ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [425]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave  saṃsāro  .pe.  taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ
yaṃ    vā    vo    iminā    dīghena    addhunā    sandhāvataṃ   saṃsarataṃ
amanāpasampayogā      manāpavippayogā      kandantānaṃ      rodantānaṃ
assu   pasandaṃ   paggharitaṃ   yaṃ   vā   catūsu   mahāsamuddesu  udakanti .
Yathā   kho   mayaṃ   bhante  bhagavatā  dhammaṃ  desitaṃ  ājānāma  etadeva
bhante   bahutaraṃ   yaṃ   no   iminā   dīghena  addhunā  sandhāvataṃ  saṃsarataṃ
amanāpasampayogā      manāpavippayogā      kandantānaṃ      rodantānaṃ
assu pasandaṃ paggharitaṃ na tveva catūsu mahāsamuddesu udakanti.
@Footnote: 1 Ma. Yu. mattikāguḷikaṃ .  2 Yu. kho.
     [426]   Sādhu   sādhu  bhikkhave  sādhu  kho  me  tumhe  bhikkhave
evaṃ   dhammaṃ   desitaṃ   ājānātha   etadeva  bhikkhave  bahutaraṃ  yaṃ  vo
iminā    dīghena    addhunā    sandhāvataṃ    saṃsarataṃ    amanāpasampayogā
manāpavippayogā   kandantānaṃ   rodantānaṃ   assu   pasandaṃ   paggharitaṃ  na
tveva   catūsu  mahāsamuddesu  udakaṃ  .  dīgharattaṃ  vo  bhikkhave  mātumaraṇaṃ
paccanubhūtaṃ    tesaṃ   vo   mātumaraṇaṃ   paccanubhontānaṃ   amanāpasampayogā
manāpavippayogā   kandantānaṃ   rodantānaṃ   assu   pasandaṃ   paggharitaṃ  na
tveva   catūsu   mahāsamuddesu  udakaṃ  .  dīgharattaṃ  vo  bhikkhave  pitumaraṇaṃ
paccanubhūtaṃ   ...   bhātumaraṇaṃ  paccanubhūtaṃ  ...  bhaginimaraṇaṃ  paccanubhūtaṃ  ...
Puttamaraṇaṃ    paccanubhūtaṃ   ...   dhītumaraṇaṃ   paccanubhūtaṃ   ...   ñātibyasanaṃ
paccanubhūtaṃ   ...   bhogabyasanaṃ   paccanubhūtaṃ   ...  dīgharattaṃ  vo  bhikkhave
rogabyasanaṃ    paccanubhūtaṃ    tesaṃ    vo    rogabyasanaṃ    paccanubhontānaṃ
amanāpasampayogā      manāpavippayogā      kandantānaṃ      rodantānaṃ
assu   pasandaṃ   paggharitaṃ   na   tveva   catūsu   mahāsamuddesu  udakaṃ  taṃ
kissa    hetu    anamataggoyaṃ    bhikkhave   saṃsāro   .pe.   yāvañcidaṃ
bhikkhave    alameva    sabbasaṅkhāresu   nibbindituṃ   alaṃ   virajjituṃ   alaṃ
vimuccitunti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 213-214. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=425&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=425&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=425&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=425&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=425              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3945              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3945              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :