ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                    Appamādavaggo dasamo
     [245]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [246]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ   bhāveti   vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ
vossaggapariṇāmiṃ     .pe.     sammāsamādhiṃ     bhāveti    vivekanissitaṃ
virāganissitaṃ   nirodhanissitaṃ  vossaggapariṇāmiṃ  .  evaṃ  1-  kho  bhikkhave
bhikkhu   appamatto   ariyaṃ   aṭṭhaṅgakaṃ   maggaṃ   bhāveti  ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ bahulīkarotīti. (upari tiṇṇaṃ suttānaṃ vitthāretabbaṃ).
     [247]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
@Footnote: 1 Yu. evameva kho.
Tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [248]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ   bhāveti   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ  bahulīkaroti  .  idha  bhikkhave
bhikkhu    sammādiṭṭhiṃ    bhāveti   rāgavinayapariyosānaṃ   dosavinayapariyosānaṃ
mohavinayapariyosānaṃ   .pe.   sammāsamādhiṃ   bhāveti   rāgavinayapariyosānaṃ
dosavinayapariyosānaṃ   mohavinayapariyosānaṃ   .   evaṃ  kho  bhikkhave  bhikkhu
appamatto   ariyaṃ   aṭṭhaṅgikaṃ   maggaṃ   bhāveti   ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ
bahulīkaroti.
     [249]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ    bhikkhave    bhikkhuno    pāṭikaṅkhaṃ    ariyaṃ    aṭṭhaṅgikaṃ
maggaṃ bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [250]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha  bhikkhave bhikkhu
sammādiṭṭhiṃ   bhāveti   amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ   .pe.
Sammāsamādhiṃ    bhāveti    amatogadhaṃ   amataparāyanaṃ   amatapariyosānaṃ  .
Evaṃ   kho   bhikkhave  bhikkhu  appamatto  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bhāveti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.
     [251]   Sāvatthīnidānaṃ  .  yāvatā  bhikkhave  sattā  apadā  vā
dvipadā   vā   catuppadā   vā   bahuppadā   vā  rūpino  vā  arūpino
vā    saññino    vā    asaññino    vā    nevasaññīnāsaññino   vā
tathāgato   tesaṃ   aggamakkhāyati   arahaṃ   sammāsambuddho   .  evameva
kho   bhikkhave   ye   keci  kusalā  dhammā  sabbe  te  appamādamūlakā
appamādasamosaraṇā    appamādo    tesaṃ   dhammānaṃ   aggamakkhāyati  .
Appamattassetaṃ   bhikkhave   bhikkhuno   pāṭikaṅkhaṃ   ariyaṃ   aṭṭhaṅgikaṃ  maggaṃ
bhāvessati ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkarissatīti.
     [252]   Kathañca   bhikkhave   bhikkhu   appamatto   ariyaṃ  aṭṭhaṅgikaṃ
maggaṃ  bhāveti  ariyaṃ  aṭṭhaṅgikaṃ  maggaṃ  bahulīkaroti  .  idha  bhikkhave bhikkhu
sammādiṭṭhiṃ     bhāveti    nibbānaninnaṃ    nibbānapoṇaṃ    nibbānapabbhāraṃ
.pe.  sammāsamādhiṃ  bhāveti  nibbānaninnaṃ  nibbānapoṇaṃ  nibbānapabbhāraṃ.
Evaṃ  kho  bhikkhave  bhikkhu  appamatto  ariyaṃ  aṭṭhaṅgikaṃ maggaṃ bhāveti ariyaṃ
aṭṭhaṅgikaṃ maggaṃ bahulīkarotīti.



             The Pali Tipitaka in Roman Character Volume 19 page 62-64. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=245&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=245&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=245&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=245&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=245              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4309              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4309              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :