ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [518]   Ekaṃ   samayaṃ   āyasmā  mahākassapo  rājagahe  viharati
veḷuvane  kalandakanivāpe  .  tena  kho  pana  samayena āyasmā ānando
dakkhiṇāgirismiṃ   cārikaṃ   carati  mahatā  bhikkhusaṅghena  saddhiṃ  .  tena  kho
pana   samayena   āyasmato   ānandassa   tiṃsamattā  saddhivihārino  bhikkhū
sikkhaṃ paccakkhāya hīnāyāvattā bhavanti yebhuyyena kumārabhūtā.
     [519]   Atha  kho  āyasmā  ānando  dakkhiṇāgirismiṃ  yathābhirantaṃ
cārikaṃ  caritvā  yena  rājagahaṃ  veḷuvanaṃ  kalandakanivāpaṃ  1-  yenāyasmā
mahākassapo    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ    mahākassapaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ
ānandaṃ   āyasmā   mahākassapo   etadavoca   kati   nu  kho  āvuso
ānanda atthavase paṭicca bhagavatā kulesu tikabhojanaṃ paññattanti.
     [520]   Tayo   kho   bhante  kassapa  atthavase  paṭicca  bhagavatā
kulesu   tikabhojanaṃ   paññattaṃ   dummaṅkūnaṃ   puggalānaṃ  niggahāya  pesalānaṃ
bhikkhūnaṃ   phāsuvihārāya   mā   pāpicchā  pakkhaṃ  nissāya  saṅghaṃ  bhindeyyuṃ
kulānudayatāya   ca   ime   kho  bhante  kassapa  tayo  atthavase  paṭicca
bhagavatā kulesu tikabhojanaṃ paññattanti.
     [521]  Atha  kiñcarahi  tvaṃ  āvuso  ānanda  imehi [2]- bhikkhūhi
indriyesu   aguttadvārehi   bhojane   amattaññūhi  jāgariyaṃ  ananuyuttehi
saddhiṃ   cārikaṃ   carasi   sassaghātaṃ  maññe  carasi  kulappaghātaṃ  3-  maññe
carasi    olujjati   kho   te   āvuso   ānanda   parisā   palujjanti
@Footnote: 1 Ma. Yu. kalandakanivāpo .  2 Ma. Yu. navehi .  3 Ma. kulūpaghātaṃ. Yu. kulupaghātaṃ.
@evamuparipi.
Kho    te    āvuso    ānanda   navappāyā   na   vāyaṃ   kumārako
mattamaññāsīti   .   api   me  bhante  kassapa  sirasmiṃ  palitāni  jātāni
atha   ca   pana   mayaṃ   ajjāpi  āyasmato  mahākassapassa  kumārakavādā
na  muccāmāti  .  tathā  hi  pana  tvaṃ  āvuso  ānanda  imehi  navehi
bhikkhūhi    indriyesu    aguttadvārehi   bhojane   amattaññūhi   jāgariyaṃ
ananuyuttehi   saddhiṃ   cārikaṃ   carasi  sassaghātaṃ  maññe  carasi  kulappaghātaṃ
maññe   carasi   olujjati  kho  te  āvuso  ānanda  parisā  palujjanti
kho te āvuso navappāyā na vāyaṃ kumārako mattamaññāsīti.
     [522]    Assosi    kho   thullanandā   bhikkhunī   ayyena   kira
mahākassapena  ayyo  ānando  vedehamuni  kumārakavādena apasāditoti.
Atha   kho   thullanandā   bhikkhunī   anattamanā   anattamanavācaṃ  nicchāresi
kiṃ    pana    ayyo    mahākassapo   aññatitthiyapubbo   samāno   ayyaṃ
ānandaṃ    vedehamuniṃ    kumārakavādena    apasādetabbaṃ   maññatīti  .
Assosi   kho   āyasmā   mahākassapo   thullanandāya   bhikkhuniyā   imaṃ
vācaṃ bhāsamānāya.
     [523]   Atha   kho   āyasmā  mahākassapo  āyasmantaṃ  ānandaṃ
etadavoca    tagghāvuso    ānanda    thullanandāya   bhikkhuniyā   sahasā
appaṭisaṅkhā   vācā   bhāsitā  yatohaṃ  āvuso  kesamassuṃ  ohāretvā
kāsāyāni   vatthāni   acchādetvā   agārasmā   anagāriyaṃ   pabbajito
nābhijānāmi   aññaṃ   satthāraṃ   uddisitā   1-  aññatra  tena  bhagavatā
@Footnote: 1 Yu. uddisituṃ.
Arahatā   sammāsambuddhena   .   pubbe   me   āvuso  āgārikabhūtassa
sato    etadahosi    sambādho    gharāvāso   rajāpatho   ajjhokāso
pabbajjā     nayidaṃ    sukaraṃ    agāraṃ    ajjhāvasatā    ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajeyyanti   .  so  khvāhaṃ  āvuso  aparena  samayena  paṭapilotikānaṃ
saṅghāṭiṃ   karitvā   1-  ye  loke  arahanto  te  uddissa  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajiṃ    so    evaṃ    pabbajito   samāno   addhānamaggaṃ   paṭipanno
addasaṃ    bhagavantaṃ    antarā    ca   rājagahaṃ   antarā   ca   nāḷandaṃ
bahuputtacetiye   nisinnaṃ   disvāna   me   etadahosi  satthārañca  vatāhaṃ
passeyyaṃ    bhagavantameva    passeyyaṃ    sugatañca    vatāhaṃ    passeyyaṃ
bhagavantameva   passeyyaṃ   sammāsambuddhañca  vatāhaṃ  passeyyaṃ  bhagavantameva
passeyyanti   .   so   khvāhaṃ   āvuso   tattheva   bhagavato  pādesu
sirasā   nipatitvā   bhagavantaṃ   etadavocaṃ   satthā   me  bhante  bhagavā
sāvakohamasmi satthā me bhante bhagavā sāvakohamasmīti.
     [524]   Evaṃ  vutte  maṃ  āvuso  bhagavā  etadavoca  yo  kho
kassapa    evaṃ   sabbacetaso   samannāhataṃ   2-   sāvakaṃ   ajānaññeva
vadeyya   jānāmīti   apassaññeva   vadeyya   passāmīti   muddhāpi  tassa
vipateyya   .   ahaṃ   kho   pana   kassapa  jānaññeva  vadāmi  jānāmīti
@Footnote: 1 Ma. kāretvā .  2 Ma. sabbacetasā samanāgataṃ. Yu. sabbaṃ cetasā samanāgataṃ.
Passaññeva vadāmi passāmīti.
     {524.1}   Tasmātiha   te   kassapa  evaṃ  sikkhitabbaṃ  tibbaṃ  me
hirottappaṃ   paccupaṭṭhitaṃ   bhavissati   theresu  navesu  majjhimesūti  evañhi
te  kassapa  sikkhitabbaṃ  .  tasmātiha  te  kassapa  evaṃ sikkhitabbaṃ yaṅkañci
dhammaṃ    suṇissāmi    kusalūpasañhitaṃ    sabbantaṃ   aṭṭhikatvā   manasikaritvā
sabbacetaso   samannāharitvā   ohitasoto   dhammaṃ   suṇissāmīti  evañhi
te kassapa sikkhitabbaṃ.
     {524.2}   Tasmātiha   te  kassapa  evaṃ  sikkhitabbaṃ  sātasahagatā
ca    me    kāyagatāsati    na    vijahissatīti   evañhi   te   kassapa
sikkhitabbanti   .   atha   kho   maṃ   āvuso  bhagavā  iminā  ovādena
ovaditvā   uṭṭhāyāsanā   pakkāmi   .   sattāhameva   khohaṃ  āvuso
sāṇo   1-   raṭṭhapiṇḍaṃ   bhuñjiṃ   atha   aṭṭhamiyā   aññā  udapādi .
Atha   kho   āvuso   bhagavā  maggā  okkamma  yena  aññataraṃ  rukkhamūlaṃ
tenupasaṅkami    .    atha    khvāhaṃ   āvuso   paṭapilotikānaṃ   saṅghāṭiṃ
catugguṇaṃ    paññapetvā    bhagavantaṃ   etadavocaṃ   idha   bhante   bhagavā
nisīdatu   yaṃ   mamassa  dīgharattaṃ  hitāya  sukhāyāti  .  nisīdi  kho  āvuso
bhagavā  paññatte  āsane  .  nisajja  kho  maṃ  āvuso bhagavā etadavoca
mudukā   kho   tyāyaṃ   kassapa  paṭapilotikānaṃ  saṅghāṭīti  .  paṭiggaṇhātu
me   bhante   bhagavā   paṭapilotikānaṃ  saṅghāṭiṃ  anukampaṃ  upādāyāti .
Dhāressasi   pana   me  tvaṃ  kassapa  sāṇāni  paṃsukūlāni  nibbasanānīti .
Dhāressāmahaṃ bhante bhagavato sāṇāni paṃsukūlāni nibbasanānīti.
@Footnote: 1 Ma. saraṇo.
     [525]   So   khvāhaṃ   āvuso  paṭapilotikānaṃ  saṅghāṭiṃ  bhagavato
pādāsiṃ    ahaṃ    panassa    bhagavato   sāṇāni   paṃsukūlāni   nibbasanāni
paṭipajjiṃ   .   yañhi   taṃ   āvuso  sammā  vadamāno  vadeyya  bhagavato
putto   oraso   mukhato   jāto   dhammajo  dhammanimmito  dhammadāyādo
paṭiggahitāni    sāṇāni    paṃsukūlāni    nibbasanānīti   mamaṃ   taṃ   sammā
vadamāno   vadeyya   bhagavato   putto  oraso  mukhato  jāto  dhammajo
dhammanimmito     dhammadāyādo     paṭiggahitāni     sāṇāni    paṃsukūlāni
nibbasanānīti.
     [526]  Ahaṃ  kho  āvuso  yāvadeva  ākaṅkhāmi vivicceva kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ   upasampajja  viharāmi  .  ahaṃ  kho  āvuso  yāvadeva  ākaṅkhāmi
.pe.     [navannaṃ    anupubbavihārasamāpattīnaṃ    pañcannañca    abhiññānaṃ
evaṃ peyyālo].
     [527]  Ahaṃ  kho  āvuso  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharāmi   .   sattaratanaṃ   vā   so  āvuso  nāgaṃ  aḍḍhaṭṭhamaratanaṃ  vā
tālapattikāya    chādetabbaṃ    maññeyya    yo    maṃ   chahi   abhiññāhi
chādetabbaṃ   maññeyyāti   .   cavittha   ca   pana   thullanandā   bhikkhunī
brahmacariyamhāti. Ekādasamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 257-261. http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=518&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=16&item=518&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=518&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=518&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=518              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4415              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4415              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :