[1162] Evamme sutaṃ ekaṃ samayaṃ āyasmā ānando kosambiyaṃ
viharati ghositārāme . atha kho uṇṇābho brāhmaṇo yenāyasmā
ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ
sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho uṇṇābho brāhmaṇo āyasmantaṃ ānandaṃ
etadavoca
[1163] Kimatthiyaṃ nu kho bho ānanda samaṇe gotame brahmacariyaṃ
vussatīti . chandappahānatthaṃ kho brāhmaṇa bhagavati brahmacariyaṃ
vussatīti.
[1164] Atthi pana bho ānanda maggo atthi paṭipadā
etassa chandassa pahānāyāti . atthi kho brāhmaṇa maggo
atthi paṭipadā etassa chandassa pahānāyāti.
[1165] Katamo pana bho ānanda maggo katamā paṭipadā
etassa chandassa pahānāyāti . idha brāhmaṇa bhikkhu chandasamādhi-
padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyasamādhi cittasamādhi
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . ayaṃ kho
brāhmaṇa maggo ayaṃ paṭipadā etassa chandassa pahānāyāti.
[1166] Evaṃ sante bho 1- ānanda santakaṃ hoti no asantakaṃ
chandeneva 2- chandaṃ pajahissatīti netaṃ ṭhānaṃ vijjatīti 3-. Tenahi brāhmaṇa
taññevettha paṭipucchissāmi yathā te khameyya tathā taṃ byākareyyāsi.
@Footnote: 1 Yu. kho. 2 Yu. chandena ca. 3 Ma. itisaddo natthi.
[1167] Taṃ kiṃ maññasi brāhmaṇa ahosi te pubbe chando
ārāmaṃ gamissāmīti . tassa te ārāmaṃ gatassa yo tajjo chando
so paṭippassaddhoti . evaṃ bho . ahosi te pubbe viriyaṃ ārāmaṃ
gamissāmīti . tassa te ārāmaṃ gatassa yaṃ tajjaṃ viriyaṃ taṃ
paṭippassaddhanti . evaṃ bho . ahosi te pubbe cittaṃ ārāmaṃ
gamissāmīti . tassa te ārāmaṃ gatassa yaṃ tajjaṃ cittaṃ taṃ
paṭippassaddhanti . evaṃ bho . ahosi te pubbe vīmaṃsā ārāmaṃ
gamissāmīti . tassa te ārāmaṃ gatassa yā tajjā vīmaṃsā sā
paṭippassaddhāti. Evaṃ bho.
[1168] Evameva kho brāhmaṇa yo so bhikkhu arahaṃ khīṇāsavo
vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇa-
bhavasaññojano sammadaññāvimutto tassa yo pubbe chando
ahosi arahattappattiyā arahatte 1- patte yo tajjo chando
so paṭippassaddho yaṃ pubbe viriyaṃ ahosi arahattappattiyā arahatte
patte yaṃ tajjaṃ viriyaṃ taṃ paṭippassaddhaṃ yaṃ pubbe cittaṃ ahosi
arahattappattiyā arahatte patte yaṃ tajjaṃ cittaṃ taṃ paṭippassaddhaṃ
yā pubbe vīmaṃsā ahosi arahattappattiyā arahatte patte
yā tajjā vīmaṃsā sā paṭippassaddhā.
[1169] Taṃ kiṃ maññasi brāhmaṇa iti evaṃ sante santakaṃ vā
hoti no 2- asantakaṃ vāti . addhā bho ānanda evaṃ sante santakaṃ
@Footnote: 1 Ma. arahattappatte. evampari. 2 Yu. nosaddo natthi.
Hoti no asantakaṃ abhikkantaṃ bho ānanda abhikkantaṃ bho ānanda
seyyathāpi bho ānanda nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ
vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti . evameva
tayā bho ānanda 1- anekapariyāyena dhammo pakāsito . esāhaṃ
bho ānanda taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca
upāsakaṃ maṃ bhavaṃ ānando dhāretu ajjatagge pāṇupetaṃ
saraṇaṅgatanti.
The Pali Tipitaka in Roman Character Volume 19 page 349-351.
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1162&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1162&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1162&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1162&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=1162
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7327
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7327
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]