ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [535]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa   bhedā   paraṃ  maraṇā  jalābujānaṃ  supaṇṇānaṃ  .pe.  saṃsedajānaṃ
supaṇṇānaṃ    .    upapātikānaṃ    supaṇṇānaṃ   sahabyataṃ   upapajjatīti  .
Idha  bhikkhu  ekacco  kāyena  dvayakārī  hoti  vācāya  dvayakārī manasā
dvayakārī    tassa    sutaṃ    hoti    upapātikā    supaṇṇā   dīghāyukā
vaṇṇavanto   sukhabahulāti   .   tassa  evaṃ  hoti  aho  vatāhaṃ  kāyassa
Bhedā   paraṃ  maraṇā  upapātikānaṃ  supaṇṇānaṃ  sahabyataṃ  upapajjeyyanti .
So  annaṃ  deti  pānaṃ  deti  vatthaṃ  deti  yānaṃ  deti  mālaṃ deti gandhaṃ
deti  vilepanaṃ  deti  seyyaṃ  deti  āvasathaṃ  deti  padīpeyyaṃ deti. So
kāyassa    bhedā    paraṃ    maraṇā   upapātikānaṃ   supaṇṇānaṃ   sahabyataṃ
upapajjati  .  ayaṃ  kho  bhikkhu  hetu  ayaṃ paccayo yena midhekacco kāyassa
bhedā   paraṃ   maraṇā   upapātikānaṃ   supaṇṇānaṃ  sahabyataṃ  upapajjatīti .
(evaṃ 1- piṇḍikena chacattāḷīsaṃ suttantā honti).
                    Supaṇṇasaṃyuttaṃ niṭṭhitaṃ.
                        Tassuddānaṃ
         suddhakaṃ harati 2- ceva            dvayakārī caturopi 3- ca
         dānūpakārā cattāro 4-     supaṇṇehi 5- suppakāsitāti.
                      ----------
@Footnote: 1 Yu. piṇḍakena cha cattāḷīsa .  2 Po. viharanti. Yu. haranti .  3 Yu. caturo ca.
@4 Yu. dānupakāra ca cattāro .  5 Ma. supaṇṇe. Yu. supaṇṇā.
                     Gandhabbakāyasaṃyuttaṃ
     [536]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .pe.  bhagavā  etadavoca  gandhabbakāyike  [1]-  deve  vo
bhikkhave  desissāmi  taṃ  suṇātha  .pe.  katame  ca bhikkhave gandhabbakāyikā
devā   .   santi  bhikkhave  mūlagandhe  adhivatthā  devā  santi  bhikkhave
sāragandhe   adhivatthā   devā   santi   bhikkhave  pheggugandhe  adhivatthā
devā   santi   bhikkhave   tacagandhe   adhivatthā   devā  santi  bhikkhave
papaṭikagandhe   adhivatthā   devā   santi   bhikkhave  pattagandhe  adhivatthā
devā   santi   bhikkhave   pupphagandhe   adhivatthā  devā  santi  bhikkhave
phalagandhe   adhivatthā  devā  santi  bhikkhave  rasagandhe  adhivatthā  devā
santi  bhikkhave  gandhagandhe  adhivatthā  devā  .  ime  vuccanti  bhikkhave
gandhabbakāyikā devāti.



             The Pali Tipitaka in Roman Character Volume 17 page 307-309. http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=535&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=535&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=535&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=535&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=535              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :