[180] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Atha kho pañcasikho gandhabbaputto 1- yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ
ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca ko nu
kho bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va
dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo
yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti 2-.
[181] Santi ca 3- kho pañcasikha cakkhuviññeyyā rūpā .pe.
Santi kho pañcasikha manoviññeyyā dhammā iṭṭhā kantā manāpā
piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati
ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya
tiṭṭhato tannissitaṃ viññāṇaṃ hoti tadupadānaṃ . saupādāno
@Footnote: 1 Ma. gandhabbadevaputto . 2 Yu. itisaddo natthi . 3 Ma. Yu. casaddo natthi.
Pañcasikha bhikkhu no parinibbāyati . ayaṃ kho pañcasikha hetu ayaṃ
paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti.
[182] Santi ca kho pañcasikha cakkhuviññeyyā rūpā iṭṭhā
kantā manāpā .pe. santi kho pañcasikha manoviññeyyā dhammā
iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce
bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato
anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ
hoti na tadupādānaṃ . anupādāno pañcasikha bhikkhu parinibbāyati .
Ayaṃ kho pañcasikha hetu ayaṃ paccayo yena midhekacce sattā
diṭṭhe va dhamme parinibbāyantīti. Chaṭṭhaṃ.
The Pali Tipitaka in Roman Character Volume 18 page 129-130.
http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=180&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=180&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=180&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=18&item=180&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=18&i=180
Contents of The Tipitaka Volume 18
http://84000.org/tipitaka/read/?index_18
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com