ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [4]  Kathañca  gahapati  āturakāyo  ceva  hoti  āturacitto  ca .
Idha   gahapati   assutavā   puthujjano   ariyānaṃ   adassāvī   ariyadhammassa
akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī  sappurisadhammassa
akovido     sappurisadhamme    avinīto    rūpaṃ    attato    samanupassati
@Footnote: 1 Yu. āturoyaṃ .   2 Ma. Yu. taṃ.
Rūpavantaṃ   vā   attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ
ahaṃ    rūpaṃ    mama    rūpanti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ
rūpaṃ    mama   rūpanti   pariyuṭṭhaṭṭhāyino   taṃ   rūpaṃ   vipariṇamati   aññathā
hoti   tassa   rūpavipariṇāmaññathābhāvā   1-   uppajjanti   sokaparideva-
dukkhadomanassupāyāsā.
     {4.1}  Vedanaṃ  attato  samanupassati vedanāvantaṃ vā attānaṃ attani
vā  vedanaṃ  vedanāya  vā attānaṃ ahaṃ vedanā mama vedanāti pariyuṭṭhaṭṭhāyī
hoti  .  tassa  ahaṃ  vedanā  mama  vedanāti pariyuṭṭhaṭṭhāyino sā vedanā
vipariṇamati    aññathā    hoti    tassa   vedanā    vipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.2}   Saññaṃ   attato   samanupassati   saññāvantaṃ  vā  attānaṃ
attani   vā   saññaṃ   saññāya  vā  attānaṃ  ahaṃ  saññā  mama  saññāti
pariyuṭṭhaṭṭhāyī  hoti  .  tassa  ahaṃ  saññā  mama  saññāti pariyuṭṭhaṭṭhāyino
sā   saññā   vipariṇamati  aññathā  hoti  tassa  saññāvipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.3}    Saṅkhāre    attato   samanupassati   saṅkhāravantaṃ   vā
attānaṃ  attani  vā  saṅkhāre  saṅkhāresu  vā  attānaṃ  ahaṃ  saṅkhārā
mama    saṅkhārāti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ   saṅkhārā
mama       saṅkhārāti       pariyuṭṭhaṭṭhāyino       te      saṅkhārā
@Footnote: 1 tassa rūpassa vipariṇāmaññathābhāvāti pāṭhena bhavitabbaṃ. catūsupi vedanādīsu eseva
@pāṭho.
Vipariṇamanti    aññathā   hoti   tassa   saṅkhārānaṃ   vipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā.
     {4.4}    Viññāṇaṃ    attato    samanupassati   viññāṇavantaṃ   vā
attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ   vā   attānaṃ   ahaṃ
viññāṇaṃ    mama    viññāṇanti   pariyuṭṭhaṭṭhāyī   hoti   .   tassa   ahaṃ
viññāṇaṃ   mama   viññāṇanti   pariyuṭṭhaṭṭhāyino   taṃ   viññāṇaṃ   vipariṇamati
aññathā     hoti     tassa    viññāṇavipariṇāmaññathābhāvā    uppajjanti
sokaparidevadukkhadomanassupāyāsā  .  evaṃ  kho  gahapati  āturakāyo ceva
hoti āturacitto ca.



             The Pali Tipitaka in Roman Character Volume 17 page 3-5. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=4&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=4&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=4&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=4&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=4              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6017              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6017              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :