ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [6]  Rūpā  bhikkhave  anattā  yadanattā  taṃ  netaṃ mama nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Saddā    gandhā    rasā    phoṭṭhabbā    dhammā   anattā   yadanattā
Taṃ   netaṃ   mama   nesohamasmi   na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   daṭṭhabbaṃ   .   evaṃ  passaṃ  .pe.  nāparaṃ  itthattāyāti
pajānātīti. Chaṭṭhaṃ.
     [7]   Cakkhuṃ   bhikkhave   aniccaṃ   atītānāgataṃ   ko  pana  vādo
paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītasmiṃ
cakkhusmiṃ   anapekkho   hoti   anāgataṃ   cakkhuṃ  nābhinandati  paccuppannassa
cakkhussa   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  sotaṃ
aniccaṃ   .   ghānaṃ  aniccaṃ  .  jivhā  aniccā  atītānāgatā  ko  pana
vādo   paccuppannāya   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītāya    jivhāya    anapekkho   hoti   anāgataṃ   jivhaṃ   nābhinandati
paccuppannāya    jivhāya    nibbidāya   virāgāya   nirodhāya   paṭipanno
hoti   .   kāyo   anicco   .pe.   mano   anicco   atītānāgato
ko   pana   vādo   paccuppannassa   .   evaṃ   passaṃ  bhikkhave  sutavā
ariyasāvako    atītasmiṃ    manasmiṃ    anapekkho   hoti   anāgataṃ   manaṃ
nābhinandati    paccuppannassa    manassa   nibbidāya   virāgāya   nirodhāya
paṭipanno hotīti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 3-4. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=6&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=6&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=6&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=6&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=6              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :