [175]  Sāvatthiyaṃ  viharati  ...  atha  kho  lokāyatiko brāhmaṇo
Yena bhagavā tenupasaṅkami .pe.
     [176]  Ekamantaṃ  nisinno  kho  lokāyatiko  brāhmaṇo  bhagavantaṃ
etadavoca   kiṃ   nu   kho  bho  gotama  sabbamatthīti  .  sabbamatthīti  kho
brāhmaṇa  jeṭṭhametaṃ  lokāyataṃ  .  kiṃ  pana  bho  gotama  sabbaṃ natthīti.
Sabbaṃ   natthīti  kho  brāhmaṇa  dutiyametaṃ  lokāyataṃ  .  kiṃ  nu  kho  bho
gotama   sabbamekattanti   .   sabbamekattanti   kho  brāhmaṇa  tatiyametaṃ
lokāyataṃ  .  kiṃ  pana  bho  gotama  sabbaṃ  puthuttanti  .  sabbaṃ  puthuttanti
kho   brāhmaṇa   catutthametaṃ   lokāyataṃ   ete   te  brāhmaṇa  ubho
ante   anupagamma   majjhena   tathāgato   dhammaṃ  deseti  avijjāpaccayā
saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa   kevalassa
dukkhakkhandhassa   samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā
saṅkhāranirodho    saṅkhāranirodhā   viññāṇanirodho   .pe.   evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     [177]  Evaṃ  vutte  lokāyatiko  brāhmaṇo  bhagavantaṃ etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama   .pe.  ajjatagge
pāṇupetaṃ saraṇaṅgatanti. Aṭṭhamaṃ.
     [178]  Sāvatthiyaṃ  viharati  ...  tatra kho ... Na bhikkhave sutavato
ariyasāvakassa   evaṃ   hoti   kiṃ   nu   kho   kismiṃ   sati   kiṃ   hoti
kissuppādā   kiṃ   uppajjati   [1]-   kismiṃ  sati  nāmarūpaṃ  hoti  kismiṃ
sati    saḷāyatanaṃ    hoti    kismiṃ   sati   phasso   hoti   kismiṃ   sati
@Footnote: 1 Ma. Yu. kismiṃ sati saṅkhārā honti kismiṃ sati viññāṇaṃ hoti.
Vedanā   hoti   kismiṃ   sati   taṇhā   hoti   kismiṃ   sati   upādānaṃ
hoti   kismiṃ   sati   bhavo   hoti   kismiṃ   sati   jāti   hoti   kismiṃ
sati jarāmaraṇaṃ hotīti.
     [179]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha   hoti   imasmiṃ   sati   idaṃ   hoti   imassuppādā   idaṃ
uppajjati  [1]-  viññāṇe  sati  nāmarūpaṃ  hoti  nāmarūpe  sati saḷāyatanaṃ
hoti   saḷāyatane   sati   phasso   hoti   phasse   sati  vedanā  hoti
vedanāya    sati    taṇhā    hoti   taṇhāya   sati   upādānaṃ   hoti
upādāne  sati  bhavo  hoti  .pe.  jātiyā  sati  jarāmaraṇaṃ  hotīti .
So evaṃ pajānāti evamayaṃ loko samudayatīti.
     [180]   Na   bhikkhave   sutavato   ariyasāvakassa  evaṃ  hoti  kiṃ
nu   kho   kismiṃ   asati   kiṃ   na   hoti   kissa  nirodhā  kiṃ  nirujjhati
kismiṃ   asati   nāmarūpaṃ   na   hoti   kismiṃ   asati  saḷāyatanaṃ  na  hoti
kismiṃ   asati   phasso   na   hoti   kismiṃ   asati   vedanā   na  hoti
kismiṃ   asati   taṇhā   na   hoti   kismiṃ   asati   upādānaṃ  na  hoti
kismiṃ   asati   bhavo   na   hoti   kismiṃ   asati  jāti  na  hoti  kismiṃ
asati jarāmaraṇaṃ na hotīti.
     [181]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha   hoti   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā
idaṃ   nirujjhati   viññāṇe   asati   nāmarūpaṃ   na  hoti  nāmarūpe  asati
@Footnote: 1 Ma. Yu. avijjāya sati .pe. viṇñāṇaṃ hoti. evamīdisesu ṭhānesu.
Saḷāyatanaṃ  na  hoti  .pe.  upādānaṃ  na  hoti  ... Bhavo na hoti ...
Jāti   na   hoti   jātiyā  asati  jarāmaraṇaṃ  na  hotīti  .  so  evaṃ
pajānāti evamayaṃ loko nirujjhatīti.
     [182]  Yato  kho  bhikkhave  ariyasāvako  evaṃ  lokassa samudayañca
atthaṅgamañca   yathābhūtaṃ   pajānāti  .  ayaṃ  vuccati  bhikkhave  ariyasāvako
diṭṭhisampanno     itipi     .pe.     amatadvāraṃ    āhacca    tiṭṭhati
itipīti. Navamaṃ.
     [183]  Sāvatthiyaṃ  viharati  ...  tatra kho ... Na bhikkhave sutavato
ariyasāvakassa   evaṃ   hoti   kiṃ   nu   kho   kismiṃ   sati   kiṃ   hoti
kissuppādā    kiṃ   uppajjati   kismiṃ   sati   saṅkhārā   honti   kismiṃ
sati    viññāṇaṃ    hoti    kismiṃ   sati   nāmarūpaṃ   hoti   kismiṃ   sati
saḷāyatanaṃ   hoti   kismiṃ   sati   phasso   hoti   kismiṃ   sati   vedanā
hoti    kismiṃ    sati   taṇhā   hoti   kismiṃ   sati   upādānaṃ   hoti
kismiṃ    sati   bhavo   hoti   kismiṃ   sati   jāti   hoti   kismiṃ   sati
jarāmaraṇaṃ hotīti.
     [184]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha    hoti    imasmiṃ    sati    idaṃ    hoti   imassuppādā
idaṃ   uppajjati   avijjāya   sati   saṅkhārā   honti   saṅkhāresu  sati
viññāṇaṃ    hoti    viññāṇe   sati   nāmarūpaṃ   hoti   nāmarūpe   sati
saḷāyatanaṃ   hoti   saḷāyatane   sati  phasso  hoti  phasse  sati  vedanā
Hoti   vedanāya   sati   taṇhā   hoti   taṇhāya  sati  upādānaṃ  hoti
upādāne   sati   bhavo   hoti   bhave  sati  jāti  hoti  jātiyā  sati
jarāmaraṇaṃ hotīti. So evaṃ pajānāti evamayaṃ loko samudayatīti.
     [185]   Na   bhikkhave   sutavato   ariyasāvakassa  evaṃ  hoti  kiṃ
nu   kho   kismiṃ   asati   kiṃ   na   hoti   kissa  nirodhā  kiṃ  nirujjhati
kismiṃ   asati   saṅkhārā   na   honti   kismiṃ  asati  viññāṇaṃ  na  hoti
kismiṃ   asati   nāmarūpaṃ   na   hoti   kismiṃ   asati  saḷāyatanaṃ  na  hoti
kismiṃ   asati   phasso   na   hoti   kismiṃ   asati   vedanā   na  hoti
kismiṃ   asati   taṇhā   na   hoti  .pe.  upādānaṃ  ...  bhavo  ...
Jāti ... Kismiṃ asati jarāmaraṇaṃ na hotīti.
     [186]   Atha  kho  bhikkhave  sutavato  ariyasāvakassa  aparappaccayā
ñāṇamevettha   hoti   imasmiṃ   asati   idaṃ   na  hoti  imassa  nirodhā
idaṃ   nirujjhati   avijjāya   asati   saṅkhārā   na   honti   saṅkhāresu
asati    viññāṇaṃ   na   hoti   viññāṇe   asati   nāmarūpaṃ   na   hoti
nāmarūpe   asati   saḷāyatanaṃ  na  hoti  .pe.  jātiyā  asati  jarāmaraṇaṃ
na hotīti. So evaṃ pajānāti evamayaṃ loko nirujjhatīti.
     [187]  Yato  kho  bhikkhave  ariyasāvako  evaṃ  lokassa samudayañca
atthaṅgamañca   yathābhūtaṃ   pajānāti  .  ayaṃ  vuccati  bhikkhave  ariyasāvako
diṭṭhisampanno   itipi   dassanasampanno   itipi   āgato   imaṃ   saddhammaṃ
itipi   passati   imaṃ   saddhammaṃ   itipi   sekkhena  ñāṇena  samannāgato
Itipi   sekkhāya   vijjāya   samannāgato   itipi   dhammasotaṃ  samāpanno
itipi    ariyo   nibbedhikapañño   itipi   amatadvāraṃ   āhacca   tiṭṭhati
itipīti. Dasamaṃ.
                     Gahapativaggo pañcamo.
                        Tassa uddānaṃ
         dve pañcaverabhayā vuttā     dukkhaṃ loko ca ñātikaṃ
         aññataraṃ jāṇussoṇi ca      lokāyatikena aṭṭhamaṃ
         dve ariyasāvakā vuttā        vaggo tena pavuccatīti.
                       ----------
                     Dukkhavaggo chaṭṭho
     [188]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   kittāvatā   nu  kho  bhikkhave  bhikkhu  parivīmaṃsamāno
parivīmaṃseyya   sabbaso   sammā   dukkhakkhayāyāti   .   bhagavaṃmūlakā   no
bhante    dhammā    bhagavaṃnettikā   bhagavaṃpaṭisaraṇā   sādhu   vata   bhante
bhagavantaṃyeva   paṭibhātu   etassa   bhāsitassa   attho   bhagavato   sutvā
bhikkhū  dhāressantīti  .  tenahi  bhikkhave  [1]-  suṇātha sādhukaṃ manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [189]   Bhagavā   etadavoca   idha  bhikkhave  bhikkhu  parivīmaṃsamāno
parivīmaṃsati  yaṃ  kho  idaṃ  anekavidhaṃ  nānappakārakaṃ  dukkhaṃ  loke  uppajjati
jarāmaraṇaṃ   idaṃ   nu   kho   dukkhaṃ   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ
kismiṃ   sati   jarāmaraṇaṃ   hoti   kismiṃ   asati  jarāmaraṇaṃ  na  hotīti .
So  parivīmaṃsamāno  evaṃ  pajānāti  yaṃ  kho  idaṃ  anekavidhaṃ nānappakārakaṃ
dukkhaṃ    loke   uppajjati   jarāmaraṇaṃ   idaṃ   kho   dukkhaṃ   jātinidānaṃ
jātisamudayaṃ     jātijātikaṃ    jātippabhavaṃ    jātiyā    sati    jarāmaraṇaṃ
hoti   jātiyā   asati   jarāmaraṇaṃ   na   hotīti   .  so  jarāmaraṇañca
pajānāti       jarāmaraṇasamudayañca      pajānāti      jarāmaraṇanirodhañca
@Footnote: 1 Yu. taṃ.
Pajānāti    yā    ca    jarāmaraṇanirodhasāruppagāminī    paṭipadā   tañca
pajānāti   tathā   paṭipanno   ca   hoti   anudhammacārī  .  ayaṃ  vuccati
bhikkhave     bhikkhu     sabbaso     sammā     dukkhakkhayāya    paṭipanno
jarāmaraṇanirodhāya.
     [190]  Athāparaṃ  parivīmaṃsamāno  parivīmaṃsati  jāti  panāyaṃ  kiṃnidānā
kiṃsamudayā   kiṃjātikā   kiṃpabhavā   kismiṃ   sati   jāti  hoti  kismiṃ  asati
jāti   na   hotīti   .   so   parivīmaṃsamāno   evaṃ   pajānāti  jāti
bhavanidānā   bhavasamudayā   bhavajātikā  bhavappabhavā  bhave  sati  jāti  hoti
bhave  asati  jāti  na  hotīti  .  so  jātiñca  pajānāti  jātisamudayañca
pajānāti   jātinirodhañca   pajānāti   yā   ca   jātinirodhasāruppagāminī
paṭipadā   tañca   pajānāti   tathā  paṭipanno  ca  hoti  anudhammacārī .
Ayaṃ   vuccati   bhikkhave   bhikkhu   sabbaso  sammā  dukkhakkhayāya  paṭipanno
jātinirodhāya.
     [191]    Athāparaṃ    parivīmaṃsamāno    parivīmaṃsati   bhavo   panāyaṃ
kiṃnidāno   .pe.   upādānaṃ   panidaṃ   kiṃnidānaṃ   ...   taṇhā  panāyaṃ
kiṃnidānā  ...  vedanā panāyaṃ kiṃnidānā ... Phasso panāyaṃ kiṃnidāno ...
Saḷāyatanaṃ   panidaṃ  kiṃnidānaṃ  ...  nāmarūpaṃ  panidaṃ  kiṃnidānaṃ  ...  viññāṇaṃ
panidaṃ   kiṃnidānaṃ   ...  saṅkhārā  panime  kiṃnidānā  kiṃsamudayā  kiṃjātikā
kiṃpabhavā  kismiṃ  sati  saṅkhārā  honti  kismiṃ  asati saṅkhārā na hontīti.
So    parivīmaṃsamāno    evaṃ    pajānāti    saṅkhārā   avijjānidānā
Avijjāsamudayā     avijjājātikā     avijjāpabhavā    avijjāya    sati
saṅkhārā honti avijjāya asati saṅkhārā na hontīti.
     {191.1}  So  saṅkhāre  ca  pajānāti  saṅkhārasamudayañca pajānāti
saṅkhāranirodhañca   pajānāti   yā  ca  saṅkhāranirodhasāruppagāminī  paṭipadā
tañca  pajānāti  tathā  paṭipanno  ca  hoti  anudhammacārī  .  ayaṃ  vuccati
bhikkhave  bhikkhu  sabbaso  sammā  dukkhakkhayāya  paṭipanno saṅkhāranirodhāya.
Avijjāgato    [1]-    bhikkhave    purisapuggalo    puññañce   saṅkhāraṃ
abhisaṅkharoti     puññūpagaṃ     hoti    viññāṇaṃ    apuññañce    saṅkhāraṃ
abhisaṅkharoti    apuññūpagaṃ    hoti   viññāṇaṃ   .   anejañce   saṅkhāraṃ
abhisaṅkharoti anejūpagaṃ hoti viññāṇaṃ.
     [192]  Yato  kho  bhikkhave  bhikkhuno  avijjā  pahīnā hoti vijjā
uppannā   .   so   avijjāvirāgā  vijjuppādā  neva  puññābhisaṅkhāraṃ
abhisaṅkharoti   na   apuññābhisaṅkhāraṃ   abhisaṅkharoti   na   anejābhisaṅkhāraṃ
abhisaṅkharoti    anabhisaṅkharonto   anabhisañcetayanto   na   kiñci   loke
upādiyati   anupādiyaṃ   na  paritassati  aparitassaṃ  paccattaṃyeva  parinibbāyati
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti.
     {192.1}  So  sukhañce  vedanaṃ  vedayati  sā  aniccāti pajānāti
anajjhositāti    pajānāti    anabhinanditāti    pajānāti   .   dukkhañce
vedanaṃ   vedayati   sā   aniccāti   pajānāti   anajjhositāti  pajānāti
anabhinanditāti   pajānāti   .   adukkhamasukhañce   vedanaṃ   vedayati   sā
@Footnote: 1 Ma. Yu. yaṃ.
Aniccāti     pajānāti     anajjhositāti     pajānāti    anabhinanditāti
pajānāti   .   so   sukhañce  vedanaṃ  vedayati  visaññutto  naṃ  vedayati
dukkhañce   vedanaṃ   vedayati   visaññutto   naṃ   vedayati  adukkhamasukhañce
vedanaṃ vedayati visaññutto naṃ vedayati.
     {192.2}   So  kāyapariyantikaṃ  vedanaṃ  vedayamāno  kāyapariyantikaṃ
vedanaṃ   vedayāmīti   pajānāti   .   jīvitapariyantikaṃ  vedanaṃ  vedayamāno
jīvitapariyantikaṃ   vedanaṃ   vedayāmīti  pajānāti  .  kāyassa  bhedā  uddhaṃ
jīvitapariyādānā    idheva   sabbavedayitāni   anabhinanditāni   sītībhavissanti
sarīrāni avasisissantīti pajānāti.
     [193]   Seyyathāpi  bhikkhave  puriso  kumbhakārapākā  uṇhaṃ  kumbhaṃ
uddharitvā   same   bhūmibhāge   patiṭṭhapeyya   tatra   yāyaṃ  usmā  sā
tattheva   vūpasameyya   kapallāni   avasiseyyuṃ   evameva   kho  bhikkhave
bhikkhu    kāyapariyantikaṃ    vedanaṃ    vedayamāno   kāyapariyantikaṃ   vedanaṃ
vedayāmīti    pajānāti    .    jīvitapariyantikaṃ    vedanaṃ    vedayamāno
jīvitapariyantikaṃ    vedanaṃ   vedayāmīti   pajānāti   .   kāyassa   bhedā
uddhaṃ     jīvitapariyādānā     idheva    sabbavedayitāni    anabhinanditāni
sītībhavissanti sarīrāni avasisissantīti pajānāti.
     [194]   Taṃ   kiṃ  maññatha  bhikkhave  api  nu  kho  khīṇāsavo  bhikkhu
puññābhisaṅkhāraṃ   vā   abhisaṅkhareyya  apuññābhisaṅkhāraṃ  vā  abhisaṅkhareyya
aneñjābhisaṅkhāraṃ  vā  abhisaṅkhareyyāti  .  no  hetaṃ  bhante. Sabbaso
Vā   pana   saṅkhāresu   asati   saṅkhāranirodhā   api  nu  kho  viññāṇaṃ
paññāyethāti   .   no  hetaṃ  bhante  .  sabbaso  vā  pana  viññāṇe
asati   viññāṇanirodhā   api   nu   kho  nāmarūpaṃ  paññāyethāti  .  no
hetaṃ   bhante   .   sabbaso  vā  pana  nāmarūpe  asati  nāmarūpanirodhā
api  nu  kho  saḷāyatanaṃ  paññāyethāti  .  no  hetaṃ  bhante . Sabbaso
vā   pana   saḷāyatane   asati   saḷāyatananirodhā   api  nu  kho  phasso
paññāyethāti   .   no   hetaṃ   bhante  .  sabbaso  vā  pana  phasse
asati   phassanirodhā  api  nu  kho  vedanā  paññāyethāti  .  no  hetaṃ
bhante   .   sabbaso   vā   pana  vedanāya  asati  vedanānirodhā  api
nu   kho   taṇhā   paññāyethāti   .   no  hetaṃ  bhante  .  sabbaso
vā   pana   taṇhāya   asati   taṇhānirodhā   api   nu   kho  upādānaṃ
paññāyethāti   .  no  hetaṃ  bhante  .  sabbaso  vā  pana  upādāne
asati   upādānanirodhā   api   nu   kho   bhavo  paññāyethāti  .  no
hetaṃ   bhante   .  sabbaso  vā  pana  bhave  asati  bhavanirodhā  api  nu
kho   jāti  paññāyethāti  .  no  hetaṃ  bhante  .  sabbaso  vā  pana
jātiyā   asati   jātinirodhā  api  nu  kho  jarāmaraṇaṃ  paññāyethāti .
No hetaṃ bhante.
     [195]  Sādhu  sādhu  bhikkhave  evametaṃ  bhikkhave  maññatha  saddahatha
evametaṃ   bhikkhave   adhimuccatha   nikkaṅkhā   ettha   hotha  nibbicikicchā
esevanto dukkhassāti. Paṭhamaṃ.
     [196]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Upādāniyesu
bhikkhave    dhammesu    assādānupassino    viharato    taṇhā   pavaḍḍhati
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [197]  Seyyathāpi  bhikkhave  dasannaṃ  vā  kaṭṭhavāhānaṃ  vīsāya vā
kaṭṭhavāhānaṃ   tiṃsāya   vā   kaṭṭhavāhānaṃ  cattārīsāya  vā  kaṭṭhavāhānaṃ
mahā   aggikkhandho   jaleyya   tatra   puriso   kālena  kālaṃ  sukkhāni
ceva   tiṇāni   pakkhipeyya   sukkhāni  ca  gomayāni  pakkhipeyya  sukkhāni
ca   kaṭṭhāni   pakkhipeyya   evañhi   so   bhikkhave  mahā  aggikkhandho
tadāhāro   tadupādāno   ciraṃ   dīghamaddhānaṃ   jaleyya   evameva   kho
bhikkhave   upādāniyesu   dhammesu   assādānupassino   viharato   taṇhā
pavaḍḍhati    taṇhāpaccayā    upādānaṃ   .pe.   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [198]  Upādāniyesu  bhikkhave  dhammesu  ādīnavānupassino viharato
taṇhā    nirujjhati    taṇhānirodhā    upādānanirodho   upādānanirodhā
bhavanirodho     bhavanirodhā     jātinirodho     jātinirodhā    jarāmaraṇaṃ
sokaparidevadukkhadomanassupāyāsā         nirujjhanti         evametassa
kevalassa dukkhakkhandhassa nirodho hoti.
     [199]  Seyyathāpi  bhikkhave  dasannaṃ  vā  kaṭṭhavāhānaṃ  vīsāya vā
Kaṭṭhavāhānaṃ   tiṃsāya   vā   kaṭṭhavāhānaṃ  cattārīsāya  vā  kaṭṭhavāhānaṃ
mahā   aggikkhandho   jaleyya  tatra  puriso  na  kālena  kālaṃ  sukkhāni
ceva   tiṇāni   pakkhipeyya   na   sukkhāni  ca  gomayāni  pakkhipeyya  na
sukkhāni    ca   kaṭṭhāni   pakkhipeyya   evañhi   so   bhikkhave   mahā
aggikkhandho    purimassa   ca   upādānassa   pariyādānā   aññassa   ca
anupahārā  1-  anāhāro nibbāyeyya evameva kho bhikkhave upādāniyesu
dhammesu   ādīnavānupassino   viharato   taṇhā   nirujjhati   taṇhānirodhā
upādānanirodho   .pe.   evametassa  kevalassa  dukkhakkhandhassa  nirodho
hotīti. Dutiyaṃ.
     [200]  Sāvatthiyaṃ  viharati  ... Tatra kho bhagavā ... Saññojaniyesu
bhikkhave    dhammesu    assādānupassino    viharato    taṇhā   pavaḍḍhati
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hoti.



             The Pali Tipitaka in Roman Character Volume 16 page 1-103. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=1&items=200              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=1&items=200&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=1&items=200              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=1&items=200              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :