ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
                      Okkantasaṃyuttaṃ
     [469]  Sāvatthī  .  cakkhuṃ  bhikkhave  aniccaṃ  vipariṇāmi  aññathābhāvi
sotaṃ    aniccaṃ    vipariṇāmi    aññathābhāvi   ghānaṃ   aniccaṃ   vipariṇāmi
aññathābhāvi    jivhā    aniccā    vipariṇāmī    aññathābhāvī    kāyo
anicco     vipariṇāmī     aññathābhāvī    mano    anicco    vipariṇāmī
aññathābhāvī  .  yo  bhikkhave  ime  dhamme  evaṃ  saddahati  adhimuccati.
Ayaṃ    vuccati    saddhānusārī    okkanto   sammattaniyāmaṃ   sappurisabhūmiṃ
okkanto    vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ   kātuṃ   yaṃ
kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā  upapajjeyya
abhabbova 1- tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.
     {469.1}  Yassa  kho  bhikkhave  ime  dhammā evaṃ paññāya mattaso
nijjhānaṃ   khamanti  .  ayaṃ  vuccati  dhammānusārī  okkanto  sammattaniyāmaṃ
sappurisabhūmiṃ    okkanto   vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ
kātuṃ   yaṃ   kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā
upapajjeyya   abhabbova  2-  tāva  kālaṃ  kātuṃ  yāva  na  sotāpattiphalaṃ
sacchikaroti  .  yo  bhikkhave  ime dhamme evaṃ jānāti evaṃ passati. Ayaṃ
vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [470]  Sāvatthī . Rūpā bhikkhave aniccā vipariṇāmino aññathābhāvino
saddā      aniccā      vipariṇāmino      aññathābhāvino      gandhā
@Footnote: 1-2 Ma. Yu. ca. sabbattha evaṃ ñātabbaṃ.
Aniccā    vipariṇāmino   aññathābhāvino   rasā   aniccā   vipariṇāmino
aññathābhāvino    phoṭṭhabbā    aniccā    vipariṇāmino   aññathābhāvino
dhammā   aniccā   vipariṇāmino   aññathābhāvino  .  yo  bhikkhave  ime
dhamme  evaṃ  saddahati  adhimuccati  .  ayaṃ  vuccati  saddhānusārī okkanto
sammattaniyāmaṃ   sappurisabhūmiṃ   okkanto   vītivatto   puthujjanabhūmiṃ  abhabbo
taṃ  kammaṃ  kātuṃ  yaṃ  kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ vā pittivisayaṃ
vā   upapajjeyya  abhabbova  tāva  kālaṃ  kātuṃ  yāva  na  sotāpattiphalaṃ
sacchikaroti.
     {470.1}  Yassa  kho  bhikkhave  ime  dhammā evaṃ paññāya mattaso
nijjhānaṃ   khamanti  .  ayaṃ  vuccati  dhammānusārī  okkanto  sammattaniyāmaṃ
sappurisabhūmiṃ    okkanto   vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ
kātuṃ   yaṃ   kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā
upapajjeyya   abhabbova   tāva   kālaṃ   kātuṃ   yāva  na  sotāpattiphalaṃ
sacchikaroti  .  yo  bhikkhave  ime dhamme evaṃ jānāti 1- evaṃ passati.
Ayaṃ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
     [471]   Sāvatthī   .   cakkhuviññāṇaṃ   bhikkhave   aniccaṃ  vipariṇāmi
aññathābhāvi   sotaviññāṇaṃ   .pe.   ghānaviññāṇaṃ   .  jivhāviññāṇaṃ .
Kāyaviññāṇaṃ    .   manoviññāṇaṃ   aniccaṃ   vipariṇāmi   aññathābhāvi  .
Yo  bhikkhave  .pe.  sacchikaroti . Yassa kho bhikkhave .pe. Sacchikaroti.
Yo bhikkhave .pe. Sambodhiparāyanoti.
     [472]   Sāvatthī   .   cakkhusamphasso  bhikkhave  anicco  vipariṇāmī
@Footnote: 1 Ma. pajānāti.
Aññathābhāvī   sotasamphasso   .   ghānasamphasso   .  jivhāsamphasso .
Kāyasamphasso   .   manosamphasso   anicco   vipariṇāmī  aññathābhāvī .
Yo   bhikkhave   ime  dhamme  evaṃ  saddahati  adhimuccati  .  ayaṃ  vuccati
saddhānusārī .pe. Sambodhiparāyanoti.
