[198] Ekaṃ samayaṃ āyasmā sārīputto sāvatthiyaṃ viharati
@Footnote: 1 Ma. ramaṇīyanti . 2 Ma. ahamāmisadhammānuggahena mamovādena mamānusāsaniyāti.
Jetavane anāthapiṇḍikassārāme . tena kho pana samayena yamakassa
nāma bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ
bhagavatā dhammaṃ desitaṃ ājānāmi yathā 1- khīṇāsavo bhikkhu kāyassa
bhedā ucchijjati vinassati na hoti parammaraṇāti.
{198.1} Assosuṃ kho sambahulā bhikkhū yamakassa kira nāma bhikkhuno
evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti tathāhaṃ bhagavatā dhammaṃ desitaṃ
ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇāti . atha kho te bhikkhū yenāyasmā yamako tenupasaṅkamiṃsu
upasaṅkamitvā āyasmatā yamakena saddhiṃ sammodiṃsu sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā
kho te bhikkhū āyasmantaṃ yamakaṃ etadavocuṃ saccaṃ kira te 2- āvuso
yamaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati
vinassati na hoti parammaraṇāti . evaṃ khvāhaṃ āvuso bhagavatā
dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā
ucchijjati vinassati na hoti parammaraṇāti.
{198.2} Mā āvuso yamaka evaṃ avaca mā bhagavantaṃ abbhācikkhi
na hi sādhu bhagavato abbhakkhānaṃ na hi bhagavā evaṃ vadeyya khīṇāsavo bhikkhu
kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti . Evaṃpi kho
@Footnote: 1 Po. yathāpi . 2 votipi pāṭho.
Āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṃ pāpakaṃ diṭṭhigataṃ
thāmasā parāmāsā abhinivissaṃ 1- voharati tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati
vinassati na hoti parammaraṇāti.
{198.3} Yato kho te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā
pāpakā diṭṭhigatā vivecetuṃ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā
sārīputto tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavocuṃ
yamakassa nāma āvuso sārīputta bhikkhuno evarūpaṃ pāpakaṃ diṭṭhigataṃ
uppannaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu
kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti sādhāyasmā
sārīputto yena yamako bhikkhu tenupasaṅkamatu anukampaṃ upādāyāti .
Adhivāsesi kho āyasmā sārīputto tuṇhībhāvena.
[199] Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā
vuṭṭhito yenāyasmā yamako tenupasaṅkami upasaṅkamitvā āyasmatā
yamakena saddhiṃ sammodi .pe. ekamantaṃ nisinno kho āyasmā
sārīputto āyasmantaṃ yamakaṃ etadavoca saccaṃ kira te āvuso
yamaka evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ [2]- tathāhaṃ bhagavatā dhammaṃ
desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati
vinassati na hoti parammaraṇāti . evaṃ khvāhaṃ āvuso bhagavatā
@Footnote: 1 Sī. parāmassa abhinivissa . 2 Po. hoti.
Dhammaṃ desitaṃ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā
ucchijjati vinassati na hoti parammaraṇāti . taṃ kiṃ maññasi
āvuso yamaka rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ āvuso .pe.
Vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ
vāti . aniccaṃ āvuso . tasmā tiha .pe. evaṃ passaṃ .pe.
Nāparaṃ itthattāyāti pajānāti.
[200] Taṃ kiṃ maññasi āvuso yamaka rūpaṃ tathāgatoti samanupassasīti.
No hetaṃ āvuso . vedanaṃ tathāgatoti samanupassasīti . no hetaṃ
āvuso . saññaṃ . saṅkhāre . viññāṇaṃ tathāgatoti samanupassasīti.
No hetaṃ āvuso.
[201] Taṃ kiṃ maññasi āvuso yamaka rūpasmiṃ tathāgatoti
samanupassasīti . no hetaṃ āvuso . aññatra rūpā tathāgatoti
samanupassasīti . no hetaṃ āvuso . vedanāya .pe. aññatra
vedanāya .pe. saññāya . aññatra saññāya . saṅkhāresu .
Aññatra saṅkhārehi . viññāṇasmiṃ tathāgatoti samanupassasīti .
No hetaṃ āvuso . aññatra viññāṇā tathāgatoti samanupassasīti .
No hetaṃ āvuso.
[202] Taṃ kiṃ maññasi āvuso yamaka rūpaṃ 1- . vedanā .
Saññā . saṅkhārā . viññāṇaṃ tathāgatoti samanupassasīti .
No hetaṃ āvuso.
@Footnote: 1 Ma. rūpaṃ. vedanaṃ. saññaṃ. saṅkhāre. Yu. rūpā.
[203] Taṃ kiṃ maññasi āvuso yamaka ayaṃ so arūpī avedano
asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasīti . no
hetaṃ āvuso . ettha ca te āvuso yamaka diṭṭheva dhamme saccato
tathato 1- tathāgato anupalabbhiyamāno kallaṃ nu te taṃ
veyyākaraṇaṃ tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā
khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇāti . ahu kho me taṃ āvuso sārīputta pubbe
aviddasuno 2- pāpakaṃ diṭṭhigataṃ idañca pana me āyasmato
sārīputtassa dhammadesanaṃ sutvā tañceva pāpakaṃ diṭṭhigataṃ pahīnaṃ
dhammo ca me abhisamitoti.
[204] Sace taṃ āvuso yamaka evaṃ puccheyyuṃ yo so āvuso
yamaka bhikkhu arahaṃ khīṇāsavo so kāyassa bhedā parammaraṇā
kiṃ hotīti evaṃ puṭṭho tvaṃ āvuso yamaka kinti byākareyyāsīti .
Sace maṃ āvuso evaṃ puccheyyuṃ yo so āvuso yamaka bhikkhu
arahaṃ khīṇāsavo so kāyassa bhedā parammaraṇā kiṃ hotīti
evaṃ puṭṭho 3- ahamāvuso evaṃ byākareyyaṃ rūpaṃ kho
āvuso aniccaṃ yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṃ 4-
gataṃ . vedanā . saññā . saṅkhārā . viññāṇaṃ aniccaṃ
yadaniccaṃ taṃ dukkhaṃ yaṃ dukkhaṃ taṃ niruddhaṃ tadatthaṃ gatanti evaṃ
@Footnote: 1 Ma. Yu. thetato 2 Po. avindasuno . 3 Ma. puṭṭhāhaṃ āvuso . 4 Yu.
@tamatthagataṃ.
Puṭṭho ahaṃ āvuso evaṃ byākareyyanti.
[205] Sādhu sādhu āvuso yamaka tenahāvuso yamaka upamante
karissāmi etasseva atthassa bhiyyoso mattāya ñāṇāya .
Seyyathāpi āvuso yamaka gahapati vā gahapatiputto vā aḍḍho
mahaddhano mahābhogo so ca ārakkhasampanno tassa koci deva
puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo
jīvitā voropetukāmo tassa evamassa ayaṃ kho gahapati vā
gahapatiputto vā aḍḍho mahaddhano mahābhogo so ca
ārakkhasampanno na hāyaṃ 1- sukaro pasayha jīvitā voropetuṃ
yannūnāhaṃ anupakhajja jīvitā voropeyyanti . so taṃ gahapatiṃ vā
gahapatiputtaṃ vā upasaṅkamitvā evaṃ vadeyya upaṭṭhaheyyantaṃ 2-
bhanteti . tamenaṃ so gahapati vā gahapatiputto vā upaṭṭhāpeyya so
upaṭṭhaheyya pubbuṭṭhāyī pacchānipātī kiṃkārapaṭisāvī manāpacārī
piyavādī tassa so gahapati vā gahapatiputto vā mittatopi naṃ
daheyya 3- suhajjatopi naṃ daheyya tasmiñca vissāsaṃ āpajjeyya .
Yadā kho āvuso tassa purisassa evamassa saṃvissaṭṭho kho myāyaṃ
gahapati vā gahapatiputto vāti atha naṃ rahogataṃ viditvā tiṇhena
satthena jīvitā voropeyya.
{205.1} Taṃ kiṃ maññasi āvuso yamaka yadāpi so puriso
amuṃ gahapatiṃ vā gahapatiputtaṃ vā upasaṅkamitvā evamāha
upaṭṭhaheyyaṃ taṃ bhanteti tadāpi so vadhakova vadhakañca
@Footnote: 1 Ma. Yu. nāyaṃ . 2 Po. upaṭṭhaheyyanti . 3 Po. dadeyya. Ma. saddhaheyyaṃ.
Pana santaṃ na aññāsi vadhako meti . yadāpi so upaṭṭhāti 1-
pubbuṭṭhāyī pacchānipātī kiṃkārapaṭisāvī manāpacārī piyavādī
tadāpi so vadhakova vadhakañca pana santaṃ na aññāsi vadhako meti .
Yadāpi naṃ rahogataṃ viditvā tiṇhena satthena jīvitā voropeti
tadāpi so vadhakova vadhakañca pana santaṃ na aññāsi vadhako meti .
Evamāvusoti.
[206] Evameva kho āvuso assutavā puthujjano ariyānaṃ
adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ
attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ
rūpasmiṃ vā attānaṃ . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ
attato samanupassati .pe. Viññāṇasmiṃ vā attānaṃ.
{206.1} So aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ nappajānāti
aniccaṃ vedanaṃ aniccā vedanāti yathābhūtaṃ nappajānāti aniccaṃ saññaṃ
aniccā saññāti yathābhūtaṃ nappajānāti anicce saṅkhāre aniccā
saṅkhārāti yathābhūtaṃ nappajānāti aniccaṃ viññāṇaṃ aniccaṃ
viññāṇanti yathābhūtaṃ nappajānāti.
{206.2} Dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ nappajānāti dukkhaṃ
vedanaṃ . dukkhaṃ saññaṃ . dukkhe saṅkhāre . dukkhaṃ viññāṇaṃ dukkhaṃ
viññāṇanti yathābhūtaṃ nappajānāti.
{206.3} Anattaṃ rūpaṃ anattaṃ 2- rūpanti yathābhūtaṃ nappajānāti
@Footnote: 1 Yu. upaṭṭhahati . 2 Po. Ma. Yu. sabbattha anattāti dissati.
Anattaṃ vedanaṃ . anattaṃ saññaṃ . anatte saṅkhāre . anattaṃ
viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ nappajānāti.
{206.4} Saṅkhataṃ rūpaṃ saṅkhataṃ rūpanti yathābhūtaṃ nappajānāti
saṅkhataṃ vedanaṃ . saṅkhataṃ saññaṃ . saṅkhate saṅkhāre. Saṅkhataṃ viññāṇaṃ
saṅkhataṃ viññāṇanti yathābhūtaṃ nappajānāti . vadhakaṃ rūpaṃ vadhakaṃ rūpanti
yathābhūtaṃ nappajānāti vadhakaṃ vedanaṃ . vadhakaṃ saññaṃ. Vadhake saṅkhāre.
Vadhakaṃ viññāṇaṃ vadhakaṃ viññāṇanti yathābhūtaṃ nappajānāti . so rūpaṃ
upeti upādiyati adhiṭṭhāti attā meti vedanaṃ . Saññaṃ. Saṅkhāre.
Viññāṇaṃ upeti upādiyati adhiṭṭhāti attā meti . tassime
pañcupādānakkhandhā upetā 1- upādinnā dīgharattaṃ ahitāya
dukkhāya saṃvattanti.
[207] Sutavā ca kho āvuso ariyasāvako ariyānaṃ dassāvī
ariyadhammassa kovido ariyadhamme suvinīto .pe. sappurisadhamme
suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā 2- attānaṃ
na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ na vedanaṃ . Na saññaṃ.
Na saṅkhāre . na viññāṇaṃ attato samanupassati na viññāṇavantaṃ
vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ.
{207.1} So aniccaṃ rūpaṃ aniccaṃ rūpanti yathābhūtaṃ
pajānāti aniccaṃ vedanaṃ . aniccaṃ saññaṃ . anicce
@Footnote: 1 uppannātipi upentātipi pāṭho . 2 Po. Ma. Yu. vāsaddo na paññāyati.
Saṅkhāre . aniccaṃ viññāṇaṃ aniccaṃ viññāṇanti yathābhūtaṃ
pajānāti . dukkhaṃ rūpaṃ dukkhaṃ rūpanti yathābhūtaṃ pajānāti dukkhaṃ
vedanaṃ . dukkhaṃ saññaṃ . dukkhe saṅkhāre . dukkhaṃ viññāṇaṃ
dukkhaṃ viññāṇanti yathābhūtaṃ pajānāti . anattaṃ rūpaṃ anattaṃ
rūpanti yathābhūtaṃ pajānāti anattaṃ vedanaṃ . anattaṃ saññaṃ .
Anatte saṅkhāre . anattaṃ viññāṇaṃ anattaṃ viññāṇanti
yathābhūtaṃ pajānāti.
{207.2} Saṅkhataṃ rūpaṃ saṅkhataṃ rūpanti yathābhūtaṃ pajānāti
saṅkhataṃ vedanaṃ . saṅkhataṃ saññaṃ . saṅkhate saṅkhāre . saṅkhataṃ
viññāṇaṃ saṅkhataṃ viññāṇanti yathābhūtaṃ pajānāti . vadhakaṃ rūpaṃ
vadhakaṃ rūpanti yathābhūtaṃ pajānāti vadhakaṃ vedanaṃ . vadhakaṃ saññaṃ .
Vadhake saṅkhāre vadhakā saṅkhārāti yathābhūtaṃ pajānāti vadhakaṃ
viññāṇaṃ vadhakaṃ viññāṇanti yathābhūtaṃ pajānāti . so rūpaṃ na
upeti na upādiyati na adhiṭṭhāti 1- attā meti vedanaṃ .
Saññaṃ . saṅkhāre . viññāṇaṃ na upeti na upādiyati na
adhiṭṭhāti attā meti . tassime pañcupādānakkhandhā anupetā 2-
anupādinnā dīgharattaṃ hitāya sukhāya saṃvattantīti . evañhetaṃ 3-
āvuso sārīputta hoti yesaṃ āyasmantānaṃ tādisā sabrahmacārino
anukampakā atthakāmā ovādakā anusāsakā idañca pana me
@Footnote: 1 Ma. Yu. nādhiṭṭhāti . 2 anuppannāti vā anuppentāti vā pāṭho.
@3 Sī. evaṃ hi te. Ma. evametaṃ.
Āyasmato sārīputtassa dhammadesanaṃ sutvā anupādāya āsavehi
cittaṃ vimuttanti. [1]-
The Pali Tipitaka in Roman Character Volume 17 page 132-141.
http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=198&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=198&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=198&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=17&item=198&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=17&i=198
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7477
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7477
Contents of The Tipitaka Volume 17
http://84000.org/tipitaka/read/?index_17
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]