[698] Bhūtapubbaṃ bhikkhave sakuṇagghī 1- lāpaṃ sakuṇaṃ sahasā
ajjhappattā aggahesi . atha kho bhikkhave lāpo sakuṇo
sakuṇagghiyā hariyamāno evaṃ paridevesi 2- mayamevamha alakkhikā
@Footnote: 1 Ma. Yu. sakuṇagghi. 2 Ma. Yu. paridevasi.
Mayaṃ appapuññā ye mayaṃ agocare carimha paravisaye . sacajja 1-
mayaṃ gocare careyyāma sake pettike visaye na myāyaṃ sakuṇagghī
alaṃ abhavissa yadidaṃ yuddhāyāti . ko pana te lāpa gocaro
sako pettiko visayoti. Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti.
{698.1} Atha kho bhikkhave sakuṇagghī sake bale apatthaddhā sake
bale avādamānā 2- lāpaṃ sakuṇaṃ pamuñci gaccha kho tvaṃ lāpa tatrapi
me gantvā na mokkhasīti . atha kho bhikkhave lāpo sakuṇo
naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānaṃ gantvā mahantaṃ leḍḍuṃ abhirūhitvā
sakuṇagghiṃ vadamāno aṭṭhāsi ehi khodāni me sakuṇagghi ehi
khodāni me sakuṇagghīti . atha kho sā bhikkhave sakuṇagghī sake bale
apatthaddhā sake bale avādamānā ubho pakkhe sandhāya 3- lāpaṃ sakuṇaṃ
sahasā ajjhappattā . yadā kho bhikkhave aññāsi lāpo sakuṇo
bahu āgatā 4- kho myāyaṃ sakuṇagghīti athasseva 5- leḍḍussa antaraṃ
paccupādi . atha kho bhikkhave sakuṇagghī tattheva uraṃ paccatāḷesi .
Evañhetaṃ 6- bhikkhave hoti yo agocare carati paravisaye.
[699] Tasmā tiha bhikkhave mā agocare carittha paravisaye.
Agocare bhikkhave carataṃ paravisaye lacchati māro otāraṃ lacchati
māro ārammaṇaṃ . ko ca bhikkhave bhikkhuno agocaro paravisayo .
Yadidaṃ pañca kāmaguṇā . katame pañca . cakkhuviññeyyā rūpā
iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā
@Footnote: 1 Ma. Yu. sacejja. 2 Ma. Yu. asaṃvadamānā. evamupari. 3 Ma. Yu. sannayha.
@4 Po. Ma. āgato. 5 Ma. atha tasseva. 6 Ma. Yu. evaṃ hi taṃ.
Sotaviññeyyā saddā . ghānaviññeyyā gandhā . jivhāviññeyyā
rasā . kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā
kāmūpasañhitā rajaniyā. Ayaṃ bhikkhave bhikkhuno agocaro paravisayo.
[700] Gocare bhikkhave caratha sake pettike visaye. Gocare
bhikkhave carataṃ sake pettike visaye na lacchati māro otāraṃ
na lacchati māro ārammaṇaṃ . ko ca bhikkhave bhikkhuno gocaro
sako pettiko visayo . yadidaṃ cattāro satipaṭṭhānā . katame
cattāro *- . idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī
sampajāno satimā vineyya loke abhijjhādomanassaṃ . vedanāsu
citte dhammesu dhammānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhādomanassaṃ . ayaṃ bhikkhave bhikkhuno gocaro
sako pettiko visayoti.
The Pali Tipitaka in Roman Character Volume 19 page 196-198.
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=698&items=3
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=698&items=3&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=698&items=3
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=698&items=3
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=698
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5947
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5947
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com