ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [90]   Atha   kho   aññataro  bhikkhu  .pe.  bhagavantaṃ  etadavoca
amukasmiṃ    bhante    vihāre    aññataro   bhikkhu   navo   appaññāto
ābādhiko    dukkhito    bāḷhagilāno   sādhu   bhante   bhagavā   yena
so   bhikkhu   tenupasaṅkamatu   anukampaṃ  upādāyāti  .  atha  kho  bhagavā
navatarañca   sutvā   gilānatarañca   appaññāto   bhikkhūti   iti   viditvā
yena   so   bhikkhu   tenupasaṅkami   .   addasā   kho   bhikkhu  bhagavantaṃ
dūrato   va   āgacchantaṃ   disvāna   mañcake   samatesi   .   atha  kho
bhagavā   taṃ   bhikkhuṃ   etadavoca  alaṃ  bhikkhu  mā  tvaṃ  mañcake  samatesi
santīmāni    āsanāni   paññattāni   tatthāhaṃ   nisīdissāmīti   .   nisīdi
bhagavā  paññatte  āsane  .  nisajja  kho  bhagavā  taṃ  bhikkhuṃ  etadavoca
kacci  te  bhikkhu  khamanīyaṃ  kacci  yāpanīyaṃ  kacci  dukkhā vedanā paṭikkamanti
no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti.
     {90.1}  Na  me  bhante  khamanīyaṃ  na  yāpanīyaṃ  .pe.  na kho me
bhante   attā  sīlato  upavadatīti  .  no  ce  kira  tvaṃ  bhikkhu  attā
sīlato  upadavati  atha  kismiṃ  ca  te  kukkuccaṃ  ko  ca  vippaṭisāroti .
Na   khvāhaṃ  bhante  sīlavisuddhatthaṃ  bhagavatā  dhammaṃ  desitaṃ  ājānāmīti .
No   ce  kira  tvaṃ  bhikkhu  sīlavisuddhatthaṃ  mayā  dhammaṃ  desitaṃ  ājānāsi
Atha   kimatthaṃ   carahi   tvaṃ   bhikkhu   mayā   dhammaṃ   desitaṃ  ājānāsīti
anupādāparinibbānatthaṃ    kho    ahaṃ   bhante   bhagavatā   dhammaṃ   desitaṃ
ājānāmīti   .   sādhu   sādhu   bhikkhu   sādhu  kho  [1]-  tvaṃ  bhikkhu
anupādāparinibbānatthaṃ      mayā      dhammaṃ      desitaṃ     ājānāsi
anupādāparinibbānattho hi bhikkhu mayā dhammo desito.
     [91]  Taṃ  kiṃ  maññasi  bhikkhu  cakkhuṃ  niccaṃ vā aniccaṃ vāti. Aniccaṃ
bhante    .pe.   sotaṃ   ghānaṃ   jivhā   kāyo   mano   manoviññāṇaṃ
manosamphasso    yampidaṃ   manosamphassapaccayā   uppajjati   vedayitaṃ   sukhaṃ
vā   dukkhaṃ   vā   adukkhamasukhaṃ  vā  tampi  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā taṃ sukhaṃ vāti. Dukkhaṃ bhante.
Yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu  taṃ  samanupassituṃ  etaṃ
mama   esohamasmi   eso   me   attāti   .  no  hetaṃ  bhante .
Evaṃ   passaṃ   bhikkhave  sutavā  ariyasāvako  cakkhusmiṃpi  nibbindati  .pe.
Yampidaṃ   manosamphassapaccayā   uppajjati   vedayidaṃ   sukhaṃ  vā  dukkhaṃ  vā
adukkhamasukhaṃ    vā    tasmiṃpi    nibbindati   nibbindaṃ   virajjati   virāgā
vimuccati   .   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  pajānātīti .
Idamavoca     bhagavā    attamano    so    bhikkhu    bhagavato    bhāsitaṃ
abhinandi    .   imasmiṃ   ca   pana   veyyākaraṇasmiṃ   bhaññamāne   tassa
bhikkhussa anupādāya āsavehi cittaṃ vimuccatīti 2-. Dutiyaṃ.
@Footnote: 1 Yu. pana .  2 Ma. vimuccīti.



             The Pali Tipitaka in Roman Character Volume 18 page 58-59. http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=90&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=18&item=90&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=90&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=90&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=90              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :