ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [62]   .pe.   Anusayā   samugghātaṃ   gacchantīti   .  cakkhuṃ  kho
bhikkhave   anattato   jānato   passato   anusayā   samugghātaṃ   gacchanti
.pe.    sotaṃ    ghānaṃ    jivhaṃ    kāyaṃ   manaṃ   dhamme   manoviññāṇaṃ
manosamphassaṃ    yampidaṃ    manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  anattato  jānato  passato
anusayā   samugghātaṃ   gacchanti   .   evaṃ  kho  bhikkhave  jānato  evaṃ
passato anusayā samugghātaṃ gacchantīti. Sattamaṃ.
     [63]   Sabbūpādānapariññāya   vo  bhikkhave  dhammaṃ  desissāmi  taṃ
suṇātha   .   katamo   ca   bhikkhave   sabbūpādānapariññāya   dhammo  .
Cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso   phassapaccayā   vedanā   .   evaṃ   passaṃ   bhikkhave
sutavā    ariyasāvako    cakkhusmiṃpi    nibbindati    rūpesupi    nibbindati
cakkhuviññāṇepi    nibbindati    cakkhusamphassepi    nibbindati    vedanāyapi
nibbindati   nibbindaṃ   virajjati   virāgā   vimuccati  vimokkhapariññātaṃ  1-
me   upādānanti   pajānāti   .   sotañca   paṭicca   sadde   ca .
Ghānañca   paṭicca   gandhe   ca   .   jivhañca   paṭicca   rase   ca .
Kāyañca   paṭicca   phoṭṭhabbe   ca   .   manañca   paṭicca   dhamme   ca
uppajjati     manoviññāṇaṃ     tiṇṇaṃ    saṅgati    phasso    phassapaccayā
vedanā   .   evaṃ   passaṃ   bhikkhave   sutavā   ariyasāvako   manasmiṃpi
@Footnote: 1 Ma. Yu. vimokkhā pariññātaṃ. evamuparipi.
Nibbindati      dhammesupi     nibbindati     manoviññāṇepi     nibbindati
manosamphassepi    nibbindati   vedanāyapi   nibbindati   nibbindaṃ   virajjati
virāgā   vimuccati   vimokkhapariññātaṃ   me   upādānanti   pajānāti .
Ayaṃ kho bhikkhave sabbūpādānapariññāya dhammoti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 39-40. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=62&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=62&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=62&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=62&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=62              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :