ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
                   Ananussutavaggo catuttho
     [796]  Sāvatthīnidānaṃ  .  ayaṃ  kāye kāyānupassanāti me bhikkhave
pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ  udapādi  paññā
udapādi   vijjā   udapādi   āloko   udapādi   .  sā  kho  panāyaṃ
kāye   kāyānupassanā   bhāvetabbāti  me  bhikkhave  .  bhāvitāti  me
bhikkhave   pubbe   ananussutesu   dhammesu  cakkhuṃ  udapādi  ñāṇaṃ  udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     [797]   Ayaṃ   vedanāsu  vedanānupassanāti  me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .  sā  kho  panāyaṃ
vedanāsu   vedanānupassanā   bhāvetabbāti   me  bhikkhave  .  bhāvitāti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādi.
     [798]   Ayaṃ   citte   cittānupassanāti   me   bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi  vijjā  udapādi  āloko  udapādi  .  sā  kho  panāyaṃ citte
cittānupassanā   bhāvetabbāti  me  bhikkhave  .  bhāvitāti  me  bhikkhave
pubbe    ananussutesu    dhammesu    cakkhuṃ    udapādi   ñāṇaṃ   udapādi
paññā udapādi vijjā udapādi āloko udapādi.
     [799]   Ayaṃ   dhammesu   dhammānupassanāti   me  bhikkhave  pubbe
ananussutesu    dhammesu    cakkhuṃ    udapādi    ñāṇaṃ   udapādi   paññā
udapādi   vijjā   udapādi   āloko   udapādi   .  sā  kho  panāyaṃ
dhammesu   dhammānupassanā   bhāvetabbāti   me   bhikkhave   .  bhāvitāti
me   bhikkhave   pubbe   ananussutesu   dhammesu   cakkhuṃ   udapādi  ñāṇaṃ
udapādi paññā udapādi vijjā udapādi āloko udapādīti.
     [800]  Sāvatthīnidānaṃ  .  cattārome bhikkhave satipaṭṭhānā bhāvitā
bahulīkatā   ekantanibbidāya   virāgāya   nirodhāya   upasamāya  abhiññāya
sambodhāya   nibbānāya   saṃvattanti   .   katame   cattāro   .   idha
bhikkhave    bhikkhu   kāye   kāyānupassī   viharati   ātāpī   sampajāno
satimā   vineyya  loke  abhijjhādomanassaṃ  .  vedanāsu  citte  dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ    .   ime   kho   bhikkhave   cattāro   satipaṭṭhānā
bhāvitā   bahulīkatā   ekantanibbidāya   virāgāya   nirodhāya   upasamāya
abhiññāya sambodhāya nibbānāya saṃvattantīti.
     [801]   Yesaṃ  kesañci  bhikkhave  cattāro  satipaṭṭhānā  viraddhā
viraddho   tesaṃ   ariyo  aṭṭhaṅgiko  1-  maggo  sammādukkhakkhayagāmī .
Yesaṃ   kesañci   bhikkhave   cattāro   satipaṭṭhānā  āraddhā  āraddho
tesaṃ   ariyo   aṭṭhaṅgiko   1-  maggo  sammādukkhakkhayagāmī  .  katame
cattāro   .  idha  bhikkhave  bhikkhu  kāye  kāyānupassī  viharati  ātāpī
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. evamuparipi.
Sampajāno   satimā   vineyya   loke   abhijjhādomanassaṃ   .  vedanāsu
citte   dhammesu   dhammānupassī   viharati   ātāpī   sampajāno   satimā
vineyya   loke   abhijjhādomanassaṃ   .   yesaṃ  kesañci  bhikkhave  ime
cattāro   satipaṭṭhānā   viraddhā   viraddho   tesaṃ   ariyo  aṭṭhaṅgiko
maggo   sammādukkhakkhayagāmī  .  yesaṃ  kesañci  bhikkhave  ime  cattāro
satipaṭṭhānā   āraddhā   āraddho   tesaṃ   ariyo   aṭṭhaṅgiko  maggo
sammādukkhakkhayagāmīti.



             The Pali Tipitaka in Roman Character Volume 19 page 239-241. http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=796&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=19&item=796&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=796&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=796&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=796              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :