ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [229]  Atha  kho  āyasmā  khemako  daṇḍamolambha 2- yena therā
bhikkhū   tenupasaṅkami   upasaṅkamitvā   therehi   bhikkhūhi   saddhiṃ   sammodi
@Footnote: 1 Po. nasaddo na dissati. 2 Ma. daṇḍamolumbha.
Sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā   ekamantaṃ   nisīdi  .
Ekamantaṃ   nisinnaṃ   kho   āyasmantaṃ   khemakaṃ  therā  bhikkhū  etadavocuṃ
yametaṃ   āvuso  khemaka  asmīti  vadesi  kimetaṃ  asmīti  vadesi  .  rūpaṃ
asmīti  vadesi  .  aññatra  rūpā  asmīti  vadesi  .  vedanaṃ . Saññaṃ.
Saṅkhāre    .    viññāṇaṃ   asmīti   vadesi   .   aññatra   viññāṇā
asmīti  vadesi  .  yametaṃ  āvuso  khemaka  asmīti  vadesi  kimetaṃ asmīti
vadesīti   .   na   khvāhaṃ   āvuso  rūpaṃ  asmīti  vadāmi  napi  aññatra
rūpā  asmīti  vadāmi  na  vedanaṃ  .  na saññaṃ. Na saṅkhāre. Na viññāṇaṃ
asmīti   vadāmi   napi   aññatra   viññāṇā   asmīti  vadāmi  apica  me
āvuso    pañcasu    upādānakkhandhesu    asmīti   adhigataṃ   ayamahamasmīti
na ca samanupassāmi.
     {229.1}   Seyyathāpi   āvuso   uppalassa   vā  padumassa  vā
puṇḍarīkassa   vā  gandho  yo  nu  kho  evaṃ  vadeyya  pattassa  gandhoti
vā   1-   vaṇṇassa   gandhoti   vā   kiñjakkhassa   2-   gandhoti  vā
sammā   nu  kho  so  vadamāno  vadeyyāti  .  no  hetaṃ  āvuso .
Yathākathaṃ   panāvuso   sammā   byākaramāno  byākareyyāti  .  pupphassa
gandhoti    kho   āvuso   sammā   byākaramāno   byākareyyāti  .
Evameva   khvāhaṃ   āvuso   na   rūpaṃ   asmīti   vadāmi  napi  aññatra
rūpā   asmīti   vadāmi   na  vedanaṃ  .  na  saññaṃ  .  na  saṅkhāre .
@Footnote: 1 Yu. vāsaddo na dissati. 2 Ma. kiñjakkharāya. Po. kiñjakkhussa.
Na    viññāṇaṃ    asmīti    vadāmi   napi   aññatra   viññāṇā   asmīti
vadāmi    apica    me    āvuso   pañcasu   upādānakkhandhesu   asmīti
adhigataṃ ayamahamasmīti na ca samanupassāmi.
     {229.2}   Kiñcāpi   āvuso   ariyasāvakassa   pañcorambhāgiyāni
saññojanāni   pahīnāni   bhavanti   atha   khvassa  hoti  yeva  1-  pañcasu
upādānakkhandhesu   anusahagato   asmīti   māno   asmīti  chando  asmīti
anusayo   asamūhato  .  so  aparena  samayena  pañcasu  upādānakkhandhesu
udayabbayānupassī   viharati   iti   rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo  iti  vedanā  .  iti  saññā . Iti saṅkhārā. Iti viññāṇaṃ
iti    viññāṇassa    samudayo    iti    viññāṇassa    atthaṅgamoti  .
Tassimesu    pañcasu    upādānakkhandhesu    udayabbayānupassino   viharato
yopissa   hoti   pañcasu   upādānakkhandhesu   anusahagato  asmīti  māno
asmīti chando asmīti anusayo asamūhato sopi samugghātaṃ gacchati.
     {229.3}  Seyyathāpi  āvuso  vatthaṃ  saṅkiliṭṭhaṃ  malaggahitaṃ  tamenaṃ
sāmikā   rajakassa   anuppadajjuṃ   2-  tamenaṃ  rajako  ūse  vā  khāre
vā   gomaye   vā   saṃmadditvā   acche   udake  vikkhāleti  kiñcāpi
taṃ   hoti   vatthaṃ   parisuddhaṃ   pariyodātaṃ   atha   khvassa  hoti  yo  ca
anusahagato   ūsagandho  vā  khāragandho  vā  gomayagandho  vā  asamūhato
tamenaṃ    rajako   sāmikānaṃ   deti   tamenaṃ   sāmikā   gandhaparibhāvite
karaṇḍake     nikkhipanti     yopissa    hoti    anusahagato    ūsagandho
@Footnote: 1 Ma. yo ca .  2 Po. anupadatthuṃ.
Vā   khāragandho   vā   gomayagandho   vā   asamūhato  sopi  samugghātaṃ
gacchati    .    evameva    kho    āvuso    kiñcāpi   ariyasāvakassa
pañcorambhāgiyāni    saññojanāni    pahīnāni    bhavanti    atha    khvassa
hotiyeva    pañcasu    upadānakkhandhesu    anusahagato    asmīti   māno
asmīti   chando   asmīti   anusayo   asamūhato   so   aparena  samayena
pañcasu    upādānakkhandhesu    udayabbayānupassī    viharati    iti    rūpaṃ
iti   rūpassa   samudayo   iti  rūpassa  atthaṅgamo  iti  vedanā  .  iti
saññā    .   iti   saṅkhārā   .   iti   viññāṇaṃ   iti   viññāṇassa
samudayo iti viññāṇassa atthaṅgamoti.
     {229.4}  Tassimesu  pañcasu  upādānakkhandhesu  udayabbayānupassino
viharato   yopissa   hoti   pañcasu  upādānakkhandhesu  anusahagato  asmīti
māno asmīti chando asmīti anusayo asamūhato sopi samugghātaṃ gacchatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 158-161. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=229&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=229&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=229&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=229&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=229              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7610              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7610              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :