ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                    Abhisamayavaggo chaṭṭho
     [1747]   Atha  kho  bhagavā  parittaṃ  nakhasikhāyaṃ  paṃsu  āropetvā
bhikkhū   āmantesi   taṃ   kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho  bahutaraṃ .
Yo  vāyaṃ  mayā  paritto  nakhasikhāyaṃ  paṃsu āropito ayaṃ vā mahāpaṭhavīti.
Etadeva     bhante     bahutaraṃ     yadidaṃ    mahāpaṭhavī    appamattakāyaṃ
bhagavatā   paritto   nakhasikhāyaṃ   paṃsu   āropito   saṅkhampi   na  upeti
upanidhampi   na   upeti   kalabhāgampi   na   upeti   mahāpaṭhaviṃ  upanidhāya
bhagavatā  paritto  nakhasikhāyaṃ  paṃsu  āropitoti  .  evameva  kho bhikkhave
ariyasāvakassa       diṭṭhisampannassa       puggalassa      abhisametāvino
etadeva    bahutaraṃ    dukkhaṃ   yadidaṃ   parikkhīṇaṃ   pariyādinnaṃ   appamattakaṃ
avasiṭṭhaṃ   saṅkhampi   na   upeti   upanidhampi   na  upeti  kalabhāgampi  na
upeti    purimaṃ    dukkhakkhandhaṃ   parikkhīṇaṃ   pariyādinnaṃ   upanidhāya   yadidaṃ
sattakkhattuṃparamatā   .   yo   idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  .pe.
Ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   pajānāti  .  tasmā  tiha
bhikkhave   idaṃ   dukkhanti   yogo  karaṇīyo  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yogo karaṇīyoti.
     [1748]   Seyyathāpi   bhikkhave   pokkharaṇī   paññāsa   yojanāni
āyāmena    paññāsa    yojanāni    vitthārena    paññāsa   yojanāni
ubbedhena   puṇṇā   udakassa   samatittikā   kākapeyyā   tato  puriso
Kusaggena   udakaṃ   uddhareyya   .   taṃ   kiṃ   maññatha   bhikkhave   katamaṃ
nu   kho   bahutaraṃ   .  yaṃ  vā  kusaggena  ubbhataṃ  yaṃ  vā  pokkharaṇiyā
udakanti   .   etadeva   bhante   bahutaraṃ   yadidaṃ   pokkharaṇiyā   udakaṃ
appamattakaṃ   kusaggena   udakaṃ   ubbhataṃ   saṅkhampi   na  upeti  upanidhampi
na   upeti   kalabhāgampi   na   upeti   pokkharaṇiyā   udakaṃ   upanidhāya
kusaggena  udakaṃ  ubbhatanti  .  evameva  1-  kho  bhikkhave ariyasāvakassa
.pe. Yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 572-573. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1747&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1747&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1747&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1747&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1747              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=8410              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=8410              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :