Khandhasaṃyuttassa mūlapaṇṇāsake attadīpavaggo pañcamo
[87] Sāvatthiyaṃ . tatra kho . attadīpā bhikkhave viharatha
attasaraṇā anaññasaraṇā dhammadīpā dhammasaraṇā anaññasaraṇā .
Attadīpānaṃ bhikkhave viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ dhammadīpānaṃ
dhammasaraṇānaṃ anaññasaraṇānaṃ yonisova 1- upaparikkhitabbo kiṃjātikā
sokaparidevadukkhadomanassupāyāsā kiṃpahotikāti.
{87.1} Kiṃjātikā ca bhikkhave sokaparidevadukkhadomanassupāyāsā
kiṃpahotikā . idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī
ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī
sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato
samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ
tassa taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā
uppajjanti sokaparidevadukkhadomanassupāyāsā . vedanaṃ attato
samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya
vā attānaṃ tassa sā vedanā vipariṇamati aññathā hoti tassa
vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha-
domanassupāyāsā . saññaṃ . saṅkhāre attato samanupassati .pe.
Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā
viññāṇaṃ viññāṇasmiṃ vā attānaṃ tassa taṃ viññāṇaṃ vipariṇamati aññathā
@Footnote: 1 Yu. yoniyeva. Ma. yoni upaparikkhitabbā.
Hoti tassa viññāṇavipariṇāmaññathābhāvā uppajjanti
sokaparidevadukkhadomanassupāyāsā.
[88] Rūpassa tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ
nirodhaṃ pubbe ceva rūpaṃ etarahi ca sabbaṃ rūpaṃ aniccaṃ dukkhaṃ
vipariṇāmadhammanti evametaṃ yathābhūtaṃ sammappaññāya passato ye
sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na
paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti vuccati.
Vedanāya tveva bhikkhave aniccataṃ viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ
pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā
vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya passato ye
sokaparidevadukkhadomanassupāyāsā te pahiyyanti tesaṃ pahānā na
paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu tadaṅganibbutoti
vuccati . saññāya . saṅkhārānaṃ tveva bhikkhave aniccataṃ viditvā
vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā
aniccā dukkhā vipariṇāmadhammāti evametaṃ yathābhūtaṃ sammappaññāya
passato ye sokaparidevadukkhadomanassupāyāsā te pahiyyanti
tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati sukhavihārī bhikkhu
tadaṅganibbutoti vuccati . viññāṇassa tveva bhikkhave aniccataṃ
viditvā vipariṇāmaṃ virāgaṃ nirodhaṃ pubbe ceva viññāṇaṃ etarahi ca
sabbaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammanti evametaṃ yathābhūtaṃ
Sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te
pahiyyanti tesaṃ pahānā na paritassati aparitassaṃ sukhaṃ viharati
sukhavihārī bhikkhu tadaṅganibbutoti vuccatīti.
The Pali Tipitaka in Roman Character Volume 17 page 53-55.
http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=87&items=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=17&item=87&items=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=87&items=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=17&item=87&items=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=17&i=87
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6483
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6483
Contents of The Tipitaka Volume 17
http://84000.org/tipitaka/read/?index_17
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com