ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
                  Suttantapiṭake saṃyuttanikāyassa
                      dutiyo  bhāgo
                        ------
                       nidānavaggo
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Abhisamayasaṃyuttaṃ
                        -------
                     buddhavaggo paṭhamo
     [1]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   paṭiccasamuppādaṃ   vo   bhikkhave   desissāmi   taṃ
suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho  te
bhikkhū bhagavato paccassosuṃ.
     [2]   Bhagavā   etadavoca   katamo  ca  bhikkhave  paṭiccasamuppādo
avijjāpaccayā     bhikkhave     saṅkhārā     saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā      taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti   .   evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti .
Ayaṃ vuccati bhikkhave paṭiccasamuppādo.
     [3]    Avijjāya    tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho     viññāṇanirodhā     nāmarūpanirodho
nāmarūpanirodhā      saḷāyatananirodho     saḷāyatananirodhā    phassanirodho
phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho  taṇhānirodhā
upādānanirodho   upādānanirodhā   bhavanirodho   bhavanirodhā  jātinirodho
jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā   nirujjhanti .
Evametassa   kevalassa   dukkhakkhandhassa   nirodho   hotīti  .  idamavoca
bhagavā    attamanā    te   bhikkhū   bhagavato   bhāsitaṃ   abhinandunti  .
Paṭhamaṃ.
     [4]  Sāvatthiyaṃ  viharati  ...  paṭiccasamupādaṃ vo bhikkhave desissāmi
vibhajissāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [5]   Bhagavā   etadavoca   katamo  ca  bhikkhave  paṭiccasamuppādo
avijjāpaccayā     bhikkhave     saṅkhārā     saṅkhārapaccayā    viññāṇaṃ
viññāṇapaccayā    nāmarūpaṃ   nāmarūpapaccayā   saḷāyatanaṃ   saḷāyatanapaccayā
phasso      phassapaccayā      vedanā      vedanāpaccayā      taṇhā
taṇhāpaccayā     upādānaṃ     upādānapaccayā     bhavo    bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [6]   Katamañca  bhikkhave  jarāmaraṇaṃ  .  yā  tesaṃ  tesaṃ  sattānaṃ
tamhi   tamhi   sattanikāye  jarā  jīraṇatā  khaṇḍiccaṃ  pāliccaṃ  valittacatā
āyuno   saṃhāni   indriyānaṃ  paripāko  ayaṃ  vuccati  jarā  .  katamañca
bhikkhave  maraṇaṃ  1-2- tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā
cuti  cavanatā  bhedo  antaradhānaṃ  maccu  maraṇaṃ  kālakiriyā  khandhānaṃ bhedo
kaḷevarassa  nikkhepo  jīvitindriyassa  upacchedo  3-  idaṃ  vuccati maraṇaṃ.
Iti ayañca jarā idaṃ ca maraṇaṃ idaṃ vuccati bhikkhave jarāmaraṇaṃ.
     [7]  Katamā  ca  bhikkhave  jāti  .  yā  tesaṃ tesaṃ sattānaṃ tamhi
tamhi   sattanikāye   jāti   sañjāti   okkanti   nibbatti   abhinibbatti
khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccati bhikkhave jāti.
     [8]   Katamo   ca   bhikkhave   bhavo  .  tayome  bhikkhave  bhavā
kāmabhavo rūpabhavo arūpabhavo ayaṃ vuccati bhikkhave bhavo.
     [9]    Katamañca    bhikkhave    upādānaṃ   cattārīmāni   bhikkhave
upādānāni       kāmupādānaṃ       diṭṭhupādānaṃ      sīlabbattupādānaṃ
attavādupādānaṃ idaṃ vuccati bhikkhave upādānaṃ.
     [10]  Katamā  ca  bhikkhave  taṇhā  .  chayime bhikkhave taṇhākāyā
rūpataṇhā     saddataṇhā     gandhataṇhā     rasataṇhā    phoṭṭhabbataṇhā
dhammataṇhā ayaṃ vuccati bhikkhave taṇhā.
@Footnote: 1 Ma. Yu. idaṃ pāṭhatyaṃ natthi .    2 Yu. yaṃ .   3 Ma. Yu. idaṃ pāṭhadvayaṃ natthi.
@4 Ma. Yu. ayaṃ pāṭho natthi.
     [11]  Katamā  ca  bhikkhave  vedanā. Chayime bhikkhave vedanākāyā
cakkhusamphassajā    vedanā    sotasamphassajā    vedanā   ghānasamphassajā
vedanā  jivhāsamphassajā  vedanā  kāyasamphassajā  vedanā manosamphassajā
vedanā ayaṃ vuccati bhikkhave vedanā.
     [12]  Katamo  ca  bhikkhave  phasso  .  chayime  bhikkhave phassakāyā
cakkhusamphasso      sotasamphasso      ghānasamphasso      jivhāsamphasso
kāyasamphasso manosamphasso ayaṃ vuccati bhikkhave phasso.
     [13]   Katamañca   bhikkhave  saḷāyatanaṃ  .  cakkhvāyatanaṃ  sotāyatanaṃ
ghānāyatanaṃ   jivhāyatanaṃ   kāyāyatanaṃ   manāyatanaṃ   idaṃ   vuccati  bhikkhave
saḷāyatanaṃ.
     [14]   Katamañca   bhikkhave  nāmarūpaṃ  .  vedanā  saññā  cetanā
phasso    manasikāro   idaṃ   vuccati   nāmaṃ   .   cattāro   mahābhūtā
catunnañca    mahābhūtānaṃ    upādāyarūpaṃ   idaṃ   vuccati   rūpaṃ   .   iti
idañca nāmaṃ idañca rūpaṃ idaṃ vuccati bhikkhave nāmarūpaṃ.
     [15]   Katamañca  bhikkhave  viññāṇaṃ  chayime  bhikkhave  viññāṇakāyā
cakkhuviññāṇaṃ        sotaviññāṇaṃ       ghānaviññāṇaṃ       jivhāviññāṇaṃ
kāyaviññāṇaṃ manoviññāṇaṃ idaṃ vuccati bhikkhave viññāṇaṃ.
     [16]  Katame  ca  bhikkhave  saṅkhārā  tayome  bhikkhave  saṅkhārā
kāyasaṅkhāro    vacīsaṅkhāro   cittasaṅkhāro   ime   vuccanti   bhikkhave
saṅkhārā.
     [17]   Katamā   ca   bhikkhave  avijjā  yaṃ  kho  bhikkhave  dukkhe
aññāṇaṃ      dukkhasamudaye      aññāṇaṃ      dukkhanirodhe      aññāṇaṃ
dukkhanirodhagāminiyā    paṭipadāya    aññāṇaṃ    ayaṃ    vuccati    bhikkhave
avijjā  .  iti  kho  bhikkhave  avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [18]    Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.
     [19]   Sāvatthiyaṃ   viharati   ...   micchāpaṭipadañca  vo  bhikkhave
desissāmi     sammāpaṭipadañca     taṃ    suṇātha    sādhukaṃ    manasikarotha
bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [20]   Bhagavā   etadavoca   katamā   ca  bhikkhave  micchāpaṭipadā
avijjāpaccayā   bhikkhave   saṅkhārā   saṅkhārapaccayā   viññāṇaṃ   .pe.
Evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti  1-  .  ayaṃ vuccati
bhikkhave micchāpaṭipadā.
     [21]   Katamā   ca   bhikkhave   sammāpaṭipadā   avijjāya  tveva
asesavirāganirodhā    saṅkhāranirodho    saṅkhāranirodhā    viññāṇanirodho
.pe.   evametassa   kevalassa   dukkhakkhandhassa  nirodho  hoti  .  ayaṃ
vuccati bhikkhave sammāpaṭipadāti. Tatiyaṃ.
     [22]  Sāvatthiyaṃ  viharati  ...  vipassissa  bhikkhave bhagavato arahato
@Footnote: 1 Yu. itisaddo dissati.
Sammāsambuddhassa    pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva
sato  etadahosi  kicchaṃ  vatāyaṃ  loko  āpanno  jāyati  ca  jiyyati  ca
miyyati   ca  cavati  ca  upapajjati  ca  atha  ca  panimassa  dukkhassa  nissaraṇaṃ
nappajānāti   jarāmaraṇassa   kudassu  1-  nāma  imassa  dukkhassa  nissaraṇaṃ
paññāyissati jarāmaraṇassāti.
     [23]   Atha   kho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   jarāmaraṇaṃ   hoti   kiṃpaccayā   jarāmaraṇanti .
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya   abhisamayo   jātiyā   kho   sati  jarāmaraṇaṃ  hoti  jātipaccayā
jarāmaraṇanti.
     {23.1}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  jāti  hoti  kiṃpaccayā  jātīti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
bhave kho sati jāti hoti bhavapaccayā jātīti.
     {23.2}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  bhavo  hoti  kiṃpaccayā  bhavoti  .  atha  kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
upādāne kho sati bhavo hoti upādānapaccayā bhavoti.
     {23.3}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   upādānaṃ   hoti   kiṃpaccayā   upādānanti .
Atha    kho    bhikkhave    vipassissa    bodhisattassa    yonisomanasikārā
ahu       paññāya       abhisamayo       taṇhāya      kho      sati
@Footnote: 1 Ma. kudāssa. evamuparipi.
Upādānaṃ hoti taṇhāpaccayā upādānanti.
     {23.4}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  taṇhā  hoti  kiṃpaccayā taṇhāti. Atha kho bhikkhave vipassissa
bodhisattassa    yonisomanasikārā   ahu   paññāya   abhisamayo   vedanāya
kho sati taṇhā hoti vedanāpaccayā taṇhāti.
     {23.5}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  vedanā hoti kiṃpaccayā vedanāti. Atha kho bhikkhave vipassissa
bodhisattassa  yonisomanasikārā  ahu  paññāya  abhisamayo  phasse  kho  sati
vedanā hoti phassapaccayā vedanāti.
     {23.6}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  phasso  hoti  kiṃpaccayā phassoti. Atha kho bhikkhave vipassissa
bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo   saḷāyatane
kho sati phasso hoti saḷāyatanapaccayā phassoti.
     {23.7}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  sati  saḷāyatanaṃ  hoti  kiṃpaccayā  saḷāyatananti . Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
nāmarūpe kho sati saḷāyatanaṃ hoti nāmarūpapaccayā saḷāyatananti.
     {23.8}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi   nu   kho   sati   nāmarūpaṃ  hoti  kiṃpaccayā  nāmarūpanti  .   atha
kho      bhikkhave      vipassissa     bodhisattassa     yonisomanasikārā
ahu     paññāya     abhisamayo     viññāṇe    kho    sati    nāmarūpaṃ
Hoti viññāṇapaccayā nāmarūpanti.
     {23.9}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  viññāṇaṃ  hoti kiṃpaccayā viññāṇanti. Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
saṅkhāre kho sati viññāṇaṃ hoti saṅkhārapaccayā viññāṇanti.
     {23.10}   Atha  kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  sati  saṅkhārā  honti  kiṃpaccayā  saṅkhārāti  .  atha kho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo avijjāya kho sati saṅkhārā honti avijjāpaccayā saṅkhārāti.
     {23.11}   Iti   hidaṃ   avijjāpaccayā  saṅkhārā  saṅkhārapaccayā
viññāṇaṃ  .pe.  evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti .
Samudayo  samudayoti  kho  bhikkhave  vipassissa bodhisattassa pubbe ananussutesu
dhammesu   cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā
udapādi āloko udapādi.
     [24]   Atha   kho   bhikkhave   vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  jarāmaraṇaṃ  na hoti kissa nirodhā jarāmaraṇanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    jātiyā    kho   asati   jarāmaraṇaṃ   na   hoti
jātinirodhā jarāmaraṇanirodhoti.
{24.1}      Atha     kho     bhikkhave     vipassissa     bodhisattassa
etadahosi      kimhi      nu      kho      asati      jāti     na
Hoti   kissa   nirodhā   jātinirodhoti  .  atha  kho  bhikkhave  vipassissa
bodhisattassa      yonisomanasikārā      ahu     paññāya     abhisamayo
bhave kho asati jāti na hoti bhavanirodhā jātinirodhoti [1]-.
     {24.2}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  bhavo  na  hoti kissa nirodhā bhavanirodhoti. Atha kho
bhikkhave    vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya
abhisamayo upādāne kho asati bhavo na hoti upādānanirodhā bhavanirodhoti.
     {24.3}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  upādānaṃ  na hoti kissa nirodhā upādānanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    taṇhāya    kho   asati   upādānaṃ   na   hoti
taṇhānirodhā upādānanirodhoti.
     {24.4}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  taṇhā  na  hoti  kissa  nirodhā  taṇhānirodhoti.
Atha  kho  bhikkhave  vipassissa  bodhisattassa  yonisomanasikārā  ahu paññāya
abhisamayo vedanāya kho asati taṇhā na hoti vedanānirodhā taṇhānirodhoti.
     {24.5}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  vedanā  na  hoti  kissa nirodhā vedanānirodhoti.
Atha    kho    bhikkhave    vipassissa    bodhisattassa    yonisomanasikārā
ahu   paññāya   abhisamayo   phasse   kho   asati   vedanā   na   hoti
@Footnote: 1 Yu. hoti.
Phassanirodhā vedanānirodhoti.
     {24.6}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati phasso na hoti kissa nirodhā phassanirodhoti. Atha kho bhikkhave
vipassissa    bodhisattassa   yonisomanasikārā   ahu   paññāya   abhisamayo
saḷāyatane kho asati phasso na hoti saḷāyatananirodhā phassanirodhoti.
     {24.7}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati  saḷāyatanaṃ  na  hoti  kissa nirodhā saḷāyatananirodhoti. Atha
kho   bhikkhave   vipassissa   bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo   nāmarūpe   kho   asati   saḷāyatanaṃ  na  hoti  nāmarūpanirodhā
saḷāyatananirodhoti.
     {24.8}   Atha   kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  nāmarūpaṃ  na  hoti  kissa nirodhā nāmarūpanirodhoti.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo    viññāṇe    kho   asati   nāmarūpaṃ   na   hoti
viññāṇanirodhā nāmarūpanirodhoti.
     {24.9}  Atha  kho  bhikkhave  vipassissa bodhisattassa etadahosi kimhi
nu  kho  asati  viññāṇaṃ  na  hoti  kissa  nirodhā  viññāṇanirodhoti. Atha
kho   bhikkhave   vipassissa   bodhisattassa  yonisomanasikārā  ahu  paññāya
abhisamayo   saṅkhāre  1-  kho  asati  viññāṇaṃ  na  hoti  saṅkhāranirodhā
viññāṇanirodhoti.
     {24.10}   Atha  kho  bhikkhave  vipassissa  bodhisattassa  etadahosi
kimhi  nu  kho  asati  saṅkhārā  na honti kissa nirodhā saṅkhāranirodhoti.
@Footnote: 1 Ma. Yu. saṅkhāresu.
Atha   kho   bhikkhave   vipassissa   bodhisattassa   yonisomanasikārā   ahu
paññāya    abhisamayo   avijjāya   kho   asati   saṅkhārā   na   honti
avijjānirodhā saṅkhāranirodhoti.
     {24.11}  Iti  hīdaṃ  avijjānirodhā  saṅkhāranirodho saṅkhāranirodhā
viññāṇanirodho   .pe.   evametassa   kevalassa  dukkhakkhandhassa  nirodho
hoti  1-  .  nirodho  nirodhoti kho bhikkhave vipassissa bodhisattassa pubbe
ananussutesu   dhammesu   cakkhuṃ   udapādi   ñāṇaṃ  upādi  paññā  udapādi
vijjā upādi āloko udapādīti. Catutthaṃ.
     [25]  Sattannaṃpi  buddhānaṃ  evaṃ  vitthāretabbo  2-  .   sikhissa
bhikkhave   bhagavato   arahato  sammāsambuddhassa  ...  vessabhussa  bhikkhave
bhagavato   arahato   sammāsambuddhassa  ...  kakusandhassa  bhikkhave  bhagavato
arahato  sammāsambuddhassa  ...  konāgamanassa  bhikkhave  bhagavato  arahato
sammāsambuddhassa    ...    kassapassa    bhikkhave    bhagavato    arahato
sammāsambuddhassa ....
     [26]    Pubbeva    me    bhikkhave   sambodhā   anabhisambuddhassa
bodhisattasseva   sato   etadahosi   kicchaṃ   vatāyaṃ   loko   āpanno
jāyati  ca  jiyyati  ca  miyyati  ca  cavati  ca  upapajjati  ca atha ca panimassa
dukkhassa     nissaraṇaṃ     nappajānāti    jarāmaraṇassa    kudassu    nāma
imassa dukkhassa nissaraṇaṃ paññāyissati jarāmaraṇassāti.
     {26.1}     Tassa     mayhaṃ     bhikkhave    etadahosi    kimhi
nu       kho       sati       jarāmaraṇaṃ       hoti       kiṃpaccayā
@Footnote: 1 Ma. itisaddo dissati .    2 Yu. peyyālo.
Jarāmaraṇanti   .   tassa  mayhaṃ  bhikkhave  yonisomanasikārā  ahu  paññāya
abhisamayo    jātiyā    kho    sati    jarāmaraṇaṃ    hoti   jātipaccayā
jarāmaraṇanti   .   tassa   mayhaṃ   bhikkhave   etadahosi   kimhi  nu  kho
sati  jāti  hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ...
Phasso  ...  saḷāyatanaṃ  ...  nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhārā honti
kiṃpaccayā   saṅkhārāti   .   tassa   mayhaṃ   bhikkhave   yonisomanasikārā
ahu    paññāya   abhisamayo   avijjāya   kho   sati   saṅkhārā   honti
avijjāpaccayā saṅkhārāti.
     {26.2}  Iti  hidaṃ  avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ
.pe.  evametassa  kevalassa  dukkhakkhandhassa  samudayo  hoti  .  samudayo
samudayoti  kho  me  bhikkhave  pubbe  ananussutesu  dhammesu  cakkhuṃ udapādi
ñāṇaṃ udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [27]   Tassa   mayhaṃ   bhikkhave  etadahosi  kimhi  nu  kho  asati
jarāmaraṇaṃ   na   hoti   kissa   nirodhā   jarāmaraṇanirodhoti   .   tassa
mayhaṃ   bhikkhave   yonisomanasikārā   ahu   paññāya   abhisamayo  jātiyā
kho   asati   jarāmaraṇaṃ   na   hoti   jātinirodhā  jarāmaraṇanirodhoti .
Tassa   mayhaṃ   bhikkhave   etadahosi   kimhi   nu   kho  asati  jāti  na
hoti .pe. Bhavo ... Upādānaṃ ... Taṇhā ... Vedanā ... Phasso ...
Saḷāyatanaṃ  ...  nāmarūpaṃ  ...  viññāṇaṃ  ...  saṅkhārā  na honti kissa
nirodhā   saṅkhāranirodhoti   .   tassa  mayhaṃ  bhikkhave  yonisomanasikārā
Ahu   paññāya   abhisamayo   avijjāya   kho  asati  saṅkhārā  na  honti
avijjānirodhā saṅkhāranirodhoti.
     {27.1}  Iti  hidaṃ  avijjānirodhā  saṅkhāranirodho  saṅkhāranirodhā
viññāṇanirodho   .pe.   evametassa   kevalassa  dukkhakkhandhassa  nirodho
hoti  .  nirodho  nirodhoti  kho  me bhikkhave pubbe ananussutesu dhammesu
cakkhuṃ   udapādi   ñāṇaṃ   udapādi   paññā   udapādi   vijjā   udapādi
āloko udapādīti. Dasamaṃ.
                    Buddhavaggo paṭhamo.
                     Tassa uddānaṃ bhavati
               desanāvibhaṅgaṃ paṭipadañca 1-
               vipassī sikhī ca vessabhū
               kakusandho konāgamano ca 2- kassapo
               mahāsakyamunī 3- ca gotamoti 4-.
                     ------------
@Footnote: 1 Ma. desanāvibhaṅgapaṭipadā ca. Yu. ... paṭipadā ca .    2 Ma. Yu. casaddo natthi .
@3 Ma. Yu. mahāsakyamuni .    4 Yu. gotamanti.
                    Āhāravaggo dutiyo
     [28]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa  ārāme  .  cattārome  bhikkhave  āhārā
bhūtānaṃ   vā   sattānaṃ   ṭhitiyā  sambhavesīnaṃ  vā  anuggahāya  .  katame
cattāro   .   kavaḷīkāro  1-  āhāro  oḷāriko  vā  sukhumo  vā
phasso    dutiyo    manosañcetanā    tatiyā    viññāṇaṃ    catutthaṃ  .
Ime   kho   bhikkhave  cattāro  āhārā  bhūtānaṃ  vā  sattānaṃ  ṭhitiyā
sambhavesīnaṃ vā anuggahāya.
     [29]  Ime  ca  2- bhikkhave cattāro āhārā kiṃnidānā kiṃsamudayā
kiṃjātikā    kiṃpabhavā   .   ime   cattāro   āhārā   taṇhānidānā
taṇhāsamudayā   taṇhājātikā   taṇhāpabhavā   .   taṇhā  cāyaṃ  bhikkhave
kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   taṇhā  vedanānidānā
vedanāsamudayā  vedanājātikā  vedanāpabhavā  .  vedanā  cāyaṃ  bhikkhave
kiṃnidānā   kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   vedanā   phassanidānā
phassasamudayā    phassajātikā   phassapabhavā   .   phasso   cāyaṃ   bhikkhave
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   .  phasso  saḷāyatananidāno
saḷāyatanasamudayo    saḷāyatanajātiko   saḷāyatanapabhavo   .   saḷāyatanañcidaṃ
bhikkhave   kiṃnidānaṃ  kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  saḷāyatanaṃ  nāmarūpanidānaṃ
nāmarūpasamudayaṃ   nāmarūpajātikaṃ   nāmarūpapabhavaṃ   .   nāmarūpañcidaṃ   bhikkhave
@Footnote: 1 Ma. kabaḷīkāro. Yu. kabaḷiṃkāro. evamuparipi .    2 Ma. casaddo natthi.
Kiṃnidānaṃ    kiṃsamudayaṃ    kiṃjātikaṃ    kiṃpabhavaṃ   .   nāmarūpaṃ   viññāṇanidānaṃ
viññāṇasamudayaṃ     viññāṇajātikaṃ     viññāṇapebhavaṃ     .    viññāṇañcidaṃ
bhikkhave   kiṃnidānaṃ   kiṃsamudayaṃ  kiṃjātikaṃ  kiṃpabhavaṃ  .  viññāṇaṃ  saṅkhāranidānaṃ
saṅkhārasamudayaṃ    saṅkhārajātikaṃ    saṅkhārapabhavaṃ    .    saṅkhārā   cime
bhikkhave    kiṃnidānā    kiṃsamudayā   kiṃjātikā   kiṃpabhavā   .   saṅkhārā
avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.
     {29.1}  Iti  kho  bhikkhave avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [30]    Avijjāya   tveva   asesavirāganirodhā   saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Paṭhamaṃ.
     [31]  Sāvatthiyaṃ  viharati  ... Cattārome bhikkhave āhārā bhūtānaṃ
vā  sattānaṃ  ṭhitiyā  sambhavesīnaṃ  vā  anuggahāya  .  katame cattāro.
Kavaḷīkāro   āhāro   oḷāriko   vā   sukhumo   vā  phasso  dutiyo
manosañcetanā   tatiyā   viññāṇaṃ   catutthaṃ   .   ime   kho   bhikkhave
cattāro   āhārā   bhūtānaṃ   vā   sattānaṃ   ṭhitiyā  sambhavesīnaṃ  vā
anuggahāyāti.
     [32]  Evaṃ  vutte  āyasmā  moliyaphagguno  bhagavantaṃ  etadavoca
ko   nu   kho   bhante   viññāṇāhāraṃ   āhāretīti   .  no  kallo
pañhoti   bhagavā   avoca   āhāretīti   ahaṃ   na  vadāmi  āhāretīti
Cāhaṃ    vadeyyaṃ   tatrassa   kallo   pañho   ko   nu   kho   bhante
āhāretīti    evañcāhaṃ    na    vadāmi   evaṃ   maṃ   avadantaṃ   yo
evaṃ    puccheyya   kissa   nu   kho   bhante   viññāṇāhāroti   esa
kallo     pañho     tatra     kallaṃ    veyyākaraṇaṃ    viññāṇāhāro
āyatiṃ  punabbhavābhinibbattiyā [1]- tasmiṃ bhūte sati saḷāyatanaṃ saḷāyatanapaccayā
phassoti.
     [33]   Ko   nu   kho  bhante  phusatīti  .  no  kallo  pañhoti
bhagavā   avoca   phusatīti   ahaṃ   na   vadāmi   phusatīti   cāhaṃ   vadeyyaṃ
tatrassa   kallo   pañho   ko   nu   kho   bhante  phusatīti  evañcāhaṃ
na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ   puccheyya   kiṃpaccayā
nu    kho    bhante   phassoti   esa   kallo   pañho   tatra   kallaṃ
veyyākaraṇaṃ saḷāyatanapaccayā phasso phassapaccayā vedanāti.
     [34]  Ko  nu  kho  bhante  vedayatīti  2- . No kallo pañhoti
bhagavā   avoca   vedayatīti   ahaṃ   na  vadāmi  vedayatīti  cāhaṃ  vadeyyaṃ
tatrassa   kallo   pañho   ko   nu  kho  bhante  vedayatīti  evañcāhaṃ
na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ   puccheyya   kiṃpaccayā
nu    kho   bhante   vedanāti   esa   kallo   pañho   tatra   kallaṃ
veyyākaraṇaṃ phassapaccayā vedanā vedanāpaccayā taṇhāti.
     [35]  Ko  nu  kho  bhante  taṇhīyatīti  3- . No kallo pañhoti
bhagavā    avoca    taṇhīyatīti    ahaṃ    na   vadāmi   taṇhīyatīti   cāhaṃ
@Footnote: 1 Ma. Yu. paccayo. 2 Yu. vediyatīti. evamuparipi.
@3 Ma. Yu. tassatīti. evamuparipi.
Vadeyyaṃ   tatrassa   kallo   pañho   ko   nu   kho  bhante  taṇhīyatīti
evañcāhaṃ   na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ  puccheyya
kiṃ    paccayā    nu   kho   bhante   taṇhāti   esa   kallo   pañho
tatra    kallaṃ    veyyākaraṇaṃ    vedanāpaccayā   taṇhā   taṇhāpaccayā
upādānanti.
     [36]  Ko  nu  kho  bhante  upādiyatīti  .  no  kallo  pañhoti
bhagavā    avoca    upādiyatīti   ahaṃ   na   vadāmi   upādiyatīti   cāhaṃ
vadeyyaṃ   tatrassa   kallo   pañho   ko   nu  kho  bhante  upādiyatīti
evañcāhaṃ   na   vadāmi   evaṃ   maṃ   avadantaṃ   yo   evaṃ  puccheyya
kiṃpaccayā    nu    kho   bhante   upādānanti   esa   kallo   pañho
tatra   kallaṃ   veyyākaraṇaṃ   taṇhāpaccayā   upādānaṃ   upādānapaccayā
bhavoti      .pe.      evametassa      kevalassa      dukkhakkhandhassa
samudayo hoti.
     [37]   Channaṃ   tveva   phagguna  phassāyatanānaṃ  asesavirāganirodhā
phassanirodho   phassanirodhā   vedanānirodho  vedanānirodhā  taṇhānirodho
taṇhānirodhā      upādānanirodho      upādānanirodhā     bhavanirodho
bhavanirodhā    jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkha-
domanassupāyāsā      nirujjhanti     .     evametassa     kevalassa
dukkhakkhandhassa nirodho hotīti. Dutiyaṃ.
     [38]  Sāvatthiyaṃ  viharati  ...  ye  hi  keci  bhikkhave samaṇā vā
Brāhmaṇā   vā   jarāmaraṇaṃ   nappajānanti   jarāmaraṇasamudayaṃ  nappajānanti
jarāmaraṇanirodhaṃ          nappajānanti         jarāmaraṇanirodhagāminīpaṭipadaṃ
nappajānanti   .  jātiṃ  .pe.  bhavaṃ  ...  upādānaṃ  ...  taṇhaṃ  ...
Vedanaṃ  ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre
nappajānanti    saṅkhārasamudayaṃ   nappajānanti   saṅkhāranirodhaṃ   nappajānanti
saṅkhāranirodhagāminīpaṭipadaṃ   nappajānanti   .   na  mete  bhikkhave  samaṇā
vā   brāhmaṇā   vā   samaṇesu   vā   samaṇasammatā  brāhmaṇesu  vā
brāhmaṇasammatā   na   ca   pana   te   āyasmanto   sāmaññatthaṃ   vā
brāhmaññatthaṃ   1-   vā   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja viharanti.
     [39]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
jarāmaraṇaṃ     pajānanti    jarāmaraṇasamudayaṃ    pajānanti    jarāmaraṇanirodhaṃ
pajānanti    jarāmaraṇanirodhagāminīpaṭipadaṃ    pajānanti   .   jātiṃ   .pe.
Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ
...   viññāṇaṃ   ...   saṅkhāre   pajānanti   saṅkhārasamudayaṃ  pajānanti
saṅkhāranirodhaṃ    pajānanti    saṅkhāranirodhagāminīpaṭipadaṃ    pajānanti   .
Te  khome  bhikkhave  samaṇā  vā brāhmaṇā vā samaṇesu ceva samaṇasammatā
brāhmaṇesu   ca   brāhmaṇasammatā  te  ca  panāyasmanto  sāmaññatthañca
brāhmaññatthañca   diṭṭheva   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharantīti. Tatiyaṃ.
@Footnote: 1 Ma. Yu. brahmaññatthaṃ. evamuparipi.
     [40]  Sāvatthiyaṃ  viharati  ...  ye  hi  keci  bhikkhave samaṇā vā
brāhmaṇā   vā   ime   dhamme   nappajānanti  imesaṃ  dhammānaṃ  samudayaṃ
nappajānanti   imesaṃ   dhammānaṃ   nirodhaṃ   nappajānanti   imesaṃ  dhammānaṃ
nirodhagāminīpaṭipadaṃ    nappajānanti    .    katame   dhamme   nappajānanti
katamesaṃ    dhammānaṃ   samudayaṃ   nappajānanti   katamesaṃ   dhammānaṃ   nirodhaṃ
nappajānanti katamesaṃ dhammānaṃ nirodhagāminīpaṭipadaṃ nappajānanti.
     {40.1}   Jarāmaraṇaṃ   nappajānanti   jarāmaraṇasamudayaṃ   nappajānanti
jarāmaraṇanirodhaṃ          nappajānanti         jarāmaraṇanirodhagāminīpaṭipadaṃ
nappajānanti . Jātiṃ .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ  ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre nappajānanti
saṅkhārasamudayaṃ       nappajānanti       saṅkhāranirodhaṃ       nappajānanti
saṅkhāranirodhagāminīpaṭipadaṃ   nappajānanti   .   ime   dhamme  nappajānanti
imesaṃ    dhammānaṃ    samudayaṃ    nappajānanti   imesaṃ   dhammānaṃ   nirodhaṃ
nappajānanti    imesaṃ    dhammānaṃ   nirodhagāminīpaṭipadaṃ   nappajānanti  .
Na  mete  bhikkhave  samaṇā  vā  brāhmaṇā  vā samaṇesu vā samaṇasammatā
brāhmaṇesu   vā   brāhmaṇasammatā   na   ca   pana   te  āyasmanto
sāmaññatthaṃ   vā   brāhmaññatthaṃ   vā   diṭṭheva   dhamme  sayaṃ  abhiññā
sacchikatvā upasampajja viharanti.
     [41]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
ime   dhamme   pajānanti   imesaṃ   dhammānaṃ   samudayaṃ  pajānanti  imesaṃ
Dhammānaṃ    nirodhaṃ    pajānanti    imesaṃ    dhammānaṃ   nirodhagāminīpaṭipadaṃ
pajānanti   .   katame   dhamme   pajānanti   katamesaṃ   dhammānaṃ  samudayaṃ
pajānanti    katamesaṃ   dhammānaṃ   nirodhaṃ   pajānanti   katamesaṃ   dhammānaṃ
nirodhagāminīpaṭipadaṃ   pajānanti   .   jarāmaraṇaṃ   pajānanti  jarāmaraṇasamudayaṃ
pajānanti     jarāmaraṇanirodhaṃ     pajānanti     jarāmaraṇanirodhagāminīpaṭipadaṃ
pajānanti  .  jātiṃ  .pe. Bhavaṃ ... Upādānaṃ ... Taṇhaṃ ... Vedanaṃ ...
Phassaṃ  ...  saḷāyatanaṃ  ... Nāmarūpaṃ ... Viññāṇaṃ ... Saṅkhāre pajānanti
saṅkhārasamudayaṃ    pajānanti    saṅkhāranirodhaṃ    pajānanti   saṅkhāranirodha-
gāminīpaṭipadaṃ   pajānanti   .   ime  dhamme  pajānanti  imesaṃ  dhammānaṃ
samudayaṃ   pajānanti   imesaṃ   dhammānaṃ  nirodhaṃ  pajānanti  imesaṃ  dhammānaṃ
nirodhagāminīpaṭipadaṃ   pajānanti   .   te   khome   bhikkhave  samaṇā  vā
brāhmaṇā    vā    samaṇesu    ceva   samaṇasammatā   brāhmaṇesu   ca
brāhmaṇasammatā      te      ca      panāyasmanto     sāmaññatthañca
brāhmaññatthañca     diṭṭheva    dhamme    sayaṃ    abhiññā    sacchikatvā
upasampajja viharantīti. Catutthaṃ.
     [42]  Sāvatthiyaṃ  viharati  ... Atha kho āyasmā kaccānagotto 1-
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā  kaccānagotto
bhagavantaṃ    etadavoca    sammādiṭṭhi    sammādiṭṭhīti    bhante    vuccati
kittāvatā nu kho bhante sammādiṭṭhi hotīti.
@Footnote: 1 Yu. kaccāyanagotto. evamuparipi.
     [43]   Dvayanissito   khoyaṃ   kaccāna   1-   loko  yebhuyyena
atthitañceva   natthitañca   .  lokasamudayaṃ  ca  2-  kho  kaccāna  yathābhūtaṃ
sammappaññāya   passato   yā   loke   natthitā   sā   na   hoti .
Lokanirodhaṃ    kho    kaccāna   yathābhūtaṃ   sammappaññāya   passato   yā
loke   atthitā   sā  na  hoti  .  upāyupādānābhinivesavinibandho  3-
khvāyaṃ   kaccāna   loko   yebhuyyena   tañcāyaṃ  upāyupādānaṃ  cetaso
adhiṭṭhānaṃ   abhinivesānusayaṃ   na  upeti  na  upādiyati  nādhiṭṭhāti  attā
meti    .    dukkhameva    uppajjamānaṃ   uppajjati   dukkhaṃ   nirujjhamānaṃ
nirujjhatīti   na   kaṅkhati   na   vicikicchati   .  aparappaccayā  ñāṇamevassa
ettha hoti. Ettāvatā kho kaccāna sammādiṭṭhi hoti.
     [44]   Sabbamatthīti  kho  kaccāna  ayameko  anto  sabbaṃ  natthīti
ayaṃ   dutiyo   anto  .  ete  te  kaccāna  ubho  ante  anupagamma
majjhena    tathāgato    dhammaṃ    deseti    avijjāpaccayā    saṅkhārā
saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa  kevalassa  dukkhakkhandhassa
samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti. Pañcamaṃ.
     [45]  Sāvatthiyaṃ  viharati  ...  atha kho aññataro bhikkhu yena bhagavā
tenupasaṅkami     upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ
nisīdi   .   ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca
@Footnote: 1 Yu. kaccāyana. evamuparipi .   2 Ma. Yu. casaddo natthi. 3 Ma. upayupā ....
Dhammakathiko   dhammakathikoti   bhante   vuccati   kittāvatā  nu  kho  bhante
dhammakathiko hotīti.
     [46]   Jarāmaraṇassa   ce   bhikkhu  nibbidāya  virāgāya  nirodhāya
dhammaṃ   deseti   dhammakathiko   bhikkhūti   alaṃ   vacanāya   .  jarāmaraṇassa
ce    bhikkhu    nibbidāya    virāgāya    nirodhāya    paṭipanno   hoti
dhammānudhammapaṭipanno   bhikkhūti   alaṃ  vacanāya  .  jarāmaraṇassa  ce  bhikkhu
nibbidā  virāgā  nirodhā  anupādā  vimutto hoti diṭṭhadhammanibbānappatto
bhikkhūti alaṃ vacanāya.
     {46.1}  Jātiyā ce bhikkhu .pe. Bhavassa ce bhikkhu ... Upādānassa
ce  bhikkhu ... Taṇhāya ce bhikkhu ... Vedanāya ce bhikkhu ... Phassassa ce
bhikkhu  ... Saḷāyatanassa ce bhikkhu ... Nāmarūpassa ce bhikkhu ... Viññāṇassa
ce  bhikkhu  ...  saṅkhārānañce  bhikkhu  ... Avijjāya ce bhikkhu nibbidāya
virāgāya  nirodhāya  dhammaṃ  deseti  dhammakathiko  bhikkhūti  alaṃ  vacanāya .
Avijjāya   ce   bhikkhu   nibbidāya  virāgāya  nirodhāya  paṭipanno  hoti
dhammānudhammapaṭipanno  bhikkhūti  alaṃ  vacanāya  .  avijjāya ce bhikkhu nibbidā
virāgā   nirodhā   anupādā   vimutto   hoti   diṭṭhadhammanibbānappatto
bhikkhūti alaṃ vacanāyāti. Chaṭṭhaṃ.
     [47]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe    .    atha   kho   bhagavā   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya  rājagahe  1-  piṇḍāya  pāvisi  .  addasā kho acelo
@Footnote: 1 Ma. Yu. rājagahaṃ.
Kassapo    bhagavantaṃ    dūratova    āgacchantaṃ   disvāna   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     [48]  Ekamantaṃ  ṭhito  kho  acelo  kassapo  bhagavantaṃ etadavoca
puccheyyāma   mayaṃ  bhavantaṃ  gotamaṃ  kañcideva  1-  desaṃ  sace  no  bhavaṃ
gotamo   okāsaṃ   karoti    pañhassa   veyyākaraṇāyāti   .  akālo
kho    tāva   kassapa   pañhassa   antaragharaṃ   paviṭṭhamhāti   .   dutiyaṃpi
kho    acelo    kassapo    bhagavantaṃ   etadavoca   puccheyyāma   mayaṃ
bhavantaṃ   gotamaṃ   kañcideva   desaṃ   sace   no  bhavaṃ  gotamo  okāsaṃ
karoti   pañhassa   veyyākaraṇāyāti   .   akālo   kho  tāva  kassapa
pañhassa     antaragharaṃ    paviṭṭhamhāti    .    tatiyaṃpi    kho    .pe.
Paviṭṭhamhāti.
     [49]   Evaṃ   vutte  acelo  kassapo  bhagavantaṃ  etadavoca  na
kho   pana   mayaṃ   bhavantaṃ   gotamaṃ   bahudeva   pucchitukāmāti   .  puccha
kassapa   yadākaṅkhasīti   .  kiṃ  nu  kho  bho  gotama  sayaṃkataṃ  dukkhanti .
Mā   hevaṃ   kassapāti  bhagavā  avoca  .  kiṃ  pana  bho  gotama  parakataṃ
dukkhanti   .   mā   hevaṃ   kassapāti   bhagavā  avoca  .  kiṃ  nu  kho
bho   gotama   sayaṃkatañca   parakatañca   dukkhanti  .  mā  hevaṃ  kassapāti
bhagavā   avoca   .   kiṃ  pana  bho  gotama  asayaṃkāraṃ  aparakāraṃ  adhicca
samuppannaṃ   dukkhanti   .   mā   hevaṃ  kassapāti  bhagavā  avoca  .  kiṃ
@Footnote: 1 Yu. kiñcideva. evamuparipi.
Nu   kho   bho  gotama  natthi  dukkhanti  .  na  kho  kassapa  natthi  dukkhaṃ
atthi   kho   kassapa   dukkhanti   .   tenahi   bhavaṃ   gotamo  dukkhaṃ  na
jānāti   na   passatīti   .   na  khvāhaṃ  kassapa  dukkhaṃ  na  jānāmi  na
passāmi   jānāmi   khvāhaṃ   kassapa   dukkhaṃ   passāmi   khvāhaṃ   kassapa
dukkhanti.
     {49.1}  Kiṃ  nu  kho  bho gotama sayaṃkataṃ dukkhanti iti puṭṭho samāno
mā   hevaṃ   kassapāti   vadesi   kiṃ  pana  bho  gotama  parakataṃ  dukkhanti
iti   puṭṭho   samāno   mā  hevaṃ  kassapāti  vadesi  kiṃ  nu  kho  bho
gotama   sayaṃkatañca   parakatañca   dukkhanti   iti   puṭṭho   samāno   mā
hevaṃ   kassapāti   vadesi   kiṃ   pana   bho  gotama  asayaṃkāraṃ  aparakāraṃ
adhicca    samuppannaṃ    dukkhanti    iti   puṭṭho   samāno   mā   hevaṃ
kassapāti   vadesi  kiṃ  nu  kho  bho  gotama  natthi  dukkhanti  iti  puṭṭho
samāno   na   kho   kassapa   natthi   dukkhaṃ  atthi  kho  kassapa  dukkhanti
vadesi   tenahi   bhavaṃ   gotamo   dukkhaṃ   na  jānāti  na  passatīti  iti
puṭṭho   samāno   na   khvāhaṃ   kassapa  dukkhaṃ  na  jānāmi  na  passāmi
jānāmi   khvāhaṃ   kassapa   dukkhaṃ   passāmi   khvāhaṃ   kassapa   dukkhanti
vadesi   ācikkhatu   ca   me   bhante   bhagavā  dukkhaṃ  desetu  ca  me
bhante bhagavā dukkhanti.
     [50]  So  karoti  so  paṭisaṃvedayatīti  kho  kassapa  ādito sato
sayaṃkataṃ   dukkhanti   iti   vadaṃ   sassataṃ  etaṃ  pareti  .  añño  karoti
añño   paṭisaṃvedayatīti   kho   kassapa   vedanābhitunnassa   sato   parakataṃ
Dukkhanti  iti  vadaṃ  ucchedaṃ  etaṃ  pareti  .  ete  te  kassapa  ubho
ante   anupagamma   majjhena   tathāgato   dhammaṃ  deseti  avijjāpaccayā
saṅkhārā    saṅkhārapaccayā   viññāṇaṃ   .pe.   evametassa   kevalassa
dukkhakkhandhassa   samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā
saṅkhāranirodho    saṅkhāranirodhā   viññāṇanirodho   .pe.   evametassa
kevalassa dukkhakkhandhassa nirodho hotīti.
     [51]   Evaṃ   vutte   acelo   kassapo   bhagavantaṃ  etadavoca
abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ
vā   ukkujjeyya   .pe.  cakkhumanto  rūpāni  dakkhantīti  1-  evameva
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ   bhante   bhagavato
santike pabbajjaṃ labheyyaṃ upasampadanti .
     {51.1}   Yo   kho  kassapa  aññatitthiyapubbo  imasmiṃ  dhammavinaye
ākaṅkhati   pabbajjaṃ  ākaṅkhati  upasampadaṃ  so  cattāro  māse  parivasati
catunnaṃ   māsānaṃ   accayena   parivutthaparivāsaṃ   2-  āraddhacittā  bhikkhū
ākaṅkhamānā   3-   pabbājenti   upasampādenti   bhikkhubhāvāya   apica
mayā puggalavemattatā vinītāti 4-.
     {51.2}  Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā
pabbajjaṃ   ākaṅkhantā   upasampadaṃ   cattāro   māse  parivasanti  catunnaṃ
māsānaṃ   accayena   parivutthaparivāse  āraddhacittā  bhikkhū  ākaṅkhamānā
pabbājenti    upasampādenti    bhikkhubhāvāya   ahaṃ   cattāri   vassāni
@Footnote: 1 Yu. dakkhintīti. evamuparipi .    2-3 Ma. idaṃ pāṭhadvayaṃ natthi. evamuparipi.
@4 Ma. Yu. viditāti.
Parivasissāmi   catunnaṃ   vassānaṃ   accayena  parivutthaparivāsaṃ  āraddhacittā
bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti.
     [52]   Alattha  kho  acelo  kassapo  bhagavato  santike  pabbajjaṃ
alattha    upasampadaṃ    .    acirūpasampanno   ca   panāyasmā   kassapo
eko   vūpakaṭṭho   appamatto  ātāpī  pahitatto  viharanto  nacirasseva
yassatthāya    kulaputtā    sammadeva   agārasmā   anagāriyaṃ   pabbajanti
tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā
sacchikatvā   upasampajja   vihāsi   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ    itthattāyāti    abbhaññāsi    .    aññataro   ca
panāyasmā kassapo arahaṃ ahosīti. Sattamaṃ.
     [53]  Sāvatthiyaṃ  viharati  ...  atha kho timbarukkho 1- paribbājako
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [54]   Ekamantaṃ  nisinno  kho  timbarukkho  paribbājako  bhagavantaṃ
etadavoca   kiṃ   nu   kho   bho   gotama   sayaṃkataṃ  sukhadukkhanti  .  mā
hevaṃ   timbarukkhāti   bhagavā   avoca   .  kiṃ  pana  bho  gotama  parakataṃ
sukhadukkhanti   .  mā  hevaṃ  timbarukkhāti  bhagavā  avoca  .  kiṃ  nu  kho
bho    gotama    sayaṃkatañca    parakatañca   sukhadukkhanti   .   mā   hevaṃ
timbarukkhāti  bhagavā  avoca  .  kiṃ  pana  bho  gotama  asayaṃkāraṃ aparakāraṃ
adhicca   samuppannaṃ   sukhadukkhanti   .   mā   hevaṃ   timbarukkhāti  bhagavā
@Footnote: 1 Ma. Yu. timbaruko. evamuparipi.
Avoca   .   kiṃ   nu   kho  bho  gotama  natthi  sukhadukkhanti  .  na  kho
timbarukkha    natthi   sukhadukkhaṃ   atthi   kho   timbarukkha   sukhadukkhanti  .
Tenahi   bhavaṃ  gotamo  sukhadukkhaṃ  na  jānāti  na  passatīti  .  na  khvāhaṃ
timbarukkha   sukhadukkhaṃ  na  jānāmi  na  passāmi  jānāmi  khvāhaṃ  timbarukkha
sukhadukkhaṃ passāmi khvāhaṃ timbarukkha sukhadukkhanti.
     {54.1}  Kiṃ  nu  kho  bho  gotama  sayaṃkataṃ  sukhadukkhanti  iti puṭṭho
samāno   mā   hevaṃ  timbarukkhāti  vadesi  kiṃ  pana  bho  gotama  parakataṃ
sukhadukkhanti  iti  puṭṭho  samāno  mā  hevaṃ  timbarukkhāti  vadesi  kiṃ  nu
kho   bho  gotama  sayaṃkatañca  parakatañca  sukhadukkhanti  iti  puṭṭho  samāno
mā   hevaṃ   timbarukkhāti   vadesi   kiṃ   pana   bho   gotama  asayaṃkāraṃ
aparakāraṃ   adhicca   samuppannaṃ   sukhadukkhanti   iti   puṭṭho  samāno  mā
hevaṃ   timbarukkhāti   vadesi  kiṃ  nu  kho  bho  gotama  natthi  sukhadukkhanti
iti   puṭṭho   samāno   na   kho  timbarukkha  natthi  sukhadukkhaṃ  atthi  kho
timbarukkha    sukhadukkhanti    vadesi    tenahi    bhavaṃ   gotamo   sukhadukkhaṃ
na   jānāti   na   passatīti  iti  puṭṭho  samāno  na  khvāhaṃ  timbarukkha
sukhadukkhaṃ   na   jānāmi  na  passāmi  jānāmi  khvāhaṃ  timbarukkha  sukhadukkhaṃ
passāmi   khvāhaṃ   timbarukkha  sukhadukkhanti  vadesi  ācikkhatu  ca  me  bhavaṃ
gotamo sukhadukkhaṃ desetu ca me bhavaṃ gotamo sukhadukkhanti.
     [55]  Sā  vedanā  so  vedayatīti  kho  timbarukkha  ādito sato
sayaṃkataṃ  sukhadukkhanti  evañcāhaṃ  1-  na  vadāmi  .  aññā vedanā añño
@Footnote: 1 Ma. Yu. evampāhaṃ. evamuparipi.
Vedayatīti   kho   timbarukkha   vedanābhitunnassa   sato  parakataṃ  sukhadukkhanti
evañcāhaṃ  na  vadāmi  .  ete  te  timbarukkha  ubho  ante anupagamma
majjhena  tathāgato  dhammaṃ  deseti  avijjāpaccayā saṅkhārā saṅkhārapaccayā
viññāṇaṃ      .pe.      evametassa      kevalassa     dukkhakkhandhassa
samudayo   hoti  .  avijjāya  tveva  asesavirāganirodhā  saṅkhāranirodho
saṅkhāranirodhā     viññāṇanirodho    .pe.    evametassa    kevalassa
dukkhakkhandhassa nirodho hotīti.
     [56]  Evaṃ  vutte  timbarukkho  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   esāhaṃ
bhante    bhavantaṃ    gotamaṃ    saraṇaṃ    gacchāmi   dhammañca   bhikkhusaṅghañca
upāsakaṃ    maṃ    bhavaṃ    gotamo    dhāretu    ajjatagge    pāṇupetaṃ
saraṇaṅgatanti. Aṭṭhamaṃ.
     [57]  Sāvatthiyaṃ  viharati  ...  avijjānīvaraṇassa  bhikkhave  bālassa
taṇhāya   saṃyuttassa   1-   evamayaṃ   kāyo  samudāgato  iti  ayañceva
kāyo   bahiddhā   ca   nāmarūpaṃ   itthetaṃ   dvayaṃ  dvayaṃ  paṭicca  phasso
saḷevāyatanāni   yehi   phuṭṭho   bālo   sukhadukkhaṃ  paṭisaṃvedayati  etesaṃ
vā   aññatarena   .   avijjānīvaraṇassa   bhikkhave   paṇḍitassa   taṇhāya
saṃyuttassa   evamayaṃ   kāyo  samudāgato  iti  ayañceva  kāyo  bahiddhā
ca   nāmarūpaṃ  itthetaṃ  dvayaṃ  dvayaṃ  paṭicca  phasso  saḷevāyatanāni  yehi
phuṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena.
@Footnote: 1 Ma. Yu. sampayuttassa. evamuparipi.
     [58]  Tatra  bhikkhave ko viseso ko adhippāyaso 1- kinnānākaraṇaṃ
paṇḍitassa   bālenāti  .  bhagavaṃmūlakā  no  bhante  dhammā  bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu    vata    me    bhante   bhagavantaṃyeva   paṭibhātu
etassa   bhāsitassa   attho   bhagavato   sutvā  bhikkhū  dhāressantīti .
Tenahi   bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [59]   Bhagavā  etadavoca  yāya  ca  bhikkhave  avijjāya  nivutassa
bālassa   yāya   ca   taṇhāya   saṃyuttassa  ayaṃ  kāyo  samudāgato  sā
ceva   avijjā   bālassa   appahīnā   sā   ca  taṇhā  aparikkhīṇā  taṃ
kissa   hetu   na   hi   bhikkhave   bālo   acari   brahmacariyaṃ   sammā
dukkhakkhayāya   tasmā   bālo   kāyassa   bhedā   kāyūpago  hoti  so
kāyūpago   samāno   na   parimuccati   jātiyā  jarāya  maraṇena  sokehi
paridevehi   dukkhehi  domanassehi  upāyāsehi  na  parimuccati  dukkhasmāti
vadāmi.
     {59.1}  Yāya  ca  bhikkhave  avijjāya  nivutassa  paṇḍitassa yāya ca
taṇhāya   saṃyuttassa   ayaṃ   kāyo   samudāgato   sā   ceva   avijjā
paṇḍitassa   pahīnā   sā   ca   taṇhā  parikkhīṇā  taṃ  kissa  hetu  acari
bhikkhave   paṇḍito   brahmacariyaṃ   sammā   dukkhakkhayāya   tasmā  paṇḍito
kāyassa    bhedā   na   kāyūpago   hoti   so   akāyūpago   samāno
parimuccati   jātiyā   jarāya   maraṇena   sokehi   paridevehi   dukkhehi
domanassehi    upāyāsehi   parimuccati   dukkhasmāti   vadāmi   .   ayaṃ
@Footnote: 1 Yu. adhippāyo. evamuparipi.
Kho   bhikkhave   viseso   ayaṃ   adhippāyaso   idannānākaraṇaṃ  paṇḍitassa
bālena yadidaṃ brahmacariyavāsoti. Navamaṃ.
     [60]   Sāvatthiyaṃ   viharati  ...  paṭiccasamuppādañca  vo  bhikkhave
desessāmi    paṭiccasamuppanne    ca    dhamme    taṃ   suṇātha   sādhukaṃ
manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paccassosuṃ.
     [61]   Bhagavā   etadavoca  katamo  ca  bhikkhave  paṭiccasamuppādo
jātipaccayā   bhikkhave   jarāmaraṇaṃ  uppādā  vā  tathāgatānaṃ  anuppādā
vā    tathāgatānaṃ    ṭhitāva   sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā
idappaccayatā   taṃ   tathāgato   abhisambujjhati   abhisameti   abhisambujjhitvā
abhisametvā  ācikkhati  deseti  paññapeti  1-  paṭṭhapeti  vivarati  vibhajati
uttānīkaroti   passathāti   cāha   .   jātipaccayā   bhikkhave  jarāmaraṇaṃ
.pe.  bhavapaccayā  bhikkhave  jāti ... Upādānapaccayā bhikkhave bhavo ...
Taṇhāpaccayā  bhikkhave  upādānaṃ  ... Vedanāpaccayā bhikkhave taṇhā ...
Phassapaccayā  bhikkhave  vedanā  ...  saḷāyatanapaccayā bhikkhave phasso ...
Nāmarūpapaccayā    bhikkhave   saḷāyatanaṃ   ...   viññāṇapaccayā   bhikkhave
nāmarūpaṃ  ...  saṅkhārapaccayā bhikkhave viññāṇaṃ ... Avijjāpaccayā bhikkhave
saṅkhārā   uppādā   vā   tathāgatānaṃ   anuppādā   vā   tathāgatānaṃ
ṭhitāva    sā   dhātu   dhammaṭṭhitatā   dhammaniyāmatā   idappaccayatā   taṃ
tathāgato     abhisambujjhati    abhisameti    abhisambujjhitvā    abhisametvā
@Footnote: 1 Ma. Yu. paññāpeti. evamuparipi.
Ācikkhati   deseti   paññapeti   paṭṭhapeti  vivarati  vibhajati  uttānīkaroti
passathāti   cāha   .   avijjāpaccayā  bhikkhave  saṅkhārā  .  iti  kho
bhikkhave    yā   tatra   tathatā   avitathatā   anaññathatā   idappaccayatā
ayaṃ vuccati bhikkhave paṭiccasamuppādo.
     [62]   Katame   ca   bhikkhave  paṭiccasamuppannā  dhammā  jarāmaraṇaṃ
bhikkhave   aniccaṃ   saṅkhataṃ   paṭiccasamuppannaṃ  khayadhammaṃ  vayadhammaṃ  virāgadhammaṃ
nirodhadhammaṃ   .   jāti   bhikkhave   aniccā   saṅkhatā   paṭiccasamuppannā
khayadhammā     vayadhammā     virāgadhammā     nirodhadhammā    .    bhavo
bhikkhave    anicco    saṅkhato   paṭiccasamuppanno   khayadhammo   vayadhammo
virāgadhammo    nirodhadhammo   .   upādānaṃ   bhikkhave   .pe.   taṇhā
bhikkhave  ...  vedanā  bhikkhave  ...  phasso  bhikkhave  ...  saḷāyatanaṃ
bhikkhave  ...  nāmarūpaṃ  bhikkhave  ...  viññāṇaṃ  bhikkhave ...  saṅkhārā
bhikkhave  ...  avijjā  bhikkhave aniccā saṅkhatā paṭiccasamuppannā khayadhammā
vayadhammā    virāgadhammā   nirodhadhammā   .   ime   vuccanti   bhikkhave
paṭiccasamuppannā dhammā.
     [63]  Yato  kho  bhikkhave  ariyasāvakassa  ayañca  paṭiccasamuppādo
ime   ca   paṭiccasamuppannā   dhammā   yathābhūtaṃ   sammappaññāya  sudiṭṭhā
honti   sova   1-   pubbantaṃ   vā   upadhāvissati   ahosiṃ  nu  khvāhaṃ
atītamaddhānaṃ   nanu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   nu   kho  ahosiṃ
atītamaddhānaṃ   kathaṃ   nu   kho   ahosiṃ   atītamaddhānaṃ   kiṃ   hutvā   kiṃ
@Footnote: 1 Ma. Yu. so vata.
Ahosiṃ    nu    khvāhaṃ    atītamaddhānanti   aparantaṃ   vā   upadhāvissati
bhavissāmi    nu    khvāhaṃ    anāgatamaddhānaṃ    nanu    kho    bhavissāmi
anāgatamaddhānaṃ   kiṃ   nu   kho   bhavissāmi  anāgatamaddhānaṃ  kathaṃ  nu  kho
bhavissāmi    anāgatamaddhānaṃ   kiṃ   hutvā   kiṃ   bhavissāmi   nu   khvāhaṃ
anāgatamaddhānanti    etarahi    vā    paccuppannaṃ    addhānaṃ   ajjhattaṃ
kathaṃkathī   bhavissati   ahaṃ   nu   khosmi   no   nu  khosmi  kiṃ  nu  khosmi
kathaṃ  nu  khosmi  ayaṃ  nu  kho  satto  kuto  āgato  so  kuhiṃ gāmī 1-
bhavissatīti   netaṃ   ṭhānaṃ   vijjati   taṃ   kissa  hetu  tathā  hi  bhikkhave
ariyasāvakassa    ayañca   paṭiccasamuppādo   ime   ca   paṭiccasamuppannā
dhammā yathābhūtaṃ sammappaññāya sudiṭṭhāti. Dasamaṃ.
                    Āhāravaggo dutiyo.
                       Tassa uddānaṃ
         āhāraphaggunañceva 2-       dve ca samaṇabrāhmaṇā
         kaccānagottaṃ 3- dhammakathikaṃ    acelaṃ timbarukkhena ca
         bālapaṇḍitañceva 4-         dasamo paccayena cāti.
                     ------------
@Footnote: 1 Ma. gamissatīti .   2 Ma. Yu. āhāraṃ phagguno ceva .    3 Yu. kaccāyanagotto.
@4 Ma. bālapaṇḍitato ceva. Yu. bālena paṇḍito ceva.



             The Pali Tipitaka in Roman Character Volume 16 page 1-32. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=1&items=63              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=1&items=63&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=1&items=63              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=1&items=63              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :