ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1748]   Seyyathāpi   bhikkhave   pokkharaṇī   paññāsa   yojanāni
āyāmena    paññāsa    yojanāni    vitthārena    paññāsa   yojanāni
ubbedhena   puṇṇā   udakassa   samatittikā   kākapeyyā   tato  puriso
Kusaggena   udakaṃ   uddhareyya   .   taṃ   kiṃ   maññatha   bhikkhave   katamaṃ
nu   kho   bahutaraṃ   .  yaṃ  vā  kusaggena  ubbhataṃ  yaṃ  vā  pokkharaṇiyā
udakanti   .   etadeva   bhante   bahutaraṃ   yadidaṃ   pokkharaṇiyā   udakaṃ
appamattakaṃ   kusaggena   udakaṃ   ubbhataṃ   saṅkhampi   na  upeti  upanidhampi
na   upeti   kalabhāgampi   na   upeti   pokkharaṇiyā   udakaṃ   upanidhāya
kusaggena  udakaṃ  ubbhatanti  .  evameva  1-  kho  bhikkhave ariyasāvakassa
.pe. Yogo karaṇīyoti.
     [1749]   Seyyathāpi   bhikkhave   yatthimā   mahānadiyo  saṃsandanti
samenti  .  seyyathīdaṃ  .  gaṅgā  yamunā  aciravatī  sarabhū  mahī  .  tato
puriso   dve   vā   tīṇi   vā   udakaphusitāni   uddhareyya  .  taṃ  kiṃ
maññatha   bhikkhave  katamaṃ  nu  kho  bahutaraṃ  .  yāni  vā  2-  dve  vā
tīṇi   vā   udakaphusitāni   ubbhatāni   yaṃ   vā   sambhejjaṃ  udakanti .
Etadeva    bhante    bahutaraṃ   yadidaṃ   sambhejjaṃ   udakaṃ   appamattakāni
dve   vā   tīṇi   vā   udakaphusitāni   ubbhatāni  saṅkhampi  na  upenti
upanidhampi   na   upenti   kalabhāgampi   na   upenti   sambhejjaṃ   udakaṃ
upanidhāya   dve   vā  tīṇi  vā  udakaphusitāni  ubbhatānīti  .  evameva
kho bhikkhave ariyasāvakassa (soyeva peyyālo) yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 572-573. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1748&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1748&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1748&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1748&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1748              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :