ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1752]   Seyyathāpi   bhikkhave   mahāpaṭhavī   parikkhayaṃ  pariyādānaṃ
gaccheyya   ṭhapetvā   satta   kolaṭṭhimattiyo  guḷikā  .  taṃ  kiṃ  maññatha
bhikkhave   katamaṃ   nu   kho   bahutaraṃ   .  yaṃ  vā  mahāpaṭhaviyā  parikkhīṇaṃ
@Footnote: 1 Ma. Yu. yāni. 2-3 Yu. ime pāṭhā natthi.
Pariyādinnaṃ   yā   vā   satta   kolaṭṭhimattiyo   guḷikā  avasiṭṭhāti .
Etadeva   bhante   bahutaraṃ   mahāpaṭhaviyā   yadidaṃ   parikkhīṇaṃ   pariyādinnaṃ
appamattikā    satta    kolaṭṭhimattiyo    guḷikā    avasiṭṭhā   saṅkhampi
na  upenti  upanidhampi  na  upenti  kalabhāgampi na upenti mahāpaṭhaviyā 1-
parikkhīṇaṃ    pariyādinnaṃ    upanidhāya    satta    kolaṭṭhimattiyo    guḷikā
avasiṭṭhāti    .   evameva   kho   bhikkhave   ariyasāvakassa   (soyeva
peyyālo) yogo karaṇīyoti.
     [1753]  Seyyathāpi  bhikkhave  puriso  mahāsamudde 2- dve vā tīṇi
vā  udakaphusitāni  uddhareyya  3-  .  taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu
kho  bahutaraṃ  .  yāni  vā  4-  dve  vā tīṇi vā udakaphusitāni ubbhatāni
yaṃ   vā   mahāsamudde   udakanti   .   etadeva  bhante  bahutaraṃ  yadidaṃ
mahāsamudde   udakaṃ   appamattakāni   dve   vā  tīṇi  vā  udakaphusitāni
ubbhatāni   saṅkhampi   na  upenti  upanidhampi  na  upenti  kalabhāgampi  na
upenti  mahāsamudde  udakaṃ  upanidhāya  dve  vā  tīṇi  vā  udakaphusitāni
ubbhatānīti  .  evameva  kho  bhikkhave ariyasāvakassa (soyeva peyyālo)
yogo karaṇīyoti.



             The Pali Tipitaka in Roman Character Volume 19 page 574-575. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1752&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=1752&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1752&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1752&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1752              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :