ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
          Khandhasaṃyuttassa cullapaṇṇāsake avijjāvaggo tatiyo
     [320]   Sāvatthī   .   atha   kho  aññataro  bhikkhu  yena  bhagavā
tenupasaṅkami    upasaṅkamitvā   .pe.   ekamantaṃ   nisinno   kho   so
bhikkhu    bhagavantaṃ    etadavoca    avijjā   avijjāti   bhante   vuccati
katamā nu kho bhante avijjā kittāvatā ca avijjāgato hotīti.
     {320.1}   Idha   bhikkhu   assutavā   puthujjano   samudayadhammaṃ  rūpaṃ
samudayadhammaṃ    rūpanti   yathābhūtaṃ   nappajānāti   vayadhammaṃ   rūpaṃ   vayadhammaṃ
rūpanti    yathābhūtaṃ    nappajānāti    samudayavayadhammaṃ   rūpaṃ   samudayavayadhammaṃ
rūpanti    yathābhūtaṃ    nappajānāti    samudayadhammaṃ    vedanaṃ   samudayadhammā
vedanāti   yathābhūtaṃ   nappajānāti   vayadhammaṃ  vedanaṃ  vayadhammā  vedanāti
yathābhūtaṃ    nappajānāti    .pe.    nappajānāti    samudayadhammaṃ    saññaṃ
.pe.   nappajānāti   samudayadhamme   saṅkhāre   samudayadhammā  saṅkhārāti
yathābhūtaṃ    nappajānāti    vayadhamme   saṅkhāre   vayadhammā   saṅkhārāti
yathābhūtaṃ    nappajānāti    samudayavayadhamme    saṅkhāre    samudayavayadhammā
saṅkhārāti    yathābhūtaṃ   nappajānāti   samudayadhammaṃ   viññāṇaṃ   samudayadhammaṃ
viññāṇanti    yathābhūtaṃ    nappajānāti    vayadhammaṃ    viññāṇaṃ    vayadhammaṃ
viññāṇanti      yathābhūtaṃ     nappajānāti     samudayavayadhammaṃ     viññāṇaṃ
samudayavayadhammaṃ     viññāṇanti     yathābhūtaṃ     nappajānāti    .    ayaṃ
vuccati bhikkhu avijjā ettāvatā ca avijjāgato hotīti.
     [321]   Evaṃ   vutte   so   bhikkhu  bhagavantaṃ  etadavoca  vijjā
vijjāti   bhante   vuccati   katamā   nu  kho  bhante  vijjā  kittāvatā
ca vijjāgato hotīti.
     {321.1}  Idha  bhikkhu  sutavā ariyasāvako samudayadhammaṃ rūpaṃ samudayadhammaṃ
rūpanti   yathābhūtaṃ   pajānāti   vayadhammaṃ   rūpaṃ   vayadhammaṃ  rūpanti  yathābhūtaṃ
pajānāti    samudayavayadhammaṃ    rūpaṃ    samudayavayadhammaṃ    rūpanti    yathābhūtaṃ
pajānāti    samudayadhammaṃ    vedanaṃ    samudayadhammā    vedanāti   yathābhūtaṃ
pajānāti   vayadhammaṃ   vedanaṃ   vayadhammā   vedanāti   yathābhūtaṃ  pajānāti
samudayavayadhammaṃ   vedanaṃ   samudayavayadhammā   vedanāti   yathābhūtaṃ   pajānāti
samudayadhammaṃ   saññaṃ  .pe.  pajānāti  samudayadhamme  saṅkhāre  samudayadhammā
saṅkhārāti  yathābhūtaṃ  pajānāti  vayadhamme  saṅkhāre  vayadhammā  saṅkhārāti
yathābhūtaṃ   pajānāti  samudayavayadhamme  saṅkhāre  samudayavayadhammā  saṅkhārāti
yathābhūtaṃ    pajānāti    samudayadhammaṃ    viññāṇaṃ   samudayadhammaṃ   viññāṇanti
yathābhūtaṃ     pajānāti     vayadhammaṃ    viññāṇaṃ    vayadhammaṃ    viññāṇanti
yathābhūtaṃ      pajānāti     samudayavayadhammaṃ     viññāṇaṃ     samudayavayadhammaṃ
viññāṇanti    yathābhūtaṃ    pajānāti   .   ayaṃ   vuccati   bhikkhu   vijjā
ettāvatā ca vijjāgato hotīti.
     [322]  Ekaṃ  samayaṃ āyasmā ca sārīputto āyasmā ca mahākoṭṭhito
bārāṇasiyaṃ   viharanti   isipatane   migadāye   .   atha   kho  āyasmā
mahākoṭṭhito      sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito     .pe.
Ekamantaṃ   nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ
etadavoca   avijjā   avijjāti   āvuso   sārīputta   vuccati   katamā
nu kho āvuso avijjā kittāvatā ca avijjāgato hotīti.
     {322.1}    Idhāvuso   assutavā   puthujjano   samudayadhammaṃ   rūpaṃ
samudayadhammaṃ    rūpanti   yathābhūtaṃ   nappajānāti   vayadhammaṃ   rūpaṃ   vayadhammaṃ
rūpanti    yathābhūtaṃ    nappajānāti    samudayavayadhammaṃ   rūpaṃ   samudayavayadhammaṃ
rūpanti   yathābhūtaṃ   nappajānāti   samudayadhammaṃ   vedanaṃ   .pe.   vayadhammaṃ
vedanaṃ    .pe.    samudayavayadhammaṃ   vedanaṃ   .pe.   samudayadhammaṃ   saññaṃ
.pe.    samudayadhamme    saṅkhāre   .pe.   vayadhamme   saṅkhāre  .
Samudayavayadhamme     saṅkhāre    samudayavayadhammā    saṅkhārāti    yathābhūtaṃ
nappajānāti    samudayadhammaṃ    viññāṇaṃ   .pe.   vayadhammaṃ   viññāṇaṃ  .
Samudayavayadhammaṃ     viññāṇaṃ     samudayavayadhammaṃ     viññāṇanti     yathābhūtaṃ
nappajānāti   .   ayaṃ   vuccatāvuso   1-   avijjā   ettāvatā  ca
avijjāgato hotīti.
     [323]   Ekaṃ   samayaṃ   āyasmā   ca   sārīputto  āyasmā  ca
mahākoṭṭhito   bārāṇasiyaṃ   viharanti   isipatane  migadāye  .  ekamantaṃ
nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ  etadavoca
vijjā   vijjāti   āvuso   sārīputta  vuccati  katamā  nu  kho  āvuso
vijjā   kittāvatā   ca   vijjāgato   hotīti   .   idhāvuso   sutavā
ariyasāvako   samudayadhammaṃ   rūpaṃ   samudayadhammaṃ   rūpanti  yathābhūtaṃ  pajānāti
vayadhammaṃ    rūpaṃ    .pe.   samudayavayadhammaṃ   rūpaṃ   samudayavayadhammaṃ   rūpanti
@Footnote: 1 Ma. Yu. vuccati āvuso.
Yathābhūtaṃ    pajānāti   samudayadhammaṃ   vedanaṃ   .pe.   samudayadhammaṃ   saññaṃ
.pe.  samudayadhamme  saṅkhāre  .  vayadhamme  saṅkhāre . Samudayavayadhamme
saṅkhāre      samudayavayadhammā     saṅkhārāti     yathābhūtaṃ     pajānāti
samudayadhammaṃ    viññāṇaṃ    .    vayadhammaṃ    viññāṇaṃ   .   samudayavayadhammaṃ
viññāṇaṃ     samudayavayadhammaṃ     viññāṇanti    yathābhūtaṃ    pajānāti   .
Ayaṃ vuccatāvuso vijjā ettāvatā ca vijjāgato hotīti.
     [324]   Taññeva   nidānaṃ   .  ekamantaṃ  nisinno  kho  āyasmā
mahākoṭṭhito   āyasmantaṃ   sārīputtaṃ   etadavoca   avijjā   avijjāti
āvuso  sārīputta  vuccati  katamā  nu  kho  āvuso  avijjā  kittāvatā
ca   avijjāgato   hotīti   .   idhāvuso   assutavā  puthujjano  rūpassa
assādañca      ādīnavañca     nissaraṇañca     yathābhūtaṃ     nappajānāti
vedanāya   .pe.   saññāya   .  saṅkhārānaṃ  .  viññāṇassa  assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   nappajānāti   .   ayaṃ  vuccatāvuso
avijjā ettāvatā ca avijjāgato hotīti.
     [325]   Taññeva   nidānaṃ   .  ekamantaṃ  nisinno  kho  āyasmā
mahākoṭṭhito    āyasmantaṃ    sārīputtaṃ   etadavoca   vijjā   vijjāti
āvuso   sārīputta  vuccati  katamā  nu  kho  āvuso  vijjā  kittāvatā
ca   vijjāgato   hotīti   .   idhāvuso   sutavā   ariyasāvako  rūpassa
assādañca      ādīnavañca      nissaraṇañca      yathābhūtaṃ     pajānāti
vedanāya   .pe.   saññāya   .  saṅkhārānaṃ  .  viññāṇassa  assādañca
Ādīnavañca    nissaraṇañca   yathābhūtaṃ   pajānāti   .   ayaṃ   vuccatāvuso
vijjā ettāvatā ca vijjāgato hotīti.
     [326]   Taññeva   nidānaṃ   .  ekamantaṃ  nisinno  kho  āyasmā
mahākoṭṭhito   āyasmantaṃ   sārīputtaṃ   etadavoca   avijjā   avijjāti
āvuso  sārīputta  vuccati  katamā  nu  kho  āvuso  avijjā  kittāvatā
ca   avijjāgato   hotīti   .   idhāvuso   assutavā  puthujjano  rūpassa
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   nappajānāti   vedanāya   .pe.   saññāya  .  saṅkhārānaṃ .
Viññāṇassa     samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca    yathābhūtaṃ   nappajānāti   .   ayaṃ   vuccatāvuso   avijjā
ettāvatā ca avijjāgato hotīti.
     [327]   Taññeva   nidānaṃ   .  ekamantaṃ  nisinno  kho  āyasmā
mahākoṭṭhito    āyasmantaṃ    sārīputtaṃ   etadavoca   vijjā   vijjāti
āvuso   sārīputta  vuccati  katamā  nu  kho  āvuso  vijjā  kittāvatā
ca  vijjāgato  hotīti  .  idhāvuso  sutavā  ariyasāvako rūpassa samudayañca
atthaṅgamañca      assādañca     ādīnavañca     nissaraṇañca     yathābhūtaṃ
pajānāti   vedanāya   .pe.   saññāya   .  saṅkhārānaṃ  .  viññāṇassa
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ  pajānāti  .  ayaṃ  vuccatāvuso  vijjā ettāvatā ca vijjāgato
hotīti.
     [328]   Ekaṃ   samayaṃ   āyasmā   ca   sārīputto  āyasmā  ca
mahākoṭṭhito   bārāṇasiyaṃ   viharanti   isipatane  migadāye  .  atha  kho
āyasmā    sārīputto   .pe.   ekamantaṃ   nisinno   kho   āyasmā
sārīputto   āyasmantaṃ   mahākoṭṭhitaṃ   etadavoca   avijjā   avijjāti
āvuso   koṭṭhita  vuccati  katamā  nu  kho  āvuso  avijjā  kittāvatā
ca   avijjāgato   hotīti   .   idhāvuso   assutavā  puthujjano  rūpassa
assādañca      ādīnavañca     nissaraṇañca     yathābhūtaṃ     nappajānāti
vedanāya   .pe.   saññāya   .  saṅkhārānaṃ  .  viññāṇassa  assādañca
ādīnavañca   nissaraṇañca   yathābhūtaṃ   nappajānāti   .   ayaṃ  vuccatāvuso
avijjā ettāvatā ca avijjāgato hotīti.
     [329]  Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ mahākoṭṭhitaṃ
etadavoca   vijjā   vijjāti  āvuso  koṭṭhita  vuccati  katamā  nu  kho
āvuso  vijjā  kittāvatā  ca  vijjāgato  hotīti  .  idhāvuso  sutavā
ariyasāvako    rūpassa    assādañca   ādīnavañca   nissaraṇañca   yathābhūtaṃ
pajānāti   vedanāya   .pe.   saññāya   .  saṅkhārānaṃ  .  viññāṇassa
assādañca    ādīnavañca    nissaraṇañca   yathābhūtaṃ   pajānāti   .   ayaṃ
vuccatāvuso vijjā ettāvatā ca vijjāgato hotīti.
     [330]   Taññeva   nidānaṃ   .  ekamantaṃ  nisinno  kho  āyasmā
sārīputto   āyasmantaṃ   mahākoṭṭhitaṃ   etadavoca   avijjā   avijjāti
Āvuso   koṭṭhita  vuccati  katamā  nu  kho  āvuso  avijjā  kittāvatā
ca   avijjāgato   hotīti   .   idhāvuso   assutavā  puthujjano  rūpassa
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   nappajānāti   vedanāya   .pe.   saññāya  .  saṅkhārānaṃ .
Viññāṇassa     samudayañca     atthaṅgamañca     assādañca     ādīnavañca
nissaraṇañca    yathābhūtaṃ   nappajānāti   .   ayaṃ   vuccatāvuso   avijjā
ettāvatā ca avijjāgato hotīti.
     [331]  Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ mahākoṭṭhitaṃ
etadavoca   vijjā   vijjāti  āvuso  koṭṭhita  vuccati  katamā  nu  kho
āvuso  vijjā  kittāvatā  ca  vijjāgato  hotīti  .  idhāvuso  sutavā
ariyasāvako   rūpassa   samudayañca   atthaṅgamañca   assādañca   ādīnavañca
nissaraṇañca    yathābhūtaṃ    pajānāti    vedanāya   .pe.   saññāya  .
Saṅkhārānaṃ    .    viññāṇassa    samudayañca    atthaṅgamañca   assādañca
ādīnavañca    nissaraṇañca   yathābhūtaṃ   pajānāti   .   ayaṃ   vuccatāvuso
vijjā ettāvatā ca vijjāgato hotīti.
     [332]   Taññeva   nidānaṃ   .  ekamantaṃ  nisinno  kho  āyasmā
sārīputto   āyasmantaṃ   mahākoṭṭhitaṃ   etadavoca   avijjā   avijjāti
āvuso   koṭṭhita  vuccati  katamā  nu  kho  āvuso  avijjā  kittāvatā
ca  avijjāgato  hotīti  .  idhāvuso  assutavā puthujjano rūpaṃ nappajānāti
rūpasamudayaṃ    nappajānāti   rūpanirodhaṃ   nappajānāti   rūpanirodhagāminīpaṭipadaṃ
Nappajānāti    vedanaṃ    .pe.   saññaṃ   .   saṅkhāre   .   viññāṇaṃ
nappajānāti       viññāṇasamudayaṃ       nappajānāti       viññāṇanirodhaṃ
nappajānāti       viññāṇanirodhagāminīpaṭipadaṃ       nappajānāti      .
Ayaṃ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti.
     [333]  Evaṃ  vutte  āyasmā  sārīputto  āyasmantaṃ mahākoṭṭhitaṃ
etadavoca    vijjā    vijjāti    āvuso   koṭṭhita   vuccati   katamā
nu   kho   āvuso   vijjā   kittāvatā   ca   vijjāgato   hotīti .
Idhāvuso   sutavā   ariyasāvako   rūpaṃ   pajānāti   rūpasamudayaṃ  pajānāti
rūpanirodhaṃ    pajānāti    rūpanirodhagāminīpaṭipadaṃ    pajānāti   vedanaṃ  .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ  pajānāti  viññāṇasamudayaṃ  pajānāti
viññāṇanirodhaṃ    pajānāti    viññāṇanirodhagāminīpaṭipadaṃ    pajānāti   .
Ayaṃ vuccatāvuso vijjā ettāvatā ca vijjāgato hotīti.
                   Avijjāvaggo samatto.
                        Tassuddānaṃ
         samudayadhammena tīṇi           assāde ca apare duve
         samudaye ca dve vuttā       koṭṭhite apare tayoti.
                   -----------------



             The Pali Tipitaka in Roman Character Volume 17 page 209-216. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=320&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=320&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=320&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=320&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=320              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8047              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8047              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :