[456] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te
bhikkhū bhagavato paccassosuṃ.
[457] Bhagavā etadavoca anamataggoyaṃ bhikkhave saṃsāro
pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ
sandhāvataṃ saṃsarataṃ . bhūtapubbaṃ bhikkhave imassa vepullassa
pabbatassa pācīnavaṃsotveva samaññā udapādi . tena kho pana
bhikkhave samayena manussānaṃ tivarātveva samaññā udapādi .
Tivarānaṃ bhikkhave manussānaṃ cattāḷīsavassasahassāni āyuppamāṇaṃ
ahosi . tivarā bhikkhave manussā pācīnavaṃsaṃ pabbataṃ catūhena
ārohanti catūhena orohanti . tena kho pana bhikkhave samayena
kakusandho bhagavā arahaṃ sammāsambuddho loke uppanno hoti .
Kakusandhassa bhikkhave bhagavato arahato sammāsambuddhassa vidhūrasañjīvannāma
sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ . passatha bhikkhave
sā cevimassa pabbatassa samaññā antarahitā te ca manussā
kālakatā so ca bhagavā parinibbuto . evaṃ aniccā bhikkhave
saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ anassāsikā bhikkhave
saṅkhārā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ
alaṃ virajjituṃ alaṃ vimuccituṃ.
[458] Bhūtapubbaṃ bhikkhave imassa vepullassa pabbatassa
Vaṅkatotveva samaññā udapādi . tena kho pana bhikkhave samayena
manussānaṃ rohitassātveva samaññā udapādi . rohitassānaṃ
bhikkhave manussānaṃ tiṃsavassasahassāni āyuppamāṇaṃ ahosi .
Rohitassā bhikkhave manussā vaṅkataṃ pabbataṃ tīhena ārohanti tīhena
orohanti . tena kho pana bhikkhave samayena konāgamano bhagavā
arahaṃ sammāsambuddho loke uppanno hoti . konāgamanassa bhikkhave
bhagavato arahato sammāsambuddhassa bhiyyosuttaraṃ nāma sāvakayugaṃ
ahosi aggaṃ bhaddayugaṃ . passatha bhikkhave sā cevimassa pabbatassa
samaññā antarahitā te ca manussā kālakatā so ca bhagavā
parinibbuto. Evaṃ aniccā bhikkhave saṅkhārā .pe. Alaṃ vimuccituṃ.
[459] Bhūtapubbaṃ bhikkhave imassa vepullassa pabbatassa
supassotveva samaññā udapādi . tena kho pana bhikkhave samayena
manussānaṃ suppiyātveva samaññā udapādi . suppiyānaṃ bhikkhave
manussānaṃ vīsativassasahassāni āyuppamāṇaṃ ahosi . suppiyā
bhikkhave manussā supassaṃ pabbataṃ dvīhena ārohanti dvīhena
orohanti . tena kho pana bhikkhave samayena kassapo bhagavā arahaṃ
sammāsambuddho loke uppanno hoti . kassapassa bhikkhave bhagavato
arahato sammāsambuddhassa tissa bhāradvājaṃ nāma sāvakayugaṃ ahosi
aggaṃ bhaddayugaṃ . passatha bhikkhave sā cevimassa pabbatassa samaññā
antarahitā te ca manussā kālakatā so ca bhagavā parinibbuto. Evaṃ
Aniccā bhikkhave saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ
.pe. Alaṃ vimuccituṃ.
[460] Etarahi kho pana bhikkhave imassa vepullassa pabbatassa
vepullotveva samaññā udapādi . etarahi kho pana bhikkhave
imesaṃ manussānaṃ māgadhakātveva samaññā udapādi . māgadhakānaṃ
bhikkhave manussānaṃ appakaṃ āyuppamāṇaṃ parittakaṃ lahukaṃ yo ciraṃ
jīvati so vassasataṃ appaṃ vā bhiyyo vā . Māgadhakā bhikkhave manussā
vepullaṃ pabbataṃ muhutteneva ārohanti muhuttena orohanti .
Etarahi kho panāyaṃ bhikkhave arahaṃ sammāsambuddho loke uppanno.
Mayhaṃ kho pana bhikkhave sārīputtamoggallānaṃ nāma sāvakayugaṃ
aggaṃ bhaddayugaṃ . bhavissati bhikkhave so samayo yā ayañcevimassa
pabbatassa samaññā antaradhāyissati ime ca manussā kālaṃ
karissanti ahañca parinibbāyissāmi . evaṃ aniccā bhikkhave
saṅkhārā evaṃ addhuvā bhikkhave saṅkhārā evaṃ anassāsikā
bhikkhave saṅkhārā . yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu
nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.
[461] Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ
etadavoca satthā
pācīnavaṃso tivarānaṃ rohitassāna vaṅkato
suppiyānaṃ supassopi 1- māgadhānañca vepulo
@Footnote: 1 Ma. supassoti. Yu. supassāti.
Aniccā vata saṅkhārā uppādavayadhammino
uppajjitvā nirujjhanti tesaṃ vūpasamo sukhoti. Dasamaṃ.
Dutiyavaggo dutiyo.
Tassa uddānaṃ
duggataṃ sukhitañceva tiṃsamātā pitena ca
bhātā bhaginī putto ca dhītā vepullapabbataṃ.
Anamataggasaṃyuttaṃ tatiyaṃ samattaṃ.
---------
The Pali Tipitaka in Roman Character Volume 16 page 225-228.
http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=456&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=456&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=456&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=16&item=456&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=16&i=456
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4017
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4017
Contents of The Tipitaka Volume 16
http://84000.org/tipitaka/read/?index_16
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com