     [473]   Sāvatthī   .   cakkhusamphassajā  bhikkhave  vedanā  aniccā
vipariṇāmī   aññathābhāvī   sotasamphassajā   vedanā   .   ghānasamphassajā
vedanā   .   jivhāsamphassajā  vedanā  .  kāyasamphassajā  vedanā .
Manosamphassajā   vedanā   aniccā   vipariṇāmī   aññathābhāvī   .   yo
bhikkhave   ime   dhamme   evaṃ   saddahati   adhimuccati   .  ayaṃ  vuccati
saddhānusārī .pe. Sambodhiparāyanoti.
     [474]   Sāvatthī   .   rūpasaññā   bhikkhave   aniccā   vipariṇāmī
aññathābhāvī    saddasaññā    .    gandhasaññā    .    rasasaññā   .
Phoṭṭhabbasaññā   .   dhammasaññā   aniccā   vipariṇāmī   aññathābhāvī .
Yo   bhikkhave   ime  dhamme  evaṃ  saddahati  adhimuccati  .  ayaṃ  vuccati
saddhānusārī .pe. Sambodhiparāyanoti.
     [475]   Sāvatthī   .   rūpasañcetanā  bhikkhave  aniccā  vipariṇāmī
aññathābhāvī   saddasañcetanā   .   gandhasañcetanā  .  rasasañcetanā .
Phoṭṭhabbasañcetanā     .     dhammasañcetanā     aniccā     vipariṇāmī
aññathābhāvī  .  yo  bhikkhave  ime  dhamme  evaṃ  saddahati  adhimuccati.
Ayaṃ vuccati saddhānusārī .pe. Sambodhiparāyanoti.
     [476]   Sāvatthī   .   rūpataṇhā   bhikkhave   aniccā   vipariṇāmī
aññathābhāvī    saddataṇhā    .    gandhataṇhā    .    rasataṇhā   .
Phoṭṭhabbataṇhā   .   dhammataṇhā   aniccā   vipariṇāmī   aññathābhāvī .
Yo   bhikkhave   ime  dhamme  evaṃ  saddahati  adhimuccati  .  ayaṃ  vuccati
saddhānusārī .pe. Sambodhiparāyanoti.
     [477]   Sāvatthī   .   paṭhavīdhātu   bhikkhave   aniccā   vipariṇāmī
aññathābhāvī    .   āpodhātu   .   tejodhātu   .   vāyodhātu  .
Ākāsadhātu   .   viññāṇadhātu   aniccā   vipariṇāmī   aññathābhāvī  .
Yo   bhikkhave   ime  dhamme  evaṃ  saddahati  adhimuccati  .  ayaṃ  vuccati
saddhānusārī .pe. Sambodhiparāyanoti.
     [478]   Sāvatthī  .  rūpaṃ  bhikkhave  aniccaṃ  vipariṇāmi  aññathābhāvi
vedanā    aniccā    vipariṇāmī   aññathābhāvī   saññā   .   saṅkhārā
aniccā    vipariṇāmino    aññathābhāvino   viññāṇaṃ   aniccaṃ   vipariṇāmi
aññathābhāvi  .  yo  bhikkhave  ime  dhamme  evaṃ  saddahati  adhimuccati.
Ayaṃ    vuccati    saddhānusārī    okkanto   sammattaniyāmaṃ   sappurisabhūmiṃ
okkanto    vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ   kātuṃ   yaṃ
kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā  upapajjeyya
abhabbova tāva kālaṃ kātuṃ yāva na sotāpattiphalaṃ sacchikaroti.
     {478.1} Yassa kho bhikkhave ime dhammā evaṃ paññāya mattaso nijjhānaṃ
khamanti  .  ayaṃ  vuccati  dhammānusārī  okkanto  sammattaniyāmaṃ sappurisabhūmiṃ
Okkanto    vītivatto   puthujjanabhūmiṃ   abhabbo   taṃ   kammaṃ   kātuṃ   yaṃ
kammaṃ  katvā  nirayaṃ  vā  tiracchānayoniṃ  vā  pittivisayaṃ  vā  upapajjeyya
abhabbova   tāva   kālaṃ   kātuṃ  yāva  na  sotāpattiphalaṃ  sacchikaroti .
Yo  bhikkhave  ime  dhamme  evaṃ  pajānāti  evaṃ  passati . Ayaṃ vuccati
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
                      Okkantasaṃyuttaṃ.
                        Tassuddānaṃ
         cakkhu rūpañca viññāṇaṃ         phasso ca vedanāya ca
         saññā ca cetanā taṇhā      dhātu khandhena te dasāti.
                       ---------



             The Pali Tipitaka in Roman Character Volume 17 page 278-282. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=469&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=469&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=469&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=469&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=469              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8314              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8314              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :