ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [438]   Kāmarāgaṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppanno   ceva   kāmacchando   uppajjati   uppanno  ca  kāmacchando
bhiyyobhāvāya vepullāya saṃvattati.
     [439]   Byāpādaṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppanno   ceva   byāpādo   uppajjati   uppanno   ca   byāpādo
@Footnote: 1 Ma. Yu. bodhāya. evamupari. 2 Ma. ayaṃ pāṭho natthi.
Bhiyyobhāvāya vepullāya saṃvattati.
     [440]   Thīnamiddhaṭṭhāniyānaṃ   bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppannañceva      thīnamiddhaṃ      uppajjati     uppannañca     thīnamiddhaṃ
bhiyyobhāvāya vepullāya saṃvattati.
     [441]      Uddhaccakukkuccaṭṭhāniyānaṃ      bhikkhave      dhammānaṃ
manasikārabahulīkārā      anuppannañceva     uddhaccakukkuccaṃ     uppajjati
uppannañca uddhaccakukkuccaṃ bhiyyobhāvāya vepullāya saṃvattati.
     [442]   Vicikicchāṭṭhāniyānaṃ  bhikkhave  dhammānaṃ  manasikārabahulīkārā
anuppannā    ceva    vicikicchā   uppajjati   uppannā   ca   vicikicchā
bhiyyobhāvāya vepullāya saṃvattati.
     [443]      Satisambojjhaṅgaṭṭhāniyānaṃ      bhikkhave      dhammānaṃ
manasikārabahulīkārā    anuppanno    ceva    satisambojjhaṅgo   uppajjati
uppapno    ca     satisambojjhaṅgo    bhāvanāpāripūriṃ   gacchati   .pe.
Upekkhāsambojjhaṅgaṭṭhāniyānaṃ    bhikkhave    dhammānaṃ   manasikārabahulīkārā
anuppanno    ceva    upekkhāsambojjhaṅgo   uppajjati   uppanno   ca
upekkhāsambojjhaṅgo bhāvanāpāripūriṃ gacchatīti.
     [444]    Ayoniso   bhikkhave   manasikaroto   anuppanno   ceva
kāmacchando    uppajjati    uppanno   ca   kāmacchando   bhiyyobhāvāya
vepullāya    saṃvattati   .   anuppanno   ceva   byāpādo   uppajjati
uppanno    ca   byāpādo   bhiyyobhāvāya   vepullāya   saṃvattati  .
Anuppannañceva      thīnamiddhaṃ      uppajjati     uppannañca     thīnamiddhaṃ
bhiyyobhāvāya   vepullāya   saṃvattati   .  anuppannañceva  uddhaccakukkuccaṃ
uppajjati    uppannañca    uddhaccakukkuccaṃ    bhiyyobhāvāya    vepullāya
saṃvattati   .   anuppannā   ceva   vicikicchā   uppajjati   uppannā  ca
vicikicchā bhiyyobhāvāya vepullāya saṃvattati.



             The Pali Tipitaka in Roman Character Volume 19 page 120-122. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=438&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=438&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=438&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=438&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=438              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=4697              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=4697              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :