ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [450]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.  na  so  bhikkhave  satto  sulabharūpo  yo  na
mātā   bhūtapubbo  iminā  dīghena  addhunā  taṃ  kissa  hetu  anamataggoyaṃ
bhikkhave saṃsāro .pe. Alaṃ vimuccitunti. Catutthaṃ.
                  [sabbesaṃ evaṃ peyyālo]
     [451]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
@Footnote: 1 Ma. Yu. kukkuṭa ... sūkara ... .  2 Po. Ma. Yu. abhinandunti.
Na pitā bhūtapubbo .pe. Pañcamaṃ.
     [452]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na bhātā bhūtapubbo .pe. Chaṭṭhaṃ.
     [453]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na bhaginī bhūtapubbo .pe. Sattamaṃ.
     [454]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave   saṃsāro   .pe.   na   so   bhikkhave  satto  sulabharūpo  yo
na putto bhūtapubbo .pe. Aṭṭhamaṃ.
     [455]  Sāvatthiyaṃ  viharati  ...  tatra kho bhagavā ... Anamataggoyaṃ
bhikkhave    saṃsāro    pubbā   koṭi   na   paññāyati   avijjānīvaraṇānaṃ
sattānaṃ   taṇhāsaññojanānaṃ   sandhāvataṃ   saṃsarataṃ   .   na  so  bhikkhave
satto   sulabharūpo   yo   na   dhītā  bhūtapubbo  iminā  dīghena  addhunā
taṃ   kissa   hetu   anamataggoyaṃ   bhikkhave   saṃsāro   pubbā  koṭi  na
paññāyati    avijjānīvaraṇānaṃ    sattānaṃ    taṇhāsaññojanānaṃ   sandhāvataṃ
saṃsarataṃ    .    evaṃ    dīgharattaṃ    vo    bhikkhave   dukkhaṃ   paccanubhūtaṃ
tippaṃ   paccanubhūtaṃ   byasanaṃ   paccanubhūtaṃ   kaṭasī   vaḍḍhitā   .   yāvañcidaṃ
bhikkhave    alameva    sabbasaṅkhāresu   nibbindituṃ   alaṃ   virajjituṃ   alaṃ
vimuccitunti. Navamaṃ.
     [456]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tatra   kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .  bhadanteti  te
bhikkhū bhagavato paccassosuṃ.
     [457]    Bhagavā   etadavoca   anamataggoyaṃ   bhikkhave   saṃsāro
pubbā   koṭi  na  paññāyati  avijjānīvaraṇānaṃ  sattānaṃ  taṇhāsaññojanānaṃ
sandhāvataṃ    saṃsarataṃ    .    bhūtapubbaṃ    bhikkhave    imassa   vepullassa
pabbatassa   pācīnavaṃsotveva   samaññā   udapādi   .   tena   kho  pana
bhikkhave    samayena    manussānaṃ   tivarātveva   samaññā   udapādi  .
Tivarānaṃ    bhikkhave    manussānaṃ    cattāḷīsavassasahassāni    āyuppamāṇaṃ
ahosi   .   tivarā   bhikkhave   manussā   pācīnavaṃsaṃ   pabbataṃ   catūhena
ārohanti   catūhena   orohanti  .  tena  kho  pana  bhikkhave  samayena
kakusandho   bhagavā   arahaṃ   sammāsambuddho   loke  uppanno  hoti .
Kakusandhassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa  vidhūrasañjīvannāma
sāvakayugaṃ     ahosi     aggaṃ     bhaddayugaṃ    .    passatha    bhikkhave
sā   cevimassa   pabbatassa   samaññā   antarahitā   te   ca   manussā
kālakatā   so   ca   bhagavā   parinibbuto   .  evaṃ  aniccā  bhikkhave
saṅkhārā  evaṃ  addhuvā  bhikkhave  saṅkhārā  evaṃ  anassāsikā  bhikkhave
saṅkhārā   .   yāvañcidaṃ   bhikkhave   alameva  sabbasaṅkhāresu  nibbindituṃ
alaṃ virajjituṃ alaṃ vimuccituṃ.
     [458]    Bhūtapubbaṃ    bhikkhave    imassa   vepullassa   pabbatassa
Vaṅkatotveva   samaññā   udapādi  .  tena  kho  pana  bhikkhave  samayena
manussānaṃ    rohitassātveva    samaññā    udapādi    .   rohitassānaṃ
bhikkhave    manussānaṃ    tiṃsavassasahassāni    āyuppamāṇaṃ    ahosi   .
Rohitassā   bhikkhave  manussā  vaṅkataṃ  pabbataṃ  tīhena  ārohanti  tīhena
orohanti   .   tena  kho  pana  bhikkhave  samayena  konāgamano  bhagavā
arahaṃ  sammāsambuddho  loke  uppanno  hoti  .  konāgamanassa  bhikkhave
bhagavato    arahato    sammāsambuddhassa   bhiyyosuttaraṃ   nāma   sāvakayugaṃ
ahosi   aggaṃ   bhaddayugaṃ   .  passatha  bhikkhave  sā  cevimassa  pabbatassa
samaññā   antarahitā   te   ca   manussā   kālakatā   so  ca  bhagavā
parinibbuto. Evaṃ aniccā bhikkhave saṅkhārā .pe. Alaṃ vimuccituṃ.
     [459]    Bhūtapubbaṃ    bhikkhave    imassa   vepullassa   pabbatassa
supassotveva   samaññā   udapādi  .  tena  kho  pana  bhikkhave  samayena
manussānaṃ   suppiyātveva   samaññā   udapādi   .   suppiyānaṃ   bhikkhave
manussānaṃ    vīsativassasahassāni    āyuppamāṇaṃ    ahosi    .   suppiyā
bhikkhave    manussā    supassaṃ   pabbataṃ   dvīhena   ārohanti   dvīhena
orohanti  .  tena  kho  pana  bhikkhave  samayena  kassapo  bhagavā  arahaṃ
sammāsambuddho   loke  uppanno  hoti  .  kassapassa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   tissa   bhāradvājaṃ   nāma  sāvakayugaṃ  ahosi
aggaṃ   bhaddayugaṃ   .  passatha  bhikkhave  sā  cevimassa  pabbatassa  samaññā
antarahitā  te  ca  manussā  kālakatā  so  ca bhagavā parinibbuto. Evaṃ
Aniccā   bhikkhave   saṅkhārā   evaṃ  addhuvā  bhikkhave  saṅkhārā  evaṃ
.pe. Alaṃ vimuccituṃ.
     [460]  Etarahi  kho  pana  bhikkhave  imassa  vepullassa  pabbatassa
vepullotveva   samaññā   udapādi   .   etarahi   kho   pana  bhikkhave
imesaṃ   manussānaṃ   māgadhakātveva   samaññā   udapādi   .  māgadhakānaṃ
bhikkhave   manussānaṃ   appakaṃ   āyuppamāṇaṃ   parittakaṃ   lahukaṃ   yo  ciraṃ
jīvati  so  vassasataṃ  appaṃ  vā  bhiyyo  vā . Māgadhakā bhikkhave manussā
vepullaṃ   pabbataṃ   muhutteneva   ārohanti   muhuttena   orohanti .
Etarahi  kho  panāyaṃ  bhikkhave  arahaṃ  sammāsambuddho  loke  uppanno.
Mayhaṃ    kho    pana   bhikkhave   sārīputtamoggallānaṃ   nāma   sāvakayugaṃ
aggaṃ   bhaddayugaṃ   .   bhavissati  bhikkhave  so  samayo  yā  ayañcevimassa
pabbatassa    samaññā    antaradhāyissati    ime    ca   manussā   kālaṃ
karissanti    ahañca    parinibbāyissāmi   .   evaṃ   aniccā   bhikkhave
saṅkhārā    evaṃ   addhuvā   bhikkhave   saṅkhārā   evaṃ   anassāsikā
bhikkhave   saṅkhārā   .   yāvañcidaṃ   bhikkhave   alameva  sabbasaṅkhāresu
nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.
     [461]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
         pācīnavaṃso tivarānaṃ            rohitassāna vaṅkato
         suppiyānaṃ supassopi 1-     māgadhānañca vepulo
@Footnote: 1 Ma. supassoti. Yu. supassāti.
         Aniccā vata saṅkhārā          uppādavayadhammino
         uppajjitvā nirujjhanti    tesaṃ vūpasamo sukhoti. Dasamaṃ.
                     Dutiyavaggo dutiyo.
                       Tassa uddānaṃ
         duggataṃ sukhitañceva             tiṃsamātā pitena ca
         bhātā bhaginī putto ca         dhītā vepullapabbataṃ.
                 Anamataggasaṃyuttaṃ tatiyaṃ samattaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 16 page 223-228. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=450&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=450&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=450&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=450&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=450              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4010              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4010              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :