ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [698]   Bhūtapubbaṃ   bhikkhave   sakuṇagghī   1-  lāpaṃ  sakuṇaṃ  sahasā
ajjhappattā    aggahesi    .   atha   kho   bhikkhave   lāpo   sakuṇo
sakuṇagghiyā   hariyamāno   evaṃ   paridevesi   2-  mayamevamha  alakkhikā
@Footnote: 1 Ma. Yu. sakuṇagghi. 2 Ma. Yu. paridevasi.
Mayaṃ   appapuññā  ye  mayaṃ  agocare  carimha  paravisaye  .  sacajja  1-
mayaṃ   gocare   careyyāma  sake  pettike  visaye  na  myāyaṃ  sakuṇagghī
alaṃ   abhavissa   yadidaṃ   yuddhāyāti   .   ko  pana  te  lāpa  gocaro
sako pettiko visayoti. Yadidaṃ naṅgalakaṭṭhakaraṇaṃ leḍḍuṭṭhānanti.
     {698.1}  Atha  kho  bhikkhave  sakuṇagghī  sake bale apatthaddhā sake
bale  avādamānā  2-  lāpaṃ  sakuṇaṃ  pamuñci  gaccha  kho  tvaṃ lāpa tatrapi
me   gantvā   na   mokkhasīti   .   atha  kho  bhikkhave  lāpo  sakuṇo
naṅgalakaṭṭhakaraṇaṃ    leḍḍuṭṭhānaṃ    gantvā   mahantaṃ   leḍḍuṃ   abhirūhitvā
sakuṇagghiṃ   vadamāno   aṭṭhāsi   ehi   khodāni   me   sakuṇagghi   ehi
khodāni  me  sakuṇagghīti  .  atha  kho  sā  bhikkhave  sakuṇagghī  sake bale
apatthaddhā  sake  bale  avādamānā  ubho  pakkhe sandhāya 3- lāpaṃ sakuṇaṃ
sahasā   ajjhappattā   .   yadā  kho  bhikkhave  aññāsi  lāpo  sakuṇo
bahu  āgatā  4-  kho  myāyaṃ  sakuṇagghīti  athasseva  5- leḍḍussa antaraṃ
paccupādi  .  atha  kho  bhikkhave  sakuṇagghī  tattheva  uraṃ  paccatāḷesi .
Evañhetaṃ 6- bhikkhave hoti yo agocare carati paravisaye.
     [699]  Tasmā  tiha  bhikkhave  mā  agocare  carittha  paravisaye.
Agocare   bhikkhave   carataṃ   paravisaye   lacchati  māro  otāraṃ  lacchati
māro  ārammaṇaṃ  .  ko  ca  bhikkhave  bhikkhuno  agocaro  paravisayo .
Yadidaṃ   pañca   kāmaguṇā   .   katame   pañca  .  cakkhuviññeyyā  rūpā
iṭṭhā     kantā     manāpā     piyarūpā    kāmūpasañhitā    rajaniyā
@Footnote: 1 Ma. Yu. sacejja. 2 Ma. Yu. asaṃvadamānā. evamupari. 3 Ma. Yu. sannayha.
@4 Po. Ma. āgato. 5 Ma. atha tasseva. 6 Ma. Yu. evaṃ hi taṃ.
Sotaviññeyyā   saddā   .  ghānaviññeyyā  gandhā  .  jivhāviññeyyā
rasā   .   kāyaviññeyyā  phoṭṭhabbā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā rajaniyā. Ayaṃ bhikkhave bhikkhuno agocaro paravisayo.
     [700]  Gocare  bhikkhave  caratha  sake  pettike visaye. Gocare
bhikkhave   carataṃ   sake   pettike   visaye  na  lacchati  māro  otāraṃ
na   lacchati   māro   ārammaṇaṃ  .  ko  ca  bhikkhave  bhikkhuno  gocaro
sako   pettiko   visayo   .  yadidaṃ  cattāro  satipaṭṭhānā  .  katame
cattāro  *-  .  idha  bhikkhave  bhikkhu  kāye kāyānupassī viharati ātāpī
sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu
citte   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .  ayaṃ  bhikkhave  bhikkhuno  gocaro
sako pettiko visayoti.



             The Pali Tipitaka in Roman Character Volume 19 page 196-198. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=698&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=698&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=698&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=698&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=698              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=5947              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=5947              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